Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tadavasthe hate tasmin bhūriśravasi kaurave / (1.2) Par.?
yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
bhūriśravasi saṃkrānte paralokāya bhārata / (2.2) Par.?
vāsudevaṃ mahābāhur arjunaḥ samacūcudat // (2.3) Par.?
codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ / (3.1) Par.?
astam eti mahābāho tvaramāṇo divākaraḥ // (3.2) Par.?
etaddhi puruṣavyāghra mahad abhyudyataṃ mayā / (4.1) Par.?
kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ // (4.2) Par.?
nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ / (5.1) Par.?
codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham // (5.2) Par.?
tataḥ kṛṣṇo mahābāhū rajatapratimān hayān / (6.1) Par.?
hayajñaścodayāmāsa jayadratharathaṃ prati // (6.2) Par.?
taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ / (7.1) Par.?
tvaramāṇā mahārāja senāmukhyāḥ samāvrajan // (7.2) Par.?
duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ / (8.1) Par.?
aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ // (8.2) Par.?
samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam / (9.1) Par.?
netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva // (9.2) Par.?
tato duryodhano rājā rādheyaṃ tvarito 'bravīt / (10.1) Par.?
arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati // (10.2) Par.?
ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman / (11.1) Par.?
yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva // (11.2) Par.?
alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ / (12.1) Par.?
dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati // (12.2) Par.?
saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati / (13.1) Par.?
mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam // (13.2) Par.?
anarjunāyāṃ ca bhuvi muhūrtam api mānada / (14.1) Par.?
jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ // (14.2) Par.?
vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām / (15.1) Par.?
vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām // (15.2) Par.?
daivenopahataḥ pārtho viparītaśca mānada / (16.1) Par.?
kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe // (16.2) Par.?
nūnam ātmavināśāya pāṇḍavena kirīṭinā / (17.1) Par.?
pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati // (17.2) Par.?
kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ / (18.1) Par.?
anastaṃgata āditye hanyāt saindhavakaṃ nṛpam // (18.2) Par.?
rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā / (19.1) Par.?
jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ // (19.2) Par.?
drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca / (20.1) Par.?
kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ // (20.2) Par.?
yudhyante bahavaḥ śūrā lambate ca divākaraḥ / (21.1) Par.?
śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada // (21.2) Par.?
sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ / (22.1) Par.?
yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge // (22.2) Par.?
evam uktastu rādheyastava putreṇa māriṣa / (23.1) Par.?
duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam // (23.2) Par.?
dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā / (24.1) Par.?
bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ // (24.2) Par.?
sthātavyam iti tiṣṭhāmi raṇe samprati mānada / (25.1) Par.?
naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ // (25.2) Par.?
yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe / (26.1) Par.?
yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam // (26.2) Par.?
na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān / (27.1) Par.?
saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ // (27.2) Par.?
yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā / (28.1) Par.?
tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ // (28.2) Par.?
adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ / (29.1) Par.?
tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ // (29.2) Par.?
adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ / (30.1) Par.?
paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam // (30.2) Par.?
karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ / (31.1) Par.?
arjuno niśitair bāṇair jaghāna tava vāhinīm // (31.2) Par.?
cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām / (32.1) Par.?
bhujān parighasaṃkāśān hastihastopamān raṇe // (32.2) Par.?
śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ / (33.1) Par.?
hastihastān hayagrīvā rathākṣāṃśca samantataḥ // (33.2) Par.?
śoṇitāktān hayārohān gṛhītaprāsatomarān / (34.1) Par.?
kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca // (34.2) Par.?
hayavāraṇamukhyāśca prāpatanta sahasraśaḥ / (35.1) Par.?
dhvajāśchatrāṇi cāpāni cāmarāṇi śirāṃsi ca // (35.2) Par.?
kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm / (36.1) Par.?
acireṇa mahīṃ pārthaścakāra rudhirottarām // (36.2) Par.?
hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī / (37.1) Par.?
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ // (37.2) Par.?
bībhatsur bhīmasenena sātvatena ca rakṣitaḥ / (38.1) Par.?
sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ // (38.2) Par.?
taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ / (39.1) Par.?
nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ // (39.2) Par.?
duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ / (40.1) Par.?
aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ // (40.2) Par.?
saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam / (41.1) Par.?
nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ // (41.2) Par.?
saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ / (42.1) Par.?
abhītāḥ paryavartanta vyāditāsyam ivāntakam // (42.2) Par.?
saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau / (43.1) Par.?
sūryāstamayam icchanto lohitāyati bhāskare // (43.2) Par.?
te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān / (44.1) Par.?
mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati // (44.2) Par.?
tān astān asyamānāṃśca kirīṭī yuddhadurmadaḥ / (45.1) Par.?
dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe // (45.2) Par.?
siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ / (46.1) Par.?
śāradvatīsuto rājann arjunaṃ pratyavārayat // (46.2) Par.?
sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ / (47.1) Par.?
atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan // (47.2) Par.?
athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ / (48.1) Par.?
mahatā rathavaṃśena sarvataḥ paryavārayan // (48.2) Par.?
visphārayantaścāpāni visṛjantaśca sāyakān / (49.1) Par.?
saindhavaṃ paryarakṣanta śāsanāt tanayasya te // (49.2) Par.?
tatra pārthasya śūrasya bāhvor balam adṛśyata / (50.1) Par.?
iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca // (50.2) Par.?
astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca / (51.1) Par.?
ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat // (51.2) Par.?
taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaśca saptabhiḥ / (52.1) Par.?
duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ // (52.2) Par.?
ta enam abhigarjanto vidhyantaśca punaḥ punaḥ / (53.1) Par.?
vidhunvantaśca cāpāni sarvataḥ paryavārayan // (53.2) Par.?
śliṣṭaṃ tu sarvataścakrū rathamaṇḍalam āśu te / (54.1) Par.?
sūryāstamayam icchantastvaramāṇā mahārathāḥ // (54.2) Par.?
ta enam abhinardanto vidhunvānā dhanūṃṣi ca / (55.1) Par.?
siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ // (55.2) Par.?
te mahāstrāṇi divyāni tatra rājan vyadarśayan / (56.1) Par.?
dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ // (56.2) Par.?
hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī / (57.1) Par.?
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ // (57.2) Par.?
taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ / (58.1) Par.?
miṣato bhīmasenasya sātvatasya ca bhārata // (58.2) Par.?
taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire / (59.1) Par.?
sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ // (59.2) Par.?
sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa / (60.1) Par.?
bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ // (60.2) Par.?
tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ / (61.1) Par.?
tad yuddham abhavad rājan karṇasya bahubhiḥ saha // (61.2) Par.?
tatrādbhutam apaśyāma sūtaputrasya māriṣa / (62.1) Par.?
yad ekaḥ samare kruddhastrīn rathān paryavārayat // (62.2) Par.?
phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe / (63.1) Par.?
sāyakānāṃ śatenaiva sarvamarmasvatāḍayat // (63.2) Par.?
rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān / (64.1) Par.?
śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata / (64.2) Par.?
tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ // (64.3) Par.?
tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare / (65.1) Par.?
sāyakair navabhir vīrastvaramāṇo dhanaṃjayaḥ // (65.2) Par.?
vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam / (66.1) Par.?
cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ // (66.2) Par.?
tam āpatantaṃ vegena drauṇiścicheda sāyakam / (67.1) Par.?
ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi // (67.2) Par.?
athānyad dhanur ādāya sūtaputraḥ pratāpavān / (68.1) Par.?
karṇo 'pi dviṣatāṃ hantā chādayāmāsa phalgunam / (68.2) Par.?
sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā // (68.3) Par.?
tau vṛṣāviva nardantau narasiṃhau mahārathau / (69.1) Par.?
sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ / (69.2) Par.?
adṛśyau ca śaraughaistau nighnatām itaretaram // (69.3) Par.?
pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna / (70.1) Par.?
ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā // (70.2) Par.?
yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca / (71.1) Par.?
prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame // (71.2) Par.?
praśasyamānau samare siddhacāraṇavātikaiḥ / (72.1) Par.?
ayudhyetāṃ mahārāja parasparavadhaiṣiṇau // (72.2) Par.?
tato duryodhano rājaṃstāvakān abhyabhāṣata / (73.1) Par.?
yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam / (73.2) Par.?
nivartiṣyati rādheya iti mām uktavān vṛṣaḥ // (73.3) Par.?
etasminn antare rājan dṛṣṭvā karṇasya vikramam / (74.1) Par.?
ākarṇamuktair iṣubhiḥ karṇasya caturo hayān / (74.2) Par.?
anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ // (74.3) Par.?
sārathiṃ cāsya bhallena rathanīḍād apāharat / (75.1) Par.?
chādayāmāsa ca śaraistava putrasya paśyataḥ // (75.2) Par.?
sa chādyamānaḥ samare hatāśvo hatasārathiḥ / (76.1) Par.?
mohitaḥ śarajālena kartavyaṃ nābhyapadyata // (76.2) Par.?
taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā / (77.1) Par.?
aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat // (77.2) Par.?
madrarājastu kaunteyam avidhyat triṃśatā śaraiḥ / (78.1) Par.?
śāradvatastu viṃśatyā vāsudevaṃ samārpayat / (78.2) Par.?
dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ // (78.3) Par.?
caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ / (79.1) Par.?
pṛthak pṛthaṅ mahārāja kṛṣṇapārthāvavidhyatām // (79.2) Par.?
tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ / (80.1) Par.?
droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca // (80.2) Par.?
saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ / (81.1) Par.?
śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat // (81.2) Par.?
te pratijñāpratīghātam icchantaḥ savyasācinaḥ / (82.1) Par.?
sahitāstāvakāstūrṇam abhipetur dhanaṃjayam // (82.2) Par.?
athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān / (83.1) Par.?
taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan // (83.2) Par.?
tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye / (84.1) Par.?
nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjan pṛṣatkān // (84.2) Par.?
rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān / (85.1) Par.?
gāṇḍīvamuktair iṣubhir mahātmā sarvā diśo vyāvṛṇod aprameyaiḥ // (85.2) Par.?
pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi / (86.1) Par.?
yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti // (86.2) Par.?
kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit / (87.1) Par.?
hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat // (87.2) Par.?
gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ / (88.1) Par.?
mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ // (88.2) Par.?
sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ / (89.1) Par.?
vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān // (89.2) Par.?
Duration=0.47921204566956 secs.