Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ahanyahani me dīptaṃ yaśaḥ patati saṃjaya / (1.2) Par.?
hatā me bahavo yodhā manye kālasya paryayam // (1.3) Par.?
dhanaṃjayastu saṃkruddhaḥ praviṣṭo māmakaṃ balam / (2.1) Par.?
rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api // (2.2) Par.?
tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ / (3.1) Par.?
sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca // (3.2) Par.?
tadā prabhṛti mā śoko dahatyagnir ivāśayam / (4.1) Par.?
grastān hi pratipaśyāmi bhūmipālān sasaindhavān // (4.2) Par.?
apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ / (5.1) Par.?
cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ // (5.2) Par.?
anumānācca paśyāmi nāsti saṃjaya saindhavaḥ / (6.1) Par.?
yuddhaṃ tu tad yathā vṛttaṃ tanmamācakṣva pṛcchataḥ // (6.2) Par.?
yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt / (7.1) Par.?
ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ // (7.2) Par.?
tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham / (8.1) Par.?
dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram / (9.2) Par.?
samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena // (9.3) Par.?
nadan yathā vajradharastapānte jvalan yathā jaladānte ca sūryaḥ / (10.1) Par.?
nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām // (10.2) Par.?
taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam / (11.1) Par.?
nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam // (11.2) Par.?
amarṣapūrṇas tv anivṛttayodhī śarāsanī kāñcanavarmadhārī / (12.1) Par.?
alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya // (12.2) Par.?
tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit / (13.1) Par.?
praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve // (13.2) Par.?
avidhyad enaṃ daśabhiḥ pṛṣatkair alambuso rājavaraḥ prasahya / (14.1) Par.?
anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi // (14.2) Par.?
punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ / (15.1) Par.?
vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram // (15.2) Par.?
taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ / (16.1) Par.?
ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya // (16.2) Par.?
tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ / (17.1) Par.?
alambusasyottamavegavadbhir hayāṃścaturbhir nijaghāna bāṇaiḥ // (17.2) Par.?
athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena / (18.1) Par.?
sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt // (18.2) Par.?
nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī / (19.1) Par.?
tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya // (19.2) Par.?
anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam / (20.1) Par.?
ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān // (20.2) Par.?
tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ / (21.1) Par.?
suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ // (21.2) Par.?
athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ / (22.1) Par.?
kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha // (22.2) Par.?
te sarvataḥ saṃparivārya saṃkhye śaineyam ājaghnur anīkasāhāḥ / (23.1) Par.?
sa cāpi tān pravaraḥ sātvatānāṃ nyavārayad bāṇajālena vīraḥ // (23.2) Par.?
nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ / (24.1) Par.?
duḥśāsanasyāpi jaghāna vāhān udyamya bāṇāsanam ājamīḍha // (24.2) Par.?
Duration=0.10009789466858 secs.