Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / (1.2) Par.?
mumoca śaravarṣāṇi citrāṇi ca bahūni ca // (1.3) Par.?
vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ / (2.1) Par.?
na vivyathe bhīmaseno bhidyamāna ivācalaḥ // (2.2) Par.?
sa karṇaṃ karṇinā karṇe pītena niśitena ca / (3.1) Par.?
vivyādha yudhi rājendra bhīmasenaḥ patatriṇā // (3.2) Par.?
sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi / (4.1) Par.?
tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt // (4.2) Par.?
athāpareṇa bhallena sūtaputraṃ stanāntare / (5.1) Par.?
ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ // (5.2) Par.?
punar asya tvaran bhīmo nārācān daśa bhārata / (6.1) Par.?
raṇe praiṣīnmahāvegān yamadaṇḍopamāṃstathā // (6.2) Par.?
te lalāṭaṃ samāsādya sūtaputrasya māriṣa / (7.1) Par.?
viviśuścoditāstena valmīkam iva pannagāḥ // (7.2) Par.?
lalāṭasthaistu tair bāṇaiḥ sūtaputro vyarocata / (8.1) Par.?
nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā // (8.2) Par.?
tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā / (9.1) Par.?
vegaṃ cakre mahāvego bhīmasenavadhaṃ prati // (9.2) Par.?
tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām / (10.1) Par.?
amarṣī balavān kruddhaḥ preṣayāmāsa bhārata // (10.2) Par.?
tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ / (11.1) Par.?
samare tam anādṛtya nāsya vīryam acintayat // (11.2) Par.?
tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ / (12.1) Par.?
ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ // (12.2) Par.?
jīmūtāviva cānyonyaṃ tau vavarṣatur āhave / (13.1) Par.?
talaśabdaravaiścaiva trāsayantau parasparam // (13.2) Par.?
śarajālaiśca vividhaiśchādayāmāsatur mṛdhe / (14.1) Par.?
anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau // (14.2) Par.?
tato bhīmo mahābāhū rādheyasya mahātmanaḥ / (15.1) Par.?
kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā // (15.2) Par.?
tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ / (16.1) Par.?
anyat kārmukam ādatta vegaghnaṃ bhārasādhanam // (16.2) Par.?
dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam / (17.1) Par.?
savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm // (17.2) Par.?
hastyaśvanaradehāṃśca gatāsūn prekṣya sarvataḥ / (18.1) Par.?
sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata // (18.2) Par.?
sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam / (19.1) Par.?
bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā // (19.2) Par.?
tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata / (20.1) Par.?
madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ // (20.2) Par.?
marīcivikacasyeva rājan bhānumato vapuḥ / (21.1) Par.?
āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ // (21.2) Par.?
karābhyām ādadānasya saṃdadhānasya cāśugān / (22.1) Par.?
vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe // (22.2) Par.?
agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham / (23.1) Par.?
karṇasyāsīnmahārāja savyadakṣiṇam asyataḥ // (23.2) Par.?
svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ / (24.1) Par.?
prācchādayanmahārāja diśaḥ sūryasya ca prabhām // (24.2) Par.?
tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām / (25.1) Par.?
dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ // (25.2) Par.?
śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ / (26.1) Par.?
śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare // (26.2) Par.?
gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān / (27.1) Par.?
mahāvegān pradīptāgrānmumocādhirathiḥ śarān // (27.2) Par.?
te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ / (28.1) Par.?
ajasram anvakīryanta śarāḥ pārtharathaṃ prati // (28.2) Par.?
te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ / (29.1) Par.?
śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ // (29.2) Par.?
cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ / (30.1) Par.?
eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ // (30.2) Par.?
parvataṃ vāridhārābhiśchādayann iva toyadaḥ / (31.1) Par.?
karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ // (31.2) Par.?
tatra bhārata bhīmasya balavīryaparākramam / (32.1) Par.?
vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha // (32.2) Par.?
tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām / (33.1) Par.?
acintayitvā bhīmastu kruddhaḥ karṇam upādravat // (33.2) Par.?
rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate / (34.1) Par.?
ākarṣānmaṇḍalībhūtaṃ śakracāpam ivāparam / (34.2) Par.?
tasmāccharāḥ prādurāsan pūrayanta ivāmbaram // (34.3) Par.?
suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ / (35.1) Par.?
gagane racitā mālā kāñcanīva vyarājata // (35.2) Par.?
tato vyomni viṣaktāni śarajālāni bhāgaśaḥ / (36.1) Par.?
āhatāni vyaśīryanta bhīmasenasya patribhiḥ // (36.2) Par.?
karṇasya śarajālaughair bhīmasenasya cobhayoḥ / (37.1) Par.?
agnisphuliṅgasaṃsparśair añjogatibhir āhave / (37.2) Par.?
taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ // (37.3) Par.?
sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ / (38.1) Par.?
upārohad anādṛtya tasya vīryaṃ mahātmanaḥ // (38.2) Par.?
tayor visṛjatostatra śarajālāni māriṣa / (39.1) Par.?
vāyubhūtānyadṛśyanta saṃsaktānītaretaram // (39.2) Par.?
tasmai karṇaḥ śitān bāṇān karmāraparimārjitān / (40.1) Par.?
suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā // (40.2) Par.?
tānantarikṣe viśikhaistridhaikaikam aśātayat / (41.1) Par.?
viśeṣayan sūtaputraṃ bhīmastiṣṭheti cābravīt // (41.2) Par.?
punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ / (42.1) Par.?
amarṣī balavān kruddho didhakṣann iva pāvakaḥ // (42.2) Par.?
tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat / (43.1) Par.?
yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā // (43.2) Par.?
tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ / (44.1) Par.?
raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'chinat // (44.2) Par.?
athāsyāśvān punar hatvā tribhir vivyādha sārathim / (45.1) Par.?
so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau // (45.2) Par.?
utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ / (46.1) Par.?
dhvajaṃ cicheda rādheyaḥ patākāśca nyapātayat // (46.2) Par.?
sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat / (47.1) Par.?
tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati // (47.2) Par.?
tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām / (48.1) Par.?
āpatantīṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ // (48.2) Par.?
sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ / (49.1) Par.?
asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ // (49.2) Par.?
sa carmādatta kaunteyo jātarūpapariṣkṛtam / (50.1) Par.?
khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā / (50.2) Par.?
tad asya sahasā karṇo vyadhamat prahasann iva // (50.3) Par.?
sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ / (51.1) Par.?
asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati // (51.2) Par.?
sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ / (52.1) Par.?
apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt // (52.2) Par.?
tataḥ prahasyādhirathir anyad ādatta kārmukam / (53.1) Par.?
śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram // (53.2) Par.?
sa bhīmasenaḥ kupito balavān satyavikramaḥ / (54.1) Par.?
vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ // (54.2) Par.?
tasya taccaritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ / (55.1) Par.?
layam āsthāya rādheyo bhīmasenam avañcayat // (55.2) Par.?
tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam / (56.1) Par.?
dhvajam asya samāsādya tasthau sa dharaṇītale // (56.2) Par.?
tad asya kuravaḥ sarve cāraṇāścābhyapūjayan / (57.1) Par.?
yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam // (57.2) Par.?
sa chinnadhanvā virathaḥ svadharmam anupālayan / (58.1) Par.?
svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ // (58.2) Par.?
tad vihatyāsya rādheyastata enaṃ samabhyayāt / (59.1) Par.?
saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam // (59.2) Par.?
tau sametau mahāraṅge spardhamānau mahābalau / (60.1) Par.?
jīmūtāviva gharmānte garjamānau nabhastale // (60.2) Par.?
tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ / (61.1) Par.?
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva // (61.2) Par.?
kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ / (62.1) Par.?
dṛṣṭvārjunahatānnāgān patitān parvatopamān / (62.2) Par.?
rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha // (62.3) Par.?
hastināṃ vrajam āsādya rathadurgaṃ praviśya ca / (63.1) Par.?
pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat // (63.2) Par.?
vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam / (64.1) Par.?
udyamya kuñjaraṃ pārthastasthau parapuraṃjayaḥ // (64.2) Par.?
tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ / (65.1) Par.?
hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan // (65.2) Par.?
cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale / (66.1) Par.?
tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ // (66.2) Par.?
tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ / (67.1) Par.?
vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran // (67.2) Par.?
dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat / (68.1) Par.?
utsmayann iva rādheyo bhīmasenam uvāca ha // (68.2) Par.?
punaḥ punastūbaraka mūḍha audariketi ca / (69.1) Par.?
akṛtāstraka mā yotsīr bāla saṃgrāmakātara // (69.2) Par.?
yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava / (70.1) Par.?
tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana // (70.2) Par.?
munir bhūtvātha vā bhīma phalānyaddhi sudurmate / (71.1) Par.?
vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ // (71.2) Par.?
phalamūlāśane yuktastvaṃ tathātithibhojane / (72.1) Par.?
na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara // (72.2) Par.?
puṣpamūlaphalāhāro vrateṣu niyameṣu ca / (73.1) Par.?
ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ // (73.2) Par.?
kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara / (74.1) Par.?
na tvaṃ yuddhocitastāta vanavāsaratir bhava // (74.2) Par.?
sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam / (75.1) Par.?
yogyastāḍayituṃ krodhād bhojanārthaṃ vṛkodara // (75.2) Par.?
kaumāre yāni cāpyāsann apriyāṇi viśāṃ pate / (76.1) Par.?
pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayad bhṛśam // (76.2) Par.?
athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ / (77.1) Par.?
prahasaṃśca punar vākyaṃ bhīmam āha vṛṣastadā // (77.2) Par.?
yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ / (78.1) Par.?
mādṛśair yudhyamānānām etaccānyacca vidyate // (78.2) Par.?
gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe / (79.1) Par.?
gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka // (79.2) Par.?
evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata / (80.1) Par.?
pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ // (80.2) Par.?
tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ / (81.1) Par.?
prāhiṇot sūtaputrāya keśavena pracoditaḥ // (81.2) Par.?
tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ / (82.1) Par.?
gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan // (82.2) Par.?
sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ / (83.1) Par.?
bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ // (83.2) Par.?
sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ / (84.1) Par.?
karṇo bhīmād apāyāsīd rathena mahatā drutam // (84.2) Par.?
bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ / (85.1) Par.?
anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam // (85.2) Par.?
tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ / (86.1) Par.?
nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ // (86.2) Par.?
sa garutmān ivākāśe prārthayan bhujagottamam / (87.1) Par.?
nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ // (87.2) Par.?
tam antarikṣe nārācaṃ drauṇiścicheda patriṇā / (88.1) Par.?
dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ // (88.2) Par.?
tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ / (89.1) Par.?
śilīmukhair mahārāja mā gāstiṣṭheti cābravīt // (89.2) Par.?
sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam / (90.1) Par.?
tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ // (90.2) Par.?
tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe / (91.1) Par.?
śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī // (91.2) Par.?
dhanaṃjayastathā yāntaṃ pṛṣṭhato drauṇim abhyayāt / (92.1) Par.?
nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam // (92.2) Par.?
vidārya dehānnārācair naravāraṇavājinām / (93.1) Par.?
kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ // (93.2) Par.?
tad balaṃ bharataśreṣṭha savājidvipamānavam / (94.1) Par.?
pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha // (94.2) Par.?
Duration=0.55840611457825 secs.