Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7955
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duryodhano rājā droṇenaivaṃ pracoditaḥ / (1.2) Par.?
amarṣavaśam āpanno yuddhāyaiva mano dadhe // (1.3) Par.?
abravīcca tadā karṇaṃ putro duryodhanastava / (2.1) Par.?
paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā / (2.2) Par.?
ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam // (2.3) Par.?
tava vyāyacchamānasya droṇasya ca mahātmanaḥ / (3.1) Par.?
miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ // (3.2) Par.?
paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi / (4.1) Par.?
pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ // (4.2) Par.?
mama vyāyacchamānasya samare śatrusūdana / (5.1) Par.?
alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha // (5.2) Par.?
kathaṃ hyanicchamānasya droṇasya yudhi phalgunaḥ / (6.1) Par.?
bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge // (6.2) Par.?
priyo hi phalguno nityam ācāryasya mahātmanaḥ / (7.1) Par.?
tato 'sya dattavān dvāraṃ nayuddhenārimardana // (7.2) Par.?
abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ / (8.1) Par.?
prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama // (8.2) Par.?
yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati / (9.1) Par.?
sindhurājasya samare nābhaviṣyajjanakṣayaḥ // (9.2) Par.?
jayadratho jīvitārthī gacchamāno gṛhān prati / (10.1) Par.?
mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe // (10.2) Par.?
adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi / (11.1) Par.?
bhīmasenaṃ samāsādya paśyatāṃ no durātmanām // (11.2) Par.?
karṇa uvāca / (12.1) Par.?
ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ / (12.2) Par.?
ajayyān pāṇḍavānmanye droṇenāstravidā mṛdhe // (12.3) Par.?
tathā hyenam atikramya praviṣṭaḥ śvetavāhanaḥ / (13.1) Par.?
daivadṛṣṭo 'nyathābhāvo na manye vidyate kvacit // (13.2) Par.?
tato no yudhyamānānāṃ paraṃ śaktyā suyodhana / (14.1) Par.?
saindhavo nihato rājan daivam atra paraṃ smṛtam // (14.2) Par.?
paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire / (15.1) Par.?
hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ / (15.2) Par.?
satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca // (15.3) Par.?
daivopasṛṣṭaḥ puruṣo yat karma kurute kvacit / (16.1) Par.?
kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate // (16.2) Par.?
yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā / (17.1) Par.?
tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā // (17.2) Par.?
nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata / (18.1) Par.?
dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ // (18.2) Par.?
rājanītiṃ vyapāśritya prahitāścaiva kānanam / (19.1) Par.?
yatnena ca kṛtaṃ yat te daivena vinipātitam // (19.2) Par.?
yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam / (20.1) Par.?
yatatastava teṣāṃ ca daivaṃ mārgeṇa yāsyati // (20.2) Par.?
na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit / (21.1) Par.?
duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha // (21.2) Par.?
daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā / (22.1) Par.?
ananyakarma daivaṃ hi jāgarti svapatām api // (22.2) Par.?
bahūni tava sainyāni yodhāśca bahavastathā / (23.1) Par.?
na tathā pāṇḍuputrāṇām evaṃ yuddham avartata // (23.2) Par.?
tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ / (24.1) Par.?
śaṅke daivasya tat karma pauruṣaṃ yena nāśitam // (24.2) Par.?
saṃjaya uvāca / (25.1) Par.?
evaṃ sambhāṣamāṇānāṃ bahu tat tajjanādhipa / (25.2) Par.?
pāṇḍavānām anīkāni samadṛśyanta saṃyuge // (25.3) Par.?
tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / (26.1) Par.?
tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava // (26.2) Par.?
Duration=0.12103796005249 secs.