Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati / (1.2) Par.?
tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam // (1.3) Par.?
trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / (2.1) Par.?
senāsamudram āviṣṭam ānartaṃ paryavārayan // (2.2) Par.?
athainaṃ rathavaṃśena sarvataḥ saṃnivārya te / (3.1) Par.?
avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ // (3.2) Par.?
ajayad rājaputrāṃstān yatamānānmahāraṇe / (4.1) Par.?
ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ // (4.2) Par.?
samprāpya bhāratīmadhyaṃ talaghoṣasamākulam / (5.1) Par.?
asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā // (5.2) Par.?
tatrādbhutam apaśyāma śaineyacaritaṃ raṇe / (6.1) Par.?
pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt // (6.2) Par.?
udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā / (7.1) Par.?
nṛtyann ivācaracchūro yathā rathaśataṃ tathā // (7.2) Par.?
tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ / (8.1) Par.?
trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati // (8.2) Par.?
tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan / (9.1) Par.?
niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ // (9.2) Par.?
tānnyavārayad āyastānmuhūrtam iva sātyakiḥ / (10.1) Par.?
tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ // (10.2) Par.?
tāṃ ca senām atikramya kaliṅgānāṃ duratyayām / (11.1) Par.?
atha pārthaṃ mahābāhur dhanaṃjayam upāsadat // (11.2) Par.?
tarann iva jale śrānto yathā sthalam upeyivān / (12.1) Par.?
taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat // (12.2) Par.?
tam āyāntam abhiprekṣya keśavo 'rjunam abravīt / (13.1) Par.?
asāvāyāti śaineyastava pārtha padānugaḥ // (13.2) Par.?
eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ / (14.1) Par.?
sarvān yodhāṃstṛṇīkṛtya vijigye puruṣarṣabhaḥ // (14.2) Par.?
eṣa kauravayodhānāṃ kṛtvā ghoram upadravam / (15.1) Par.?
tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ // (15.2) Par.?
eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca / (16.1) Par.?
kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ // (16.2) Par.?
dharmarājapriyānveṣī hatvā yodhān varān varān / (17.1) Par.?
śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ // (17.2) Par.?
kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ / (18.1) Par.?
tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ // (18.2) Par.?
bahūn ekarathenājau yodhayitvā mahārathān / (19.1) Par.?
ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ // (19.2) Par.?
svabāhubalam āśritya vidārya ca varūthinīm / (20.1) Par.?
preṣito dharmaputreṇa pārthaiṣo 'bhyeti sātyakiḥ // (20.2) Par.?
yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana / (21.1) Par.?
so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ // (21.2) Par.?
kurusainyād vimukto vai siṃho madhyād gavām iva / (22.1) Par.?
nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ // (22.2) Par.?
eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ / (23.1) Par.?
āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ // (23.2) Par.?
eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe / (24.1) Par.?
nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ // (24.2) Par.?
rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām / (25.1) Par.?
tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ // (25.2) Par.?
tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt / (26.1) Par.?
na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ // (26.2) Par.?
na hi jānāmi vṛttāntaṃ dharmarājasya keśava / (27.1) Par.?
sātvatena vihīnaḥ sa yadi jīvati vā na vā // (27.2) Par.?
etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ / (28.1) Par.?
tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ // (28.2) Par.?
rājā droṇāya cotsṛṣṭaḥ saindhavaścānipātitaḥ / (29.1) Par.?
pratyudyātaśca śaineyam eṣa bhūriśravā raṇe // (29.2) Par.?
so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ / (30.1) Par.?
jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ // (30.2) Par.?
jayadrathaśca hantavyo lambate ca divākaraḥ / (31.1) Par.?
śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam // (31.2) Par.?
pariśrāntā hayāścāsya hayayantā ca mādhava / (32.1) Par.?
na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava // (32.2) Par.?
apīdānīṃ bhaved asya kṣemam asmin samāgame / (33.1) Par.?
kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ / (33.2) Par.?
goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ // (33.3) Par.?
api kauravamukhyena kṛtāstreṇa mahātmanā / (34.1) Par.?
sametya bhūriśravasā svastimān sātyakir bhavet // (34.2) Par.?
vyatikramam imaṃ manye dharmarājasya keśava / (35.1) Par.?
ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim // (35.2) Par.?
grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam / (36.1) Par.?
nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ // (36.2) Par.?
Duration=0.14635014533997 secs.