Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ / (1.2) Par.?
ādadhajjīvalokasya duḥkham uttamam uttamaḥ // (1.3) Par.?
prahariṣyan hṛto bāhur adṛśyena kirīṭinā / (2.1) Par.?
vegenābhyapatad bhūmau pañcāsya iva pannagaḥ // (2.2) Par.?
sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ / (3.1) Par.?
utsṛjya sātyakiṃ krodhād garhayāmāsa pāṇḍavam // (3.2) Par.?
nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi / (4.1) Par.?
apaśyato viṣaktasya yanme bāhum acichidaḥ // (4.2) Par.?
kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram / (5.1) Par.?
kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti // (5.2) Par.?
idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā / (6.1) Par.?
astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā // (6.2) Par.?
nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ / (7.1) Par.?
ayudhyamānasya kathaṃ raṇe prahṛtavān asi // (7.2) Par.?
na pramattāya bhītāya virathāya prayācate / (8.1) Par.?
vyasane vartamānāya praharanti manasvinaḥ // (8.2) Par.?
idaṃ tu nīcācaritam asatpuruṣasevitam / (9.1) Par.?
katham ācaritaṃ pārtha tvayā karma suduṣkaram // (9.2) Par.?
āryeṇa sukaraṃ hyāhur āryakarma dhanaṃjaya / (10.1) Par.?
anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi // (10.2) Par.?
yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate / (11.1) Par.?
āśu tacchīlatām eti tad idaṃ tvayi dṛśyate // (11.2) Par.?
kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ / (12.1) Par.?
kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ // (12.2) Par.?
idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā / (13.1) Par.?
vāsudevamataṃ nūnaṃ naitat tvayyupapadyate // (13.2) Par.?
ko hi nāma pramattāya pareṇa saha yudhyate / (14.1) Par.?
īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet // (14.2) Par.?
vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ / (15.1) Par.?
vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ // (15.2) Par.?
evam uktvā mahābāhur yūpaketur mahāyaśāḥ / (16.1) Par.?
yuyudhānaṃ parityajya raṇe prāyam upāviśat // (16.2) Par.?
śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ / (17.1) Par.?
yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot // (17.2) Par.?
sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ / (18.1) Par.?
dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ // (18.2) Par.?
tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau / (19.1) Par.?
garhayāmāsa taṃ cāpi śaśaṃsa puruṣarṣabham // (19.2) Par.?
nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam / (20.1) Par.?
praśasyamānaśca tathā nāhṛṣyad yūpaketanaḥ // (20.2) Par.?
tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ / (21.1) Par.?
amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam // (21.2) Par.?
asaṃkruddhamanā vācā smārayann iva bhārata / (22.1) Par.?
uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ // (22.2) Par.?
mama sarve 'pi rājāno jānantyetanmahāvratam / (23.1) Par.?
na śakyo māmako hantuṃ yo me syād bāṇagocare // (23.2) Par.?
yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi / (24.1) Par.?
na hi dharmam avijñāya yuktaṃ garhayituṃ param // (24.2) Par.?
āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ / (25.1) Par.?
yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ // (25.2) Par.?
nyastaśastrasya bālasya virathasya vivarmaṇaḥ / (26.1) Par.?
abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet // (26.2) Par.?
evam uktastu pārthena śirasā bhūmim aspṛśat / (27.1) Par.?
pāṇinā caiva savyena prāhiṇod asya dakṣiṇam // (27.2) Par.?
etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ / (28.1) Par.?
yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ // (28.2) Par.?
arjuna uvāca / (29.1) Par.?
yā prītir dharmarāje me bhīme ca vadatāṃ vare / (29.2) Par.?
nakule sahadeve ca sā me tvayi śalāgraja // (29.3) Par.?
mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā / (30.1) Par.?
gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā // (30.2) Par.?
saṃjaya uvāca / (31.1) Par.?
tata utthāya śaineyo vimuktaḥ saumadattinā / (31.2) Par.?
khaḍgam ādāya cicchitsuḥ śirastasya mahātmanaḥ // (31.3) Par.?
nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam / (32.1) Par.?
iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam // (32.2) Par.?
nikṛttabhujam āsīnaṃ chinnahastam iva dvipam / (33.1) Par.?
krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ // (33.2) Par.?
vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā / (34.1) Par.?
bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca // (34.2) Par.?
karṇena vṛṣasenena saindhavena tathaiva ca / (35.1) Par.?
vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam // (35.2) Par.?
prāyopaviṣṭāya raṇe pārthena chinnabāhave / (36.1) Par.?
sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ // (36.2) Par.?
nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā / (37.1) Par.?
arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham // (37.2) Par.?
sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ / (38.1) Par.?
bhūriśravasam ālokya yuddhe prāyagataṃ hatam // (38.2) Par.?
apūjayanta taṃ devā vismitāstasya karmabhiḥ / (39.1) Par.?
pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ // (39.2) Par.?
na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā / (40.1) Par.?
tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām // (40.2) Par.?
hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā / (41.1) Par.?
vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave // (41.2) Par.?
sātyakir uvāca / (42.1) Par.?
na hantavyo na hantavya iti yanmāṃ prabhāṣatha / (42.2) Par.?
dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ // (42.3) Par.?
yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ / (43.1) Par.?
yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ // (43.2) Par.?
mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi / (44.1) Par.?
yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā / (44.2) Par.?
sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ // (44.3) Par.?
ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ / (45.1) Par.?
manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam / (45.2) Par.?
yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ // (45.3) Par.?
yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā / (46.1) Par.?
sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ // (46.2) Par.?
bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca / (47.1) Par.?
so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam // (47.2) Par.?
api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi / (48.1) Par.?
pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat // (48.2) Par.?
saṃjaya uvāca / (49.1) Par.?
evam ukte mahārāja sarve kauravapāṇḍavāḥ / (49.2) Par.?
na sma kiṃcid abhāṣanta manasā samapūjayan // (49.3) Par.?
mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya / (50.1) Par.?
muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat // (50.2) Par.?
sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam / (51.1) Par.?
aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānam ivottareṇa // (51.2) Par.?
sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya / (52.1) Par.?
ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī // (52.2) Par.?
Duration=0.15666699409485 secs.