Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān / (1.2) Par.?
krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt // (1.3) Par.?
āgaskṛtam ivātmānaṃ mene cādhirathistadā / (2.1) Par.?
bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt // (2.2) Par.?
sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva / (3.1) Par.?
punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ // (3.2) Par.?
avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ / (4.1) Par.?
tato vivyādha rādheyaṃ śatena nataparvaṇām // (4.2) Par.?
punaśca viśikhaistīkṣṇair viddhvā pañcabhir āśugaiḥ / (5.1) Par.?
dhanuścicheda bhallena sūtaputrasya māriṣa // (5.2) Par.?
athānyad dhanur ādāya karṇo bhārata durmanāḥ / (6.1) Par.?
iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ // (6.2) Par.?
tasya bhīmo hayān hatvā vinihatya ca sārathim / (7.1) Par.?
prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ // (7.2) Par.?
iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ / (8.1) Par.?
tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam // (8.2) Par.?
avārohad rathāt tasmād atha karṇo mahārathaḥ / (9.1) Par.?
gadāṃ gṛhītvā samare bhīmasenāya cākṣipat // (9.2) Par.?
tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ / (10.1) Par.?
śarair avārayad rājan sarvasainyasya paśyataḥ // (10.2) Par.?
tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ / (11.1) Par.?
sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī // (11.2) Par.?
tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe / (12.1) Par.?
kavacaṃ bhīmasenasya pātayāmāsa sāyakaiḥ // (12.2) Par.?
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat / (13.1) Par.?
paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat // (13.2) Par.?
tato bhīmo mahārāja navabhir nataparvaṇām / (14.1) Par.?
raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa // (14.2) Par.?
te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam / (15.1) Par.?
abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ // (15.2) Par.?
rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam / (16.1) Par.?
bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt / (16.2) Par.?
tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati // (16.3) Par.?
tatastava sutā rājañ śrutvā bhrātur vaco drutam / (17.1) Par.?
abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān // (17.2) Par.?
citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ / (18.1) Par.?
citrāyudhaścitravarmā samare citrayodhinaḥ // (18.2) Par.?
āgacchatastān sahasā bhīmo rājanmahārathaḥ / (19.1) Par.?
sāśvasūtadhvajān yattān pātayāmāsa saṃyuge / (19.2) Par.?
te hatā nyapatan bhūmau vātanunnā iva drumāḥ // (19.3) Par.?
dṛṣṭvā vinihatān putrāṃstava rājanmahārathān / (20.1) Par.?
aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata // (20.2) Par.?
ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ / (21.1) Par.?
abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī // (21.2) Par.?
tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ / (22.1) Par.?
vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau // (22.2) Par.?
ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ / (23.1) Par.?
vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ // (23.2) Par.?
raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau / (24.1) Par.?
śoṇitāktau vyarājetāṃ kālasūryāvivoditau // (24.2) Par.?
tau śoṇitokṣitair gātraiḥ śaraiśchinnatanucchadau / (25.1) Par.?
vivarmāṇau vyarājetāṃ nirmuktāviva pannagau // (25.2) Par.?
vyāghrāviva naravyāghrau daṃṣṭrābhir itaretaram / (26.1) Par.?
śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau // (26.2) Par.?
vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ / (27.1) Par.?
tudantau viśikhaistīkṣṇair mattavāraṇavikramau // (27.2) Par.?
pracchādayantau samare śarajālaiḥ parasparam / (28.1) Par.?
rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ // (28.2) Par.?
tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu / (29.1) Par.?
vyarocetāṃ mahātmānau vṛtravajradharāviva // (29.2) Par.?
sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ / (30.1) Par.?
vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ // (30.2) Par.?
sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān / (31.1) Par.?
bhīmamegho mahārāja karṇaparvatam abhyayāt // (31.2) Par.?
tataḥ śarasahasreṇa dhanurmuktena bhārata / (32.1) Par.?
pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ // (32.2) Par.?
tatrāvaikṣanta putrāste bhīmasenasya vikramam / (33.1) Par.?
supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ // (33.2) Par.?
sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam / (34.1) Par.?
sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat // (34.2) Par.?
vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ / (35.1) Par.?
putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha // (35.2) Par.?
Duration=0.23825407028198 secs.