Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7941
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam / (1.2) Par.?
krodhād bhūriśravā rājan sahasā samupādravat // (1.3) Par.?
tam abravīnmahābāhuḥ kauravyaḥ śinipuṃgavam / (2.1) Par.?
adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta // (2.2) Par.?
cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge / (3.1) Par.?
na hi me mokṣyase jīvan yadi notsṛjase raṇam // (3.2) Par.?
adya tvāṃ samare hatvā nityaṃ śūrābhimāninam / (4.1) Par.?
nandayiṣyāmi dāśārha kururājaṃ suyodhanam // (4.2) Par.?
adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale / (5.1) Par.?
drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau // (5.2) Par.?
adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā / (6.1) Par.?
savrīḍo bhavitā sadyo yenāsīha praveśitaḥ // (6.2) Par.?
adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ / (7.1) Par.?
tvayi bhūmau vinihate śayāne rudhirokṣite // (7.2) Par.?
cirābhilaṣito hyadya tvayā saha samāgamaḥ / (8.1) Par.?
purā devāsure yuddhe śakrasya balinā yathā // (8.2) Par.?
adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata / (9.1) Par.?
tato jñāsyasi tattvena madvīryabalapauruṣam // (9.2) Par.?
adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe / (10.1) Par.?
yathā rāmānujenājau rāvaṇir lakṣmaṇena vai // (10.2) Par.?
adya kṛṣṇaśca pārthaśca dharmarājaśca mādhava / (11.1) Par.?
hate tvayi nirutsāhā raṇaṃ tyakṣyantyasaṃśayam // (11.2) Par.?
adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ / (12.1) Par.?
tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe // (12.2) Par.?
cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase / (13.1) Par.?
siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā // (13.2) Par.?
yuyudhānastu taṃ rājan pratyuvāca hasann iva / (14.1) Par.?
kauraveya na saṃtrāso vidyate mama saṃyuge // (14.2) Par.?
sa māṃ nihanyāt saṃgrāme yo māṃ kuryānnirāyudham / (15.1) Par.?
samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge // (15.2) Par.?
kiṃ mṛṣoktena bahunā karmaṇā tu samācara / (16.1) Par.?
śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te // (16.2) Par.?
śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate / (17.1) Par.?
cirakālepsitaṃ loke yuddham adyāstu kaurava // (17.2) Par.?
tvarate me matistāta tvayi yuddhābhikāṅkṣiṇi / (18.1) Par.?
nāhatvā saṃnivartiṣye tvām adya puruṣādhama // (18.2) Par.?
anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau / (19.1) Par.?
jighāṃsū paramakruddhāvabhijaghnatur āhave // (19.2) Par.?
sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe / (20.1) Par.?
dviradāviva saṃkruddhau vāśitārthe madotkaṭau // (20.2) Par.?
bhūriśravāḥ sātyakiśca vavarṣatur ariṃdamau / (21.1) Par.?
śaravarṣāṇi bhīmāni meghāviva parasparam // (21.2) Par.?
saumadattistu śaineyaṃ pracchādyeṣubhir āśugaiḥ / (22.1) Par.?
jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ // (22.2) Par.?
daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān / (23.1) Par.?
mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam // (23.2) Par.?
tān asya viśikhāṃstīkṣṇān antarikṣe viśāṃ pate / (24.1) Par.?
aprāptān astramāyābhir agrasat sātyakiḥ prabho // (24.2) Par.?
tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam / (25.1) Par.?
uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau // (25.2) Par.?
tau nakhair iva śārdūlau dantair iva mahādvipau / (26.1) Par.?
rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām // (26.2) Par.?
nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam / (27.1) Par.?
vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau // (27.2) Par.?
evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau / (28.1) Par.?
parasparam ayudhyetāṃ vāraṇāviva yūthapau // (28.2) Par.?
tāvadīrgheṇa kālena brahmalokapuraskṛtau / (29.1) Par.?
jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ // (29.2) Par.?
sātyakiḥ saumadattiśca śaravṛṣṭyā parasparam / (30.1) Par.?
hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām // (30.2) Par.?
sampraikṣanta janāstatra yudhyamānau yudhāṃ patī / (31.1) Par.?
yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau // (31.2) Par.?
anyonyasya hayān hatvā dhanuṣī vinikṛtya ca / (32.1) Par.?
virathāvasiyuddhāya sameyātāṃ mahāraṇe // (32.2) Par.?
