Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya / (1.2) Par.?
taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt / (1.3) Par.?
karṇo vā samare tāta kim akārṣīd ataḥ param // (1.4) Par.?
saṃjaya uvāca / (2.1) Par.?
bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam / (2.2) Par.?
ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ / (2.3) Par.?
abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ // (2.4) Par.?
kruddham ādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate / (3.1) Par.?
bhīmasenam amanyanta vaivasvatamukhe hutam // (3.2) Par.?
cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam / (4.1) Par.?
abhyavartata rādheyo bhīmasenarathaṃ prati // (4.2) Par.?
punar eva tato rājanmahān āsīt sudāruṇaḥ / (5.1) Par.?
vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate // (5.2) Par.?
saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau / (6.1) Par.?
anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ // (6.2) Par.?
krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau / (7.1) Par.?
yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau // (7.2) Par.?
vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau / (8.1) Par.?
śarabhāviva saṃkruddhau yuyudhāte parasparam // (8.2) Par.?
tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca / (9.1) Par.?
virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ // (9.2) Par.?
rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ / (10.1) Par.?
satataṃ ca parikleśān saputreṇa tvayā kṛtān // (10.2) Par.?
dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam / (11.1) Par.?
kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ // (11.2) Par.?
patim anyaṃ parīpsasva na santi patayastava / (12.1) Par.?
narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ // (12.2) Par.?
samakṣaṃ tava kauravya yad ūcuḥ kuravastadā / (13.1) Par.?
dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava // (13.2) Par.?
yaccāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ / (14.1) Par.?
paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava // (14.2) Par.?
tṛṇīkṛtya ca yat pārthāṃstava putro vavalga ha / (15.1) Par.?
viṣamasthān samastho hi saṃrambhād gatacetasaḥ // (15.2) Par.?
bālyāt prabhṛti cārighnastāni duḥkhāni cintayan / (16.1) Par.?
niravidyata dharmātmā jīvitena vṛkodaraḥ // (16.2) Par.?
tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam / (17.1) Par.?
cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt // (17.2) Par.?
sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati / (18.1) Par.?
bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām // (18.2) Par.?
tataḥ prahasyādhirathistūrṇam asyañ śitāñ śarān / (19.1) Par.?
vyadhamad bhīmasenasya śarajālāni patribhiḥ // (19.2) Par.?
mahāratho mahābāhur mahāvegair mahābalaḥ / (20.1) Par.?
vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ // (20.2) Par.?
sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ / (21.1) Par.?
abhyadhāvad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ // (21.2) Par.?
tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham / (22.1) Par.?
karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam // (22.2) Par.?
tataḥ pradhmāpya jalajaṃ bherīśatanināditam / (23.1) Par.?
akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ // (23.2) Par.?
tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat / (24.1) Par.?
bhīmaḥ karṇaṃ samāsādya chādayāmāsa sāyakaiḥ // (24.2) Par.?
aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ / (25.1) Par.?
vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ // (25.2) Par.?
ṛśyavarṇān hayān karkair miśrānmārutaraṃhasaḥ / (26.1) Par.?
nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam // (26.2) Par.?
te hayā bahvaśobhanta miśritā vātaraṃhasaḥ / (27.1) Par.?
sitāsitā mahārāja yathā vyomni balāhakāḥ // (27.2) Par.?
saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau / (28.1) Par.?
saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ // (28.2) Par.?
yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ / (29.1) Par.?
durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā // (29.2) Par.?
samājam iva taccitraṃ prekṣamāṇā mahārathāḥ / (30.1) Par.?
nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe // (30.2) Par.?
tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ / (31.1) Par.?
tava durmantrite rājan saputrasya viśāṃ pate // (31.2) Par.?
chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ / (32.1) Par.?
śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ // (32.2) Par.?
tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau / (33.1) Par.?
prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau // (33.2) Par.?
suvarṇavikṛtān bāṇān pramuñcantāvariṃdamau / (34.1) Par.?
bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho // (34.2) Par.?
tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ / (35.1) Par.?
paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare // (35.2) Par.?
saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam / (36.1) Par.?
atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau // (36.2) Par.?
tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ / (37.1) Par.?
iṣupātam atikramya petur aśvanaradvipāḥ // (37.2) Par.?
patadbhiḥ patitaiścānyair gatāsubhir anekaśaḥ / (38.1) Par.?
kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ // (38.2) Par.?
manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ / (39.1) Par.?
kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha // (39.2) Par.?
Duration=0.12037491798401 secs.