Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
daivam eva paraṃ manye dhik pauruṣam anarthakam / (1.2) Par.?
yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe // (1.3) Par.?
karṇaḥ pārthān sagovindāñ jetum utsahate raṇe / (2.1) Par.?
na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana / (2.2) Par.?
iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ // (2.3) Par.?
karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ / (3.1) Par.?
iti mām abravīt sūta mando duryodhanaḥ purā // (3.2) Par.?
vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge / (4.1) Par.?
kimu pāṇḍusutā rājan gatasattvā vicetasaḥ // (4.2) Par.?
tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam / (5.1) Par.?
yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt // (5.2) Par.?
aho durmukham evaikaṃ yuddhānām aviśāradam / (6.1) Par.?
prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ // (6.2) Par.?
aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṃgatāḥ / (7.1) Par.?
na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya // (7.2) Par.?
te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam / (8.1) Par.?
jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ // (8.2) Par.?
kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam / (9.1) Par.?
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge // (9.2) Par.?
karṇastveko mahābāhuḥ svabāhubalam āśritaḥ / (10.1) Par.?
bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ // (10.2) Par.?
yo 'jayat samare karṇaṃ puraṃdara ivāsuram / (11.1) Par.?
na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave // (11.2) Par.?
droṇaṃ yaḥ sampramathyaikaḥ praviṣṭo mama vāhinīm / (12.1) Par.?
bhīmo dhanaṃjayānveṣī kastam archejjijīviṣuḥ // (12.2) Par.?
ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ / (13.1) Par.?
udyatāśanivajrasya mahendrasyeva dānavaḥ // (13.2) Par.?
pretarājapuraṃ prāpya nivartetāpi mānavaḥ / (14.1) Par.?
na bhīmasenaṃ samprāpya nivarteta kadācana // (14.2) Par.?
pataṃgā iva vahniṃ te prāviśann alpacetasaḥ / (15.1) Par.?
ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ // (15.2) Par.?
yat tat sabhāyāṃ bhīmena mama putravadhāśrayam / (16.1) Par.?
śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā // (16.2) Par.?
tannūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam / (17.1) Par.?
duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat // (17.2) Par.?
yaśca saṃjaya durbuddhir abravīt samitau muhuḥ / (18.1) Par.?
karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān // (18.2) Par.?
sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam / (19.1) Par.?
pratyākhyānācca kṛṣṇasya bhṛśaṃ tapyati saṃjaya // (19.2) Par.?
dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān / (20.1) Par.?
ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ // (20.2) Par.?
ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet / (21.1) Par.?
bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam // (21.2) Par.?
vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ / (22.1) Par.?
na bhīmamukhasamprāpto mucyeteti matir mama // (22.2) Par.?
na pāṇḍavā na pāñcālā na ca keśavasātyakī / (23.1) Par.?
jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum // (23.2) Par.?
saṃjaya uvāca / (24.1) Par.?
yat saṃśocasi kauravya vartamāne janakṣaye / (24.2) Par.?
tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ // (24.3) Par.?
svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ / (25.1) Par.?
ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham // (25.2) Par.?
svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram / (26.1) Par.?
tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama // (26.2) Par.?
yat tu kutsayase yodhān yudhyamānān yathābalam / (27.1) Par.?
atra te varṇayiṣyāmi yathā yuddham avartata // (27.2) Par.?
dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam / (28.1) Par.?
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa // (28.2) Par.?
durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ / (29.1) Par.?
pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan // (29.2) Par.?
te samantānmahābāhuṃ parivārya vṛkodaram / (30.1) Par.?
diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ // (30.2) Par.?
āgacchatastān sahasā kumārān devarūpiṇaḥ / (31.1) Par.?
pratijagrāha samare bhīmaseno hasann iva // (31.2) Par.?
tava dṛṣṭvā tu tanayān bhīmasenasamīpagān / (32.1) Par.?
abhyavartata rādheyo bhīmasenaṃ mahābalam // (32.2) Par.?
visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān / (33.1) Par.?
taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava // (33.2) Par.?
kuravastu tataḥ karṇaṃ parivārya samantataḥ / (34.1) Par.?
avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ // (34.2) Par.?
tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān / (35.1) Par.?
sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam // (35.2) Par.?
prāpatan syandanebhyaste sārdhaṃ sūtair gatāsavaḥ / (36.1) Par.?
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ // (36.2) Par.?
tatrādbhutam apaśyāma bhīmasenasya vikramam / (37.1) Par.?
saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān // (37.2) Par.?
sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ / (38.1) Par.?
sūtaputro mahārāja bhīmasenam avaikṣata // (38.2) Par.?
taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ / (39.1) Par.?
visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata // (39.2) Par.?
Duration=0.14089488983154 secs.