Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prāyopaviṣṭe tu hate putre sātyakinā tataḥ / (1.2) Par.?
somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt // (1.3) Par.?
kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ / (2.1) Par.?
taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ // (2.2) Par.?
parāṅmukhāya dīnāya nyastaśastrāya yācate / (3.1) Par.?
kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe // (3.2) Par.?
dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau / (4.1) Par.?
pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata // (4.2) Par.?
kathaṃ prāyopaviṣṭāya pārthena chinnabāhave / (5.1) Par.?
nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi // (5.2) Par.?
śape sātvata putrābhyām iṣṭena sukṛtena ca / (6.1) Par.?
anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam // (6.2) Par.?
arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam / (7.1) Par.?
na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana // (7.2) Par.?
evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ / (8.1) Par.?
dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca // (8.2) Par.?
tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ / (9.1) Par.?
sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt // (9.2) Par.?
hato bhūriśravā vīrastava putro mahārathaḥ / (10.1) Par.?
śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ // (10.2) Par.?
tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam / (11.1) Par.?
tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ // (11.2) Par.?
yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā / (12.1) Par.?
anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire // (12.2) Par.?
mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā / (13.1) Par.?
sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi // (13.2) Par.?
śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha / (14.1) Par.?
yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ / (14.2) Par.?
apayāsyasi cet tyaktvā tato mukto bhaviṣyasi // (14.3) Par.?
evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau / (15.1) Par.?
pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau // (15.2) Par.?
tato gajasahasreṇa rathānām ayutena ca / (16.1) Par.?
duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ // (16.2) Par.?
śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ / (17.1) Par.?
putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ / (17.2) Par.?
syālastava mahābāhur vajrasaṃhanano yuvā // (17.3) Par.?
sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ / (18.1) Par.?
somadattaṃ maheṣvāsaṃ samantāt paryarakṣata // (18.2) Par.?
rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim / (19.1) Par.?
taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ / (19.2) Par.?
dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm // (19.3) Par.?
caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ / (20.1) Par.?
āsīd rājan balaughānām anyonyam abhinighnatām // (20.2) Par.?
vivyādha somadattastu sātvataṃ navabhiḥ śaraiḥ / (21.1) Par.?
sātyakir daśabhiścainam avadhīt kurupuṃgavam // (21.2) Par.?
so 'tividdho balavatā samare dṛḍhadhanvanā / (22.1) Par.?
rathopasthaṃ samāsādya mumoha gatacetanaḥ // (22.2) Par.?
taṃ vimūḍhaṃ samālakṣya sārathistvarayānvitaḥ / (23.1) Par.?
apovāha raṇād vīraṃ somadattaṃ mahāratham // (23.2) Par.?
taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam / (24.1) Par.?
drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani // (24.2) Par.?
tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati / (25.1) Par.?
bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat // (25.2) Par.?
kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat / (26.1) Par.?
yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ // (26.2) Par.?
vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā / (27.1) Par.?
dhvajenocchritatuṇḍena gṛdhrarājena rājatā // (27.2) Par.?
lohitārdrapatākaṃ tam antramālāvibhūṣitam / (28.1) Par.?
aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham // (28.2) Par.?
śūlamudgaradhāriṇyā śailapādapahastayā / (29.1) Par.?
rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ // (29.2) Par.?
tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ / (30.1) Par.?
yugāntakālasamaye daṇḍahastam ivāntakam // (30.2) Par.?
bhayārditā pracukṣobha putrasya tava vāhinī / (31.1) Par.?
vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī // (31.2) Par.?
ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ / (32.1) Par.?
prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam // (32.2) Par.?
tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ / (33.1) Par.?
saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau // (33.2) Par.?
āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ / (34.1) Par.?
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā // (34.2) Par.?
tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ / (35.1) Par.?
tanayāstava karