Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya / (1.2) Par.?
kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
viratho bhīmaseno vai karṇavākśalyapīḍitaḥ / (2.2) Par.?
amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt // (2.3) Par.?
punaḥ punastūbaraka mūḍha audariketi ca / (3.1) Par.?
akṛtāstraka mā yodhīr bāla saṃgrāmakātara // (3.2) Par.?
iti mām abravīt karṇaḥ paśyataste dhanaṃjaya / (4.1) Par.?
evaṃ vaktā ca me vadhyastena cokto 'smi bhārata // (4.2) Par.?
etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā / (5.1) Par.?
yathaitanmama kaunteya tathā tava na saṃśayaḥ // (5.2) Par.?
tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama / (6.1) Par.?
yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya // (6.2) Par.?
tacchrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ / (7.1) Par.?
tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge // (7.2) Par.?
karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta / (8.1) Par.?
adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam // (8.2) Par.?
dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau / (9.1) Par.?
tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ // (9.2) Par.?
mumūrṣur yuyudhānena viratho 'si visarjitaḥ / (10.1) Par.?
yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi // (10.2) Par.?
adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ / (11.1) Par.?
yuddhadharmaṃ vijānan vai yudhyantam apalāyinam / (11.2) Par.?
pūrayantaṃ yathāśakti śūrakarmāhave tathā // (11.3) Par.?
paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca / (12.1) Par.?
viratho bhīmasenena kṛto 'si bahuśo raṇe / (12.2) Par.?
na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ // (12.3) Par.?
yasmāt tu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ / (13.1) Par.?
parokṣaṃ yacca saubhadro yuṣmābhir nihato mama // (13.2) Par.?
tasmād asyāvalepasya sadyaḥ phalam avāpnuhi / (14.1) Par.?
tvayā tasya dhanuśchinnam ātmanāśāya durmate // (14.2) Par.?
tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ / (15.1) Par.?
kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam // (15.2) Par.?
hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge / (16.1) Par.?
ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ / (16.2) Par.?
tāṃśca sarvān haniṣyāmi satyenāyudham ālabhe // (16.3) Par.?
tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave / (17.1) Par.?
dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam // (17.2) Par.?
arjunena pratijñāte vadhe karṇasutasya tu / (18.1) Par.?
mahān sutumulaḥ śabdo babhūva rathināṃ tadā // (18.2) Par.?
tasminn ākulasaṃgrāme vartamāne mahābhaye / (19.1) Par.?
mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat // (19.2) Par.?
tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam / (20.1) Par.?
tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt // (20.2) Par.?
diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā / (21.1) Par.?
diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ // (21.2) Par.?
dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata / (22.1) Par.?
sīdeta samare jiṣṇo nātra kāryā vicāraṇā // (22.2) Par.?
na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kvacit / (23.1) Par.?
tvad ṛte puruṣavyāghra ya etad yodhayed balam // (23.2) Par.?
mahāprabhāvā bahavastvayā tulyādhikāpi vā / (24.1) Par.?
sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt / (24.2) Par.?
te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ // (24.3) Par.?
tava vīryaṃ balaṃ caiva rudraśakrāntakopamam / (25.1) Par.?
nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam / (25.2) Par.?
yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ // (25.3) Par.?
evam eva hate karṇe sānubandhe durātmani / (26.1) Par.?
vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam // (26.2) Par.?
tam arjunaḥ pratyuvāca prasādāt tava mādhava / (27.1) Par.?
pratijñeyaṃ mayottīrṇā vibudhair api dustarā // (27.2) Par.?
anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava / (28.1) Par.?
tvatprasādānmahīṃ kṛtsnāṃ samprāpsyati yudhiṣṭhiraḥ // (28.2) Par.?
tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho / (29.1) Par.?
vardhanīyāstava vayaṃ preṣyāśca madhusūdana // (29.2) Par.?
evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān / (30.1) Par.?
darśayāmāsa pārthāya krūram āyodhanaṃ mahat // (30.2) Par.?
śrīkṛṣṇa uvāca / (31.1) Par.?
prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ / (31.2) Par.?
pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ // (31.3) Par.?
vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ / (32.1) Par.?
saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ // (32.2) Par.?
sasattvā gatasattvāśca prabhayā parayā yutāḥ / (33.1) Par.?
sajīvā iva lakṣyante gatasattvā narādhipāḥ // (33.2) Par.?
teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiśca vividhaiḥ śitaiḥ / (34.1) Par.?
vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm // (34.2) Par.?
varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ / (35.1) Par.?
uṣṇīṣair mukuṭaiḥ sragbhiścūḍāmaṇibhir ambaraiḥ // (35.2) Par.?
kaṇṭhasūtrair aṅgadaiśca niṣkair api ca suprabhaiḥ / (36.1) Par.?
anyaiścābharaṇaiścitrair bhāti bhārata medinī // (36.2) Par.?
cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ / (37.1) Par.?
vividhaiśca paristomair aśvānāṃ ca prakīrṇakaiḥ // (37.2) Par.?
kuthābhiśca vicitrābhir varūthaiśca mahādhanaiḥ / (38.1) Par.?
saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām // (38.2) Par.?
nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha / (39.1) Par.?
siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān // (39.2) Par.?
saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān / (40.1) Par.?
padātisādisaṃghāṃśca kṣatajaughapariplutān // (40.2) Par.?
saṃjaya uvāca / (41.1) Par.?
evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ / (41.2) Par.?
svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat // (41.3) Par.?
Duration=0.21684193611145 secs.