Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'vāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
upadravaistu ye juṣṭā vyādhayo yāntyavāryatām / (3.1) Par.?
rasāyanādvinā vatsa tān śṛṇvekamanā mama // (3.2) Par.?
vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram / (4.1) Par.?
aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam // (4.2) Par.?
aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ / (5.1) Par.?
prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ // (5.2) Par.?
mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ / (6.1) Par.?
varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā // (6.2) Par.?
vātaroga
śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam / (7.1) Par.?
naraṃ rujārtamantaś ca vātavyādhirvināśayet // (7.2) Par.?
prameha
yathoktopadravāviṣṭam atiprasrutam eva vā / (8.1) Par.?
piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam // (8.2) Par.?
kuṣṭha
prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram / (9.1) Par.?
pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam // (9.2) Par.?
arśas
tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam / (10.1) Par.?
śophātīsārasaṃyuktamarśovyādhirvināśayet // (10.2) Par.?
bhagandara
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca / (11.1) Par.?
bhagandarāt prasravanti yasya taṃ parivarjayet // (11.2) Par.?
aśmarī
praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam / (12.1) Par.?
aśmarī kṣapayatyāśu sikatāśarkarānvitā // (12.2) Par.?
mūḍhagarbha
garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ / (13.1) Par.?
hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ // (13.2) Par.?
udara
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam / (14.1) Par.?
viriktaṃ pūryamāṇaṃ ca varjayedudarārditam // (14.2) Par.?
jvara
yastāmyati visaṃjñaś ca śete nipatito 'pi vā / (15.1) Par.?
śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ // (15.2) Par.?
yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān / (16.1) Par.?
nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam // (16.2) Par.?
hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam / (17.1) Par.?
saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ // (17.2) Par.?
āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca / (18.1) Par.?
kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ // (18.2) Par.?
atisāra
śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam / (19.1) Par.?
viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet // (19.2) Par.?
yakṣman
śuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam / (20.1) Par.?
kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam // (20.2) Par.?
gulma
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ / (21.1) Par.?
bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ // (21.2) Par.?
vidradhi
ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam / (22.1) Par.?
rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram // (22.2) Par.?
pāṇḍu
pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ / (23.1) Par.?
pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati // (23.2) Par.?
raktapitta
lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ / (24.1) Par.?
raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati // (24.2) Par.?
unmāda
avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ / (25.1) Par.?
jāgariṣṇur asaṃdehamunmādena vinaśyati // (25.2) Par.?
apasmara
bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam / (26.1) Par.?
netrābhyāṃ ca vikurvāṇamapasmāro vināśayet // (26.2) Par.?
Duration=0.095568895339966 secs.