Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sindhurāje hate tāta samare savyasācinā / (1.2) Par.?
tathaiva bhūriśravasi kim āsīd vo manastadā // (1.3) Par.?
duryodhanena ca droṇastathoktaḥ kurusaṃsadi / (2.1) Par.?
kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
niṣṭānako mahān āsīt sainyānāṃ tava bhārata / (3.2) Par.?
saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca // (3.3) Par.?
mantritaṃ tava putrasya te sarvam avamenire / (4.1) Par.?
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ // (4.2) Par.?
droṇastu tad vacaḥ śrutvā putrasya tava durmanāḥ / (5.1) Par.?
muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata // (5.2) Par.?
duryodhana kim evaṃ māṃ vākśarair abhikṛntasi / (6.1) Par.?
ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam // (6.2) Par.?
etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge / (7.1) Par.?
yacchikhaṇḍyavadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā // (7.2) Par.?
avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ / (8.1) Par.?
tadaivājñāsiṣam ahaṃ neyam astīti bhāratī // (8.2) Par.?
yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi / (9.1) Par.?
tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe // (9.2) Par.?
yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi / (10.1) Par.?
akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ // (10.2) Par.?
ta ete ghnanti nastāta viśikhā jayacoditāḥ / (11.1) Par.?
yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase // (11.2) Par.?
tāstā vilapataścāpi vidurasya mahātmanaḥ / (12.1) Par.?
dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ // (12.2) Par.?
tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat / (13.1) Par.?
tasyāvamānād vākyasya duryodhana kṛte tava // (13.2) Par.?
yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām / (14.1) Par.?
anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm // (14.2) Par.?
tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā / (15.1) Par.?
no cet pāpaṃ pare loke tvam archethāstato 'dhikam // (15.2) Par.?
yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha / (16.1) Par.?
prāvrājayastadāraṇye rauravājinavāsasaḥ // (16.2) Par.?
putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā / (17.1) Par.?
druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ // (17.2) Par.?
pāṇḍavānām ayaṃ kopastvayā śakuninā saha / (18.1) Par.?
āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi // (18.2) Par.?
duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ / (19.1) Par.?
kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ // (19.2) Par.?
yat tat sarve parābhūya paryavārayatārjunim / (20.1) Par.?
sindhurājānam āśritya sa vo madhye kathaṃ hataḥ // (20.2) Par.?
kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati / (21.1) Par.?
aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat // (21.2) Par.?
yad vastat sarvarājānastejastigmam upāsate / (22.1) Par.?
sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ // (22.2) Par.?
mayyeva hi viśeṣeṇa tathā duryodhana tvayi / (23.1) Par.?
āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ // (23.2) Par.?
tatastasmin paritrāṇam alabdhavati phalgunāt / (24.1) Par.?
na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ // (24.2) Par.?
majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe / (25.1) Par.?
paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā // (25.2) Par.?
tanmā kim abhitapyantaṃ vākśarair abhikṛntasi / (26.1) Par.?
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata // (26.2) Par.?
sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ / (27.1) Par.?
apaśyan yudhi bhīṣmasya katham āśaṃsase jayam // (27.2) Par.?
madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ / (28.1) Par.?
hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase // (28.2) Par.?
kṛpa eva ca durdharṣo yadi jīvati pārthiva / (29.1) Par.?
yo nāgāt sindhurājasya vartma taṃ pūjayāmyaham // (29.2) Par.?
yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai / (30.1) Par.?
duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram / (30.2) Par.?
avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ // (30.3) Par.?
na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa / (31.1) Par.?
imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata / (31.2) Par.?
anīkānyādravante māṃ sahitānyadya māriṣa // (31.3) Par.?
nāhatvā sarvapāñcālān kavacasya vimokṣaṇam / (32.1) Par.?
kartāsmi samare karma dhārtarāṣṭra hitaṃ tava // (32.2) Par.?
rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave / (33.1) Par.?
na somakāḥ pramoktavyā jīvitaṃ parirakṣatā // (33.2) Par.?
yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya / (34.1) Par.?
ānṛśaṃsye dame satye ārjave ca sthiro bhava // (34.2) Par.?
dharmārthakāmakuśalo dharmārthāvapyapīḍayan / (35.1) Par.?
dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ // (35.2) Par.?
cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ / (36.1) Par.?
na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ // (36.2) Par.?
eṣa tvaham anīkāni praviśāmyarisūdana / (37.1) Par.?
raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ // (37.2) Par.?
tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya / (38.1) Par.?
rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ // (38.2) Par.?
evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān / (39.1) Par.?
muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān // (39.2) Par.?
Duration=0.13589000701904 secs.