Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā rathād āplutya bhārata / (1.2) Par.?
paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ // (1.3) Par.?
pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham / (2.1) Par.?
abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam // (2.2) Par.?
diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau / (3.1) Par.?
diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ // (3.2) Par.?
kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā / (4.1) Par.?
diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare // (4.2) Par.?
na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate / (5.1) Par.?
sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana // (5.2) Par.?
tava prasādād govinda vayaṃ jeṣyāmahe ripūn / (6.1) Par.?
yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ // (6.2) Par.?
pṛthivīvijayo vāpi trailokyavijayo 'pi vā / (7.1) Par.?
dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava // (7.2) Par.?
na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ / (8.1) Par.?
tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava // (8.2) Par.?
tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ / (9.1) Par.?
trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani // (9.2) Par.?
tava caiva prasādena tridaśāstridaśeśvara / (10.1) Par.?
amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān // (10.2) Par.?
tvatprasādasamutthena vikrameṇārisūdana / (11.1) Par.?
sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ // (11.2) Par.?
tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam / (12.1) Par.?
svavartmani sthitaṃ vīra japahomeṣu vartate // (12.2) Par.?
ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam / (13.1) Par.?
tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama // (13.2) Par.?
sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam / (14.1) Par.?
ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit // (14.2) Par.?
anādinidhanaṃ devaṃ lokakartāram avyayam / (15.1) Par.?
tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te // (15.2) Par.?
paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat / (16.1) Par.?
prapadyatas taṃ paramaṃ parā bhūtir vidhīyate // (16.2) Par.?
yo 'gāta caturo vedān yaśca vedeṣu gīyate / (17.1) Par.?
taṃ prapadya mahātmānaṃ bhūtim āpnotyanuttamām // (17.2) Par.?
dhanaṃjayasakhā yaśca dhanaṃjayahitaśca yaḥ / (18.1) Par.?
taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate // (18.2) Par.?
ityuktau tau mahātmānāvubhau keśavapāṇḍavau / (19.1) Par.?
tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim // (19.2) Par.?
tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ / (20.1) Par.?
udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe // (20.2) Par.?
hanyate nihataṃ caiva vinaṅkṣyati ca bhārata / (21.1) Par.?
tava krodhahatā hyete kauravāḥ śatrusūdana // (21.2) Par.?
tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ / (22.1) Par.?
samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ // (22.2) Par.?
tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ / (23.1) Par.?
śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ // (23.2) Par.?
durlabho hi jayasteṣāṃ saṃgrāme ripusūdana / (24.1) Par.?
yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava // (24.2) Par.?
rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca / (25.1) Par.?
acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada // (25.2) Par.?
vinaṣṭān kauravānmanye saputrapaśubāndhavān / (26.1) Par.?
rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira // (26.2) Par.?
tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ / (27.1) Par.?
abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau / (27.2) Par.?
sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau // (27.3) Par.?
tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau / (28.1) Par.?
abhyanandata kaunteyastāvubhau bhīmasātyakī // (28.2) Par.?
diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt / (29.1) Par.?
droṇagrāhād durādharṣāddhārdikyamakarālayāt / (29.2) Par.?
diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ // (29.3) Par.?
yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge / (30.1) Par.?
diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ // (30.2) Par.?
sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau / (31.1) Par.?
samaraślāghinau vīrau samareṣvapalāyinau / (31.2) Par.?
mama prāṇasamau caiva diṣṭyā paśyāmi vām aham // (31.3) Par.?
ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau / (32.1) Par.?
sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha // (32.2) Par.?
tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate / (33.1) Par.?
pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe // (33.2) Par.?
Duration=0.1675968170166 secs.