Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi / (1.2) Par.?
amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā // (1.3) Par.?
duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama / (2.1) Par.?
yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata // (2.2) Par.?
nihate saindhave vīre bhūriśravasi caiva hi / (3.1) Par.?
yad abhyagānmahātejāḥ pāñcālān aparājitaḥ // (3.2) Par.?
kim amanyata durdharṣaḥ praviṣṭe śatrutāpane / (4.1) Par.?
duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata // (4.2) Par.?
ke ca taṃ varadaṃ vīram anvayur dvijasattamam / (5.1) Par.?
ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ / (5.2) Par.?
ke purastād ayudhyanta nighnataḥ śātravān raṇe // (5.3) Par.?
manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān / (6.1) Par.?
śiśire kampamānā vai kṛśā gāva ivābhibho // (6.2) Par.?
praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ / (7.1) Par.?
kathaṃ nu puruṣavyāghraḥ pañcatvam upajagmivān // (7.2) Par.?
sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu / (8.1) Par.?
saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan // (8.2) Par.?
hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi / (9.1) Par.?
rathino virathāṃścaiva kṛtān yuddheṣu māmakān // (9.2) Par.?
katham eṣāṃ tadā tatra pārthānām apalāyinām / (10.1) Par.?
prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
rātriyuddhe tadā rājan vartamāne sudāruṇe / (11.2) Par.?
droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ // (11.3) Par.?
tato droṇaḥ kekayāṃśca dhṛṣṭadyumnasya cātmajān / (12.1) Par.?
preṣayanmṛtyulokāya sarvān iṣubhir āśugaiḥ // (12.2) Par.?
tasya pramukhato rājan ye 'vartanta mahārathāḥ / (13.1) Par.?
tān sarvān preṣayāmāsa paralokāya bhārata // (13.2) Par.?
pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham / (14.1) Par.?
abhyavartata saṃkruddhaḥ śibī rājan pratāpavān // (14.2) Par.?
tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham / (15.1) Par.?
vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ // (15.2) Par.?
taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ / (16.1) Par.?
sārathiṃ cāsya bhallena smayamāno nyapātayat // (16.2) Par.?
tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ / (17.1) Par.?
athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat // (17.2) Par.?
kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe / (18.1) Par.?
pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat // (18.2) Par.?
sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ / (19.1) Par.?
viśokaṃ tribhir ājaghne dhvajam ekena patriṇā // (19.2) Par.?
kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ / (20.1) Par.?
rathād ratham abhidrutya muṣṭinābhijaghāna ha // (20.2) Par.?
tasya muṣṭihatasyājau pāṇḍavena balīyasā / (21.1) Par.?
sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak // (21.2) Par.?
taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ / (22.1) Par.?
te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ // (22.2) Par.?
tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ / (23.1) Par.?
dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat / (23.2) Par.?
sa tathā pāṇḍuputreṇa balinā nihato 'patat // (23.3) Par.?
taṃ nihatya mahārāja bhīmaseno mahābalaḥ / (24.1) Par.?
jayarātarathaṃ prāpya muhuḥ siṃha ivānadat // (24.2) Par.?
jayarātam athākṣipya nadan savyena pāṇinā / (25.1) Par.?
talena nāśayāmāsa karṇasyaivāgrataḥ sthitam // (25.2) Par.?
karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat / (26.1) Par.?
tatastām eva jagrāha prahasan pāṇḍunandanaḥ // (26.2) Par.?
karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ / (27.1) Par.?
tām antarikṣe cicheda śakunistailapāyinā // (27.2) Par.?
tatastava sutā rājan bhīmasya ratham āvrajan / (28.1) Par.?
mahatā śaravarṣeṇa chādayanto vṛkodaram // (28.2) Par.?
durmadasya tato bhīmaḥ prahasann iva saṃyuge / (29.1) Par.?
sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam / (29.2) Par.?
durmadastu tato yānaṃ duṣkarṇasyāvapupluve // (29.3) Par.?
tāvekaratham ārūḍhau bhrātarau paratāpanau / (30.1) Par.?
saṃgrāmaśiraso madhye bhīmaṃ dvāvabhyadhāvatām / (30.2) Par.?
yathāmbupatimitrau hi tārakaṃ daityasattamam // (30.3) Par.?
tatastu durmadaścaiva duṣkarṇaśca tavātmajau / (31.1) Par.?
ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām // (31.2) Par.?
tataḥ karṇasya miṣato drauṇer duryodhanasya ca / (32.1) Par.?
kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ // (32.2) Par.?
durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham / (33.1) Par.?
pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ // (33.2) Par.?
tataḥ sutau te balinau śūrau duṣkarṇadurmadau / (34.1) Par.?
muṣṭināhatya saṃkruddho mamarda caraṇena ca // (34.2) Par.?
tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan / (35.1) Par.?
rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati // (35.2) Par.?
evam uktvāpalāyanta sarve bhārata pārthivāḥ / (36.1) Par.?
visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ // (36.2) Par.?
tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ / (37.1) Par.?
mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatim apūjayad balī // (37.2) Par.?
tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ / (38.1) Par.?
vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ // (38.2) Par.?
tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā / (39.1) Par.?
vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan // (39.2) Par.?
tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam / (40.1) Par.?
niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam // (40.2) Par.?
Duration=0.18562078475952 secs.