ārṣabhe carmaṇī citre pragṛhya vipule śubhe / (33.1) Par.?
vikośau cāpyasī kṛtvā samare tau viceratuḥ // (33.2) Par.?
carantau vividhānmārgānmaṇḍalāni ca bhāgaśaḥ / (34.1) Par.?
muhur ājaghnatuḥ kruddhāvanyonyam arimardanau // (34.2) Par.?
sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau / (35.1) Par.?
raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām // (35.2) Par.?
muhūrtam iva rājendra parikṛṣya parasparam / (36.1) Par.?
paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ // (36.2) Par.?
asibhyāṃ carmaṇī śubhre vipule ca śarāvare / (37.1) Par.?
nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ // (37.2) Par.?
vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau / (38.1) Par.?
bāhubhiḥ samasajjetām āyasaiḥ parighair iva // (38.2) Par.?
tayor āsan bhujāghātā nigrahapragrahau tathā / (39.1) Par.?
śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ // (39.2) Par.?
tayor nṛvarayo rājan samare yudhyamānayoḥ / (40.1) Par.?
bhīmo 'bhavanmahāśabdo vajraparvatayor iva // (40.2) Par.?
dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau / (41.1) Par.?
yuyudhāte mahātmānau kurusātvatapuṃgavau // (41.2) Par.?
kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ / (42.1) Par.?
paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām // (42.2) Par.?
praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ / (43.1) Par.?
yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ // (43.2) Par.?
pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam / (44.1) Par.?
yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna // (44.2) Par.?
tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam / (45.1) Par.?
udyamya nyahanad rājanmatto mattam iva dvipam // (45.2) Par.?
rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ / (46.1) Par.?
keśavārjunayo rājan samare prekṣamāṇayoḥ // (46.2) Par.?
atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata / (47.1) Par.?
paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam // (47.2) Par.?
pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram / (48.1) Par.?
tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim // (48.2) Par.?
na vaśaṃ yajñaśīlasya gacched eṣa varārihan / (49.1) Par.?
tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho // (49.2) Par.?
athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ / (50.1) Par.?
paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam / (50.2) Par.?
mahādvipeneva vane mattena hariyūthapam // (50.3) Par.?
hāhākāro mahān āsīt sainyānāṃ bharatarṣabha / (51.1) Par.?
yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi // (51.2) Par.?
sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ / (52.1) Par.?
vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi // (52.2) Par.?
atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe / (53.1) Par.?
mūrdhajeṣu nijagrāha padā corasyatāḍayat // (53.2) Par.?
tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave / (54.1) Par.?
vāsudevastato rājan bhūyo 'rjunam abhāṣata // (54.2) Par.?
paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam / (55.1) Par.?
tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā // (55.2) Par.?
asatyo vikramaḥ pārtha yatra bhūriśravā raṇe / (56.1) Par.?
viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam // (56.2) Par.?
evam ukto mahābāhur vāsudevena pāṇḍavaḥ / (57.1) Par.?
manasā pūjayāmāsa bhūriśravasam āhave // (57.2) Par.?
vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave / (58.1) Par.?
saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ // (58.2) Par.?
pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim / (59.1) Par.?
mahādvipam ivāraṇye mṛgendra iva karṣati // (59.2) Par.?
evaṃ tu manasā rājan pārthaḥ sampūjya kauravam / (60.1) Par.?
vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata // (60.2) Par.?
saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava / (61.1) Par.?
eṣa tvasukaraṃ karma yādavārthe karomyaham // (61.2) Par.?
ityuktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ / (62.1) Par.?
sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat // (62.2) Par.?
Duration=0.22881698608398 secs.