Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī / (1.2) Par.?
uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam // (1.3) Par.?
praviśya vicarantaṃ ca raṇe śūram avasthitam / (2.1) Par.?
kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan // (2.2) Par.?
ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ / (3.1) Par.?
ke cottaram arakṣanta nighnataḥ śātravān raṇe // (3.2) Par.?
nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ / (4.1) Par.?
dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca / (5.2) Par.?
sātyakiśca maheṣvāso droṇam evābhyadhāvatām // (5.3) Par.?
tathā yudhiṣṭhirastūrṇaṃ bhīmasenaśca pāṇḍavaḥ / (6.1) Par.?
pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām // (6.2) Par.?
tathaiva nakulo dhīmān sahadevaśca durjayaḥ / (7.1) Par.?
dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ / (7.2) Par.?
matsyāḥ śālveyasenāśca droṇam eva yayur yudhi // (7.3) Par.?
drupadaśca tathā rājā pāñcālair abhirakṣitaḥ / (8.1) Par.?
dhṛṣṭadyumnapitā rājan droṇam evābhyavartata // (8.2) Par.?
draupadeyā maheṣvāsā rākṣasaśca ghaṭotkacaḥ / (9.1) Par.?
sasenāste 'bhyavartanta droṇam eva mahādyutim // (9.2) Par.?
prabhadrakāśca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ / (10.1) Par.?
droṇam evābhyavartanta puraskṛtya śikhaṇḍinam // (10.2) Par.?
tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ / (11.1) Par.?
sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham // (11.2) Par.?
teṣu śūreṣu yuddhāya gateṣu bharatarṣabha / (12.1) Par.?
babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī // (12.2) Par.?
yodhānām aśivā raudrā rājann antakagāminī / (13.1) Par.?
kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā // (13.2) Par.?
tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ / (14.1) Par.?
nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ // (14.2) Par.?
ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam / (15.1) Par.?
viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam // (15.2) Par.?
tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān / (16.1) Par.?
bherīśabdena mahatā mṛdaṅgānāṃ svanena ca // (16.2) Par.?
gajānāṃ garjitaiścāpi turaṅgāṇāṃ ca heṣitaiḥ / (17.1) Par.?
khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat // (17.2) Par.?
tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam / (18.1) Par.?
droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ // (18.2) Par.?
tamasā cāvṛte loke na prājñāyata kiṃcana / (19.1) Par.?
sainyena rajasā caiva samantād utthitena ha // (19.2) Par.?
narasyāśvasya nāgasya samasajjata śoṇitam / (20.1) Par.?
nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ // (20.2) Par.?
rātrau vaṃśavanasyeva dahyamānasya parvate / (21.1) Par.?
ghoraścaṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt // (21.2) Par.?
naiva sve na pare rājan prājñāyanta tamovṛte / (22.1) Par.?
unmattam iva tat sarvaṃ babhūva rajanīmukhe // (22.2) Par.?
bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam / (23.1) Par.?
śātakaumbhaiśca kavacair bhūṣaṇaiśca tamo 'bhyagāt // (23.2) Par.?
tataḥ sā bhāratī senā maṇihemavibhūṣitā / (24.1) Par.?
dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha // (24.2) Par.?
gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā / (25.1) Par.?
dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā // (25.2) Par.?
tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ / (26.1) Par.?
samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ // (26.2) Par.?
sā niśīthe mahārāja senādṛśyata bhāratī / (27.1) Par.?
aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā // (27.2) Par.?
tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ / (28.1) Par.?
niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ // (28.2) Par.?
ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ / (29.1) Par.?
saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ // (29.2) Par.?
duryodhanapurovātāṃ rathanāgabalāhakām / (30.1) Par.?
vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām // (30.2) Par.?
droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim / (31.1) Par.?
śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām // (31.2) Par.?
ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām / (32.1) Par.?
tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ // (32.2) Par.?
tasmin rātrimukhe ghore mahāśabdaninādite / (33.1) Par.?
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane // (33.2) Par.?
rātriyuddhe tadā ghore vartamāne sudāruṇe / (34.1) Par.?
droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ // (34.2) Par.?
ye ye pramukhato rājannyavartanta mahātmanaḥ / (35.1) Par.?
tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam // (35.2) Par.?
Duration=0.20909595489502 secs.