Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7946
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tasmin vinihate vīre saindhave savyasācinā / (1.2) Par.?
māmakā yad akurvanta tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa / (2.2) Par.?
amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā // (2.3) Par.?
mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat / (3.1) Par.?
drauṇiścābhyadravat pārthaṃ ratham āsthāya phalgunam // (3.2) Par.?
tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam / (4.1) Par.?
ubhāvubhayatastīkṣṇair viśikhair abhyavarṣatām // (4.2) Par.?
sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ / (5.1) Par.?
pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ // (5.2) Par.?
so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca / (6.1) Par.?
cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ // (6.2) Par.?
astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca / (7.1) Par.?
mandavegān iṣūṃstābhyām ajighāṃsur avāsṛjat // (7.2) Par.?
te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ / (8.1) Par.?
bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām // (8.2) Par.?
atha śāradvato rājan kaunteyaśarapīḍitaḥ / (9.1) Par.?
avāsīdad rathopasthe mūrcchām abhijagāma ha // (9.2) Par.?
vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam / (10.1) Par.?
hato 'yam iti ca jñātvā sārathistam apāvahat // (10.2) Par.?
tasmin sanne mahārāja kṛpe śāradvate yudhi / (11.1) Par.?
aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram // (11.2) Par.?
dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam / (12.1) Par.?
ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat // (12.2) Par.?
paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān / (13.1) Par.?
kulāntakaraṇe pāpe jātamātre suyodhane // (13.2) Par.?
nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ / (14.1) Par.?
asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam // (14.2) Par.?
tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ / (15.1) Par.?
tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam // (15.2) Par.?
dhig astu kṣātram ācāraṃ dhig astu balapauruṣam / (16.1) Par.?
ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ // (16.2) Par.?
ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā / (17.1) Par.?
eṣa śete rathopasthe madbāṇair abhipīḍitaḥ // (17.2) Par.?
akāmayānena mayā viśikhair ardito bhṛśam / (18.1) Par.?
avāsīdad rathopasthe prāṇān pīḍayatīva me // (18.2) Par.?
śarārditena hi mayā prekṣaṇīyo mahādyutiḥ / (19.1) Par.?
pratyasto bahubhir bāṇair daśadharmagatena vai // (19.2) Par.?
śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām / (20.1) Par.?
kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam // (20.2) Par.?
upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ / (21.1) Par.?
prayacchantīha ye kāmān devatvam upayānti te // (21.2) Par.?
ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ / (22.1) Par.?
ghnanti tān eva durvṛttāste vai nirayagāminaḥ // (22.2) Par.?
tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam / (23.1) Par.?
ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam // (23.2) Par.?
yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ / (24.1) Par.?
na kathaṃcana kauravya prahartavyaṃ gurāviti // (24.2) Par.?
tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ / (25.1) Par.?
nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā // (25.2) Par.?
namastasmai supūjyāya gautamāyāpalāyine / (26.1) Par.?
dhig astu mama vārṣṇeya yo hyasmai praharāmyaham // (26.2) Par.?
tathā vilapamāne tu savyasācini taṃ prati / (27.1) Par.?
saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat // (27.2) Par.?
upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ / (28.1) Par.?
prahasan devakīputram idaṃ vacanam abravīt // (28.2) Par.?
eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati / (29.1) Par.?
na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave // (29.2) Par.?
yatra yātyeṣa tatra tvaṃ codayāśvāñ janārdana / (30.1) Par.?
somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ // (30.2) Par.?
evam ukto mahābāhuḥ keśavaḥ savyasācinā / (31.1) Par.?
pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ // (31.2) Par.?
alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava / (32.1) Par.?
kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ // (32.2) Par.?
na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ / (33.1) Par.?
prajvalantī maholkeva tiṣṭhatyasya hi vāsavī / (33.2) Par.?
tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan // (33.3) Par.?
ataḥ karṇaḥ prayātvatra sātvatasya yathā tathā / (34.1) Par.?
ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ // (34.2) Par.?
dhṛtarāṣṭra uvāca / (35.1) Par.?
yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ / (35.2) Par.?
hate tu bhūriśravasi saindhave ca nipātite // (35.3) Par.?
sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham / (36.1) Par.?
cakrarakṣau ca pāñcālyau tanmamācakṣva saṃjaya // (36.2) Par.?
saṃjaya uvāca / (37.1) Par.?
hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe / (37.2) Par.?
śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ // (37.3) Par.?
pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho / (38.1) Par.?
vijetavyo yathā vīraḥ sātyakir yūpaketunā // (38.2) Par.?
atītānāgataṃ rājan sa hi vetti janārdanaḥ / (39.1) Par.?
ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha / (39.2) Par.?
ratho me yujyatāṃ kālyam iti rājanmahābalaḥ // (39.3) Par.?
na hi devā na gandharvā na yakṣoragarākṣasāḥ / (40.1) Par.?
mānavā vā vijetāraḥ kṛṣṇayoḥ santi kecana // (40.2) Par.?
pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ / (41.1) Par.?
tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā // (41.2) Par.?
sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham / (42.1) Par.?
dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ // (42.2) Par.?
dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam / (43.1) Par.?
ratham anvānayat tasmai suparṇocchritaketanam // (43.2) Par.?
sa keśavasyānumate rathaṃ dārukasaṃyutam / (44.1) Par.?
āruroha śineḥ pautro jvalanādityasaṃnibham // (44.2) Par.?
kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ / (45.1) Par.?
hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ // (45.2) Par.?
yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham / (46.1) Par.?
abhyadravata rādheyaṃ pravapan sāyakān bahūn // (46.2) Par.?
cakrarakṣāvapi tadā yudhāmanyūttamaujasau / (47.1) Par.?
dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ // (47.2) Par.?
rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan / (48.1) Par.?
abhyadravat susaṃkruddho raṇe śaineyam acyutam // (48.2) Par.?
naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam / (49.1) Par.?
tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ityuta // (49.2) Par.?
upāramata tat sainyaṃ sarathāśvanaradvipam / (50.1) Par.?
tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam // (50.2) Par.?
sarve ca samapaśyanta tad yuddham atimānuṣam / (51.1) Par.?
tayor nṛvarayo rājan sārathyaṃ dārukasya ca // (51.2) Par.?
gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ / (52.1) Par.?
sārathestu rathasthasya kāśyapeyasya vismitāḥ // (52.2) Par.?
nabhastalagatāścaiva devagandharvadānavāḥ / (53.1) Par.?
atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam // (53.2) Par.?
mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe / (54.1) Par.?
karṇaścāmarasaṃkāśo yuyudhānaśca sātyakiḥ // (54.2) Par.?
anyonyaṃ tau mahārāja śaravarṣair avarṣatām / (55.1) Par.?
pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ // (55.2) Par.?
amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ / (56.1) Par.?
karṇaḥ śokasamāviṣṭo mahoraga iva śvasan // (56.2) Par.?
sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā / (57.1) Par.?
abhyadravata vegena punaḥ punar ariṃdamaḥ // (57.2) Par.?
taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata / (58.1) Par.?
mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā // (58.2) Par.?
tau sametya naravyāghrau vyāghrāviva tarasvinau / (59.1) Par.?
anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau // (59.2) Par.?
tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ / (60.1) Par.?
bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ // (60.2) Par.?
sārathiṃ cāsya bhallena rathanīḍād apāharat / (61.1) Par.?
aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ // (61.2) Par.?
chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ / (62.1) Par.?
cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ // (62.2) Par.?
tato vimanaso rājaṃstāvakāḥ puruṣarṣabhāḥ / (63.1) Par.?
vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā // (63.2) Par.?
droṇaputraśca śaineyaṃ sarvataḥ paryavārayan / (64.1) Par.?
tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana // (64.2) Par.?
tathā sātyakinā vīre virathe sūtaje kṛte / (65.1) Par.?
hāhākārastato rājan sarvasainyeṣu cābhavat // (65.2) Par.?
karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ / (66.1) Par.?
duryodhanarathaṃ rājann āruroha viniḥśvasan // (66.2) Par.?
mānayaṃstava putrasya bālyāt prabhṛti sauhṛdam / (67.1) Par.?
kṛtāṃ rājyapradānena pratijñāṃ paripālayan // (67.2) Par.?
tathā tu virathe karṇe putrān vai tava pārthiva / (68.1) Par.?
duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī // (68.2) Par.?
rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā / (69.1) Par.?
virathān vihvalāṃścakre na tu prāṇair vyayojayat // (69.2) Par.?
bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ / (70.1) Par.?
punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ // (70.2) Par.?
vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā / (71.1) Par.?
nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ // (71.2) Par.?
drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ / (72.1) Par.?
nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ / (72.2) Par.?
kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam // (72.3) Par.?
kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ / (73.1) Par.?
kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ / (73.2) Par.?
śaineyo vā naravyāghraścaturtho nopalabhyate // (73.3) Par.?
dhṛtarāṣṭra uvāca / (74.1) Par.?
ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ / (74.2) Par.?
virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā // (74.3) Par.?
dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ / (75.1) Par.?
kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ // (75.2) Par.?
etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum / (76.1) Par.?
asahyaṃ tam ahaṃ manye tanmamācakṣva saṃjaya // (76.2) Par.?
saṃjaya uvāca / (77.1) Par.?
śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ / (77.2) Par.?
dārukasyānujastūrṇaṃ kalpanāvidhikalpitam // (77.3) Par.?
āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram / (78.1) Par.?
tārāsahasrakhacitaṃ siṃhadhvajapatākinam // (78.2) Par.?
aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ / (79.1) Par.?
pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ // (79.2) Par.?
citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate / (80.1) Par.?
ghaṇṭājālākularavaṃ śaktitomaravidyutam // (80.2) Par.?
vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam / (81.1) Par.?
rathaṃ saṃpādayāmāsa meghagambhīranisvanam // (81.2) Par.?
taṃ samāruhya śaineyastava sainyam upādravat / (82.1) Par.?
dāruko 'pi yathākāmaṃ prayayau keśavāntikam // (82.2) Par.?
karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ / (83.1) Par.?
citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ // (83.2) Par.?
hemakakṣyādhvajopetaṃ kᄆptayantrapatākinam / (84.1) Par.?
agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam // (84.2) Par.?
upājahrustam āsthāya karṇo 'pyabhyadravad ripūn / (85.1) Par.?
etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi // (85.2) Par.?
bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam / (86.1) Par.?
ekatriṃśat tava sutā bhīmasenena pātitāḥ // (86.2) Par.?
durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam / (87.1) Par.?
śataśo nihatāḥ śūrāḥ sātvatenārjunena ca // (87.2) Par.?
bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa / (88.1) Par.?
evam eṣa kṣayo vṛtto rājan durmantrite tava // (88.2) Par.?
Duration=0.28396105766296 secs.