Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate / (1.1) Par.?
palāśike śaṭī lākṣā kitavaś corake śaṭhe // (1.2) Par.?
balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ / (2.1) Par.?
ākāśe'bhrake gaganaṃ jalūkā matkuṇāsrapoḥ // (2.2) Par.?
nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā / (3.1) Par.?
jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ // (3.2) Par.?
mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā / (4.1) Par.?
mudgare saptaparṇe syāt saptacchadam udāhṛtam // (4.2) Par.?
kṛtrimakaṃ viḍe kāce pākyaṃ ca yavaje viḍe / (5.1) Par.?
sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ // (5.2) Par.?
jantukāyāṃ tu vāstuke vijñeyā cakravartinī / (6.1) Par.?
madhurā jīvake proktā medāyāṃ ca tathā smṛtā // (6.2) Par.?
karkandhūśceti samprokto badare pūtimārute / (7.1) Par.?
vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate // (7.2) Par.?
candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ / (8.1) Par.?
capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā // (8.2) Par.?
sindhupuṣpaṃ kadambe ca bakule cātha lomaśā / (9.1) Par.?
kākolyāṃ ca vacāyāṃ ca sūkṣmailā cendravāruṇī // (9.2) Par.?
aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā / (10.1) Par.?
kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane // (10.2) Par.?
śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / (11.1) Par.?
devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // (11.2) Par.?
miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā / (12.1) Par.?
vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā // (12.2) Par.?
barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ / (13.1) Par.?
ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā // (13.2) Par.?
vastre tamālapattre ca aṃśukaḥ samudāhṛtaḥ / (14.1) Par.?
darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke // (14.2) Par.?
kaṅguraṅgāravallī tu phañjī hastikarañjayoḥ / (15.1) Par.?
vakrapuṣpamagastye ca palāśe ca śvapucchakam // (15.2) Par.?
māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ / (16.1) Par.?
athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā // (16.2) Par.?
kākabhāṇḍī kākatuṇḍyāṃ khyātā hastikarañjake / (17.1) Par.?
dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā // (17.2) Par.?
kāśmaryāṃ ca śṛgālyāṃ ca ṭeṇṭī ca mṛgadhūrtake / (18.1) Par.?
bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ / (18.2) Par.?
kaṭukāgajapippalyoḥ khyātā ca śakulādanī // (18.3) Par.?
manthānake samākhyāto rājavṛkṣastṛṇādhipe / (19.1) Par.?
madane kuṭile caiva tagaraṃ cātha raktikā // (19.2) Par.?
guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume / (20.1) Par.?
tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā // (20.2) Par.?
aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ / (21.1) Par.?
madhupuṣpaṃ ca śophaghnī śāliparṇīpunarnave / (21.2) Par.?
bālapattro yavāse ca khadire cātha bālake // (21.3) Par.?
udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ / (22.1) Par.?
lāṅgalīdarbhayoḥ sīrī pragrahe jalavetase / (22.2) Par.?
vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane // (22.3) Par.?
svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate / (23.1) Par.?
vaṃśabīje yavaphalo vatsake dhānyamārkave // (23.2) Par.?
devapriyaḥ agastyaḥ syād vacā śvetādipiccharī / (24.1) Par.?
golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake // (24.2) Par.?
kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet / (25.1) Par.?
mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā // (25.2) Par.?
kastūrī mṛganābhau ca dhustūre parikīrtitā / (26.1) Par.?
haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ // (26.2) Par.?
tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ / (27.1) Par.?
tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam // (27.2) Par.?
sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare / (28.1) Par.?
puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ // (28.2) Par.?
masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā / (29.1) Par.?
śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile // (29.2) Par.?
śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe / (30.1) Par.?
markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ // (30.2) Par.?
syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī / (31.1) Par.?
tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ // (31.2) Par.?
loṇikā cāpi piṇyākaṃ tilakiṭṭaturuṣkayoḥ / (32.1) Par.?
bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam // (32.2) Par.?
udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ / (33.1) Par.?
khadire cātha sāmudraṃ lavaṇe cābdhiphenake // (33.2) Par.?
granthilo gokṣure bilve kaṭukā mīnapittayoḥ / (34.1) Par.?
matsyapittātha rajanī haridrānīlikākhyayoḥ // (34.2) Par.?
miśreyake muralyāṃ ca vātapattro 'tha mustake / (35.1) Par.?
abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam // (35.2) Par.?
tuṇḍikeryāṃ ca kārpāse tuṇḍikā ca praśasyate / (36.1) Par.?
dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // (36.2) Par.?
vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / (37.1) Par.?
jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // (37.2) Par.?
sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / (38.1) Par.?
matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā // (38.2) Par.?
phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate / (39.1) Par.?
arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam // (39.2) Par.?
karpūre cukrake candraḥ kṣaudre tāpye ca mākṣikam / (40.1) Par.?
mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ // (40.2) Par.?
suvarcalaṃ mātuliṅge rucake ca suvarcalā / (41.1) Par.?
arkāvarte tu maṇḍūkyāṃ hrīverapicumardayoḥ // (41.2) Par.?
nimbo'tha saptalāyāṃ tu saptalā navamallikā / (42.1) Par.?
lāṅgalyāṃ gajapippalyāṃ khyātā vahniśikhā tathā // (42.2) Par.?
jyotiṣmatyāṃ kākajaṅghā pārāvatapadī tathā / (43.1) Par.?
durālabhā yavāse ca yāse ca kṣurako mataḥ // (43.2) Par.?
gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ / (44.1) Par.?
puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ // (44.2) Par.?
somo dhānyābhrake some priyā madye'ṅganāntare / (45.1) Par.?
munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake // (45.2) Par.?
lāmajjake brahmavṛkṣo raktāgastye palāśake / (46.1) Par.?
vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ // (46.2) Par.?
bhūtṛṇe dhānyake chattraṃ mūlake śigrumūlake / (47.1) Par.?
mūlakaṃ ca yamānī tu dīpikābastamodayoḥ // (47.2) Par.?
elavālukakarkaṭyor vālukaṃ kṣīrabhūruham / (48.1) Par.?
tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā // (48.2) Par.?
rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ / (49.1) Par.?
cāṇakā mūlake miśre śālayo'thārkasārive // (49.2) Par.?
āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ / (50.1) Par.?
lakucaṃ cukravāstūke likuce'tha guṇā matā // (50.2) Par.?
dūrvāyāṃ māṃsarohiṇyāṃ sātalā māṃsarohiṇī / (51.1) Par.?
ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure // (51.2) Par.?
munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake / (52.1) Par.?
rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ // (52.2) Par.?
bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī / (53.1) Par.?
kiṃśuke pravarau khyātau ārūke parikīrtitāḥ // (53.2) Par.?
citrake methikābīje jyotiṣkaścātha vārṣike / (54.1) Par.?
trāyamāṇānyapuṣṭyāṃ ca methikācitramūlayoḥ // (54.2) Par.?
vallarī cātha kalabho dhustūre ca gajārbhake / (55.1) Par.?
truṭinīlikayor elā śikhaṇḍī ca mayūrake // (55.2) Par.?
suvarṇayūthikāyāṃ ca kārave rucake tathā / (56.1) Par.?
tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake // (56.2) Par.?
smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā / (57.1) Par.?
kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi // (57.2) Par.?
dhanurvakṣo dhanvanāge sa syādbhallāta ityapi / (58.1) Par.?
gheṭuke khaḍgaśimbyāṃ ca pṛthuśimbyatha cetanā // (58.2) Par.?
pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ / (59.1) Par.?
kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī // (59.2) Par.?
bhāradvājo bhavedvanyakārpāse cātha guggulau / (60.1) Par.?
dahanāgurau puraṃ ca proktātha jatupattrikā // (60.2) Par.?
kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā / (61.1) Par.?
ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ // (61.2) Par.?
vārāhī ca harikrāntā viṣṇukrāntābhidhā matā / (62.1) Par.?
sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe // (62.2) Par.?
māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake / (63.1) Par.?
niṣpattrikāyāṃ vaṃśāgre karīraṃ saṃprakīrtitam // (63.2) Par.?
māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā / (64.1) Par.?
gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ // (64.2) Par.?
aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ / (65.1) Par.?
tiniśe śiṃśapāyāṃ tu bhasmagarbhaḥ prakīrtitaḥ // (65.2) Par.?
vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ / (66.1) Par.?
kṣīraṃ dugdhe tavakṣīre kṣavathuḥ kṣutakāsayoḥ // (66.2) Par.?
sitamandārake puṣpaviśeṣe kuravaḥ smṛtaḥ / (67.1) Par.?
suṣavī kaṭuhuñcyāṃ ca viśrutā sthūlajīrake // (67.2) Par.?
kaṇṭakī khadire proktā vṛntāke cātha nīlikā / (68.1) Par.?
sinduvāre tu nīlinyāṃ pike caivātha kokilā // (68.2) Par.?
kokilākṣe ca gāndhāryāṃ patrī syātsā yavāsake / (69.1) Par.?
cakrāṅgī caiva rohiṇyāṃ mañjiṣṭhāyāṃ prakīrtitā // (69.2) Par.?
masūrā trivṛtāyāṃ ca proktā dhānyaviśeṣake / (70.1) Par.?
girijaṃ gairikaṃ proktaṃ śilājatu praśasyate // (70.2) Par.?
candrikā candrakāntau ca nirguṇḍyāṃ ca prakīrtitā / (71.1) Par.?
phañjī yojanabalyāṃ tu bhārgyāṃ caivātha nīlikā // (71.2) Par.?
mṛgākṣī śrīphalīkāyāṃ mṛgākṣī dhātrikāphalam / (72.1) Par.?
khyātāmṛtaphale cātha śyāmekṣuḥ kokilākṣakaḥ // (72.2) Par.?
ikṣurake vakraśalyāṃ kaṭubimbī pracakṣate / (73.1) Par.?
dantyantare vibhāṇḍyāṃ ca prakhyātā kartarī budhaiḥ // (73.2) Par.?
abhayā ca samākhyātā harītakyamṛṇālayoḥ / (74.1) Par.?
jantukāyāṃ jananyāṃ tu bhrāmarī ca bhiṣagvaraiḥ // (74.2) Par.?
gorase rocane gavyaṃ kārpāsyāṃ cavyacavyake / (75.1) Par.?
gorocanā rocanāyāṃ khyātā syādvaṃśarocanā // (75.2) Par.?
jyotiṣmatyāṃ pakṣibhede piṅgalā ca prakīrtitā / (76.1) Par.?
amṛte śāliparṇyāṃ tu sudhā ca parikīrtitā / (76.2) Par.?
rasarājaḥ samākhyātaḥ pārade ca rasāñjane // (76.3) Par.?
vallīkarañje sitapāṭalāyāṃ kuberanetrātha jaṭādimāṃsyām / (77.1) Par.?
māṃsī rudantyāṃ lavaṇe mahīje kāntāyasāśme tu hi romakākhyam // (77.2) Par.?
Duration=0.21736598014832 secs.