Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
atyadbhutam ahaṃ manye bhīmasenasya vikramam / (1.2) Par.?
yat karṇaṃ yodhayāmāsa samare laghuvikramam // (1.3) Par.?
tridaśān api codyuktān sarvaśastradharān yudhi / (2.1) Par.?
vārayed yo raṇe karṇaḥ sayakṣāsuramānavān // (2.2) Par.?
sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā / (3.1) Par.?
nātarat saṃyuge tāta tanmamācakṣva saṃjaya // (3.2) Par.?
kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare / (4.1) Par.?
atra manye samāyatto jayo vājaya eva vā // (4.2) Par.?
karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ / (5.1) Par.?
jetum utsahate pārthān sagovindān sasātvatān // (5.2) Par.?
śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā / (6.1) Par.?
bhīmasenena samare moha āviśatīva mām // (6.2) Par.?
vinaṣṭān kauravānmanye mama putrasya durnayaiḥ / (7.1) Par.?
na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya // (7.2) Par.?
kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha / (8.1) Par.?
sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire // (8.2) Par.?
ajayyāḥ pāṇḍavāstāta devair api savāsavaiḥ / (9.1) Par.?
na ca tad budhyate mandaḥ putro duryodhano mama // (9.2) Par.?
dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ / (10.1) Par.?
madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate // (10.2) Par.?
nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām / (11.1) Par.?
jitān ityeva manvānaḥ pāṇḍavān avamanyate // (11.2) Par.?
putrasnehābhibhūtena mayā cāpyakṛtātmanā / (12.1) Par.?
dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ // (12.2) Par.?
śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ / (13.1) Par.?
aśakta iti manvānaiḥ putrair mama nirākṛtaḥ // (13.2) Par.?
tāni duḥkhānyanekāni viprakārāṃśca sarvaśaḥ / (14.1) Par.?
hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam // (14.2) Par.?
tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe / (15.1) Par.?
ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau // (15.2) Par.?
saṃjaya uvāca / (16.1) Par.?
śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ / (16.2) Par.?
parasparavadhaprepsvor vane kuñjarayor iva // (16.3) Par.?
rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam / (17.1) Par.?
parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ // (17.2) Par.?
mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ / (18.1) Par.?
āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ // (18.2) Par.?
tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ / (19.1) Par.?
rathanīḍācca yantāraṃ bhallenāpātayat kṣitau // (19.2) Par.?
sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ / (20.1) Par.?
śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat // (20.2) Par.?
pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām / (21.1) Par.?
samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ / (21.2) Par.?
cikṣepa bhīmasenāya jīvitāntakarīm iva // (21.3) Par.?
śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim / (22.1) Par.?
nanāda sumahānādaṃ balavān sūtanandanaḥ / (22.2) Par.?
taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan // (22.3) Par.?
tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām / (23.1) Par.?
śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ // (23.2) Par.?
chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām / (24.1) Par.?
mārgamāṇa iva prāṇān sūtaputrasya māriṣa // (24.2) Par.?
prāhiṇonnava saṃrabdhaḥ śarān barhiṇavāsasaḥ / (25.1) Par.?
svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe // (25.2) Par.?
karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam / (26.1) Par.?
vikṛṣya ca mahātejā vyasṛjat sāyakānnava // (26.2) Par.?
tān pāṇḍuputraścicheda navabhir nataparvabhiḥ / (27.1) Par.?
vasuṣeṇena nirmuktānnava rājanmahāśarān / (27.2) Par.?
chittvā bhīmo mahārāja nādaṃ siṃha ivānadat // (27.3) Par.?
tau vṛṣāviva nardantau balinau vāśitāntare / (28.1) Par.?
śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām // (28.2) Par.?
anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau / (29.1) Par.?
anyonyam abhivīkṣantau goṣṭheṣviva maharṣabhau // (29.2) Par.?
mahāgajāvivāsādya viṣāṇāgraiḥ parasparam / (30.1) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // (30.2) Par.?
nirdahantau mahārāja śaravṛṣṭyā parasparam / (31.1) Par.?
anyonyam abhivīkṣantau kopād vivṛtalocanau // (31.2) Par.?
prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ / (32.1) Par.?
śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam // (32.2) Par.?
tasya bhīmaḥ punaścāpaṃ muṣṭau cicheda māriṣa / (33.1) Par.?
śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam // (33.2) Par.?
tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ / (34.1) Par.?
vepamāna iva krodhād vyādideśātha durjayam // (34.2) Par.?
gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ / (35.1) Par.?
jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat // (35.2) Par.?
evam uktastathetyuktvā tava putrastavātmajam / (36.1) Par.?
abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān // (36.2) Par.?
sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat / (37.1) Par.?
ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ // (37.2) Par.?
bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ / (38.1) Par.?
durjayaṃ bhinnamarmāṇam anayad yamasādanam // (38.2) Par.?
svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam / (39.1) Par.?
rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam // (39.2) Par.?
sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam / (40.1) Par.?
samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ // (40.2) Par.?
tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ / (41.1) Par.?
na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ // (41.2) Par.?
Duration=0.13646697998047 secs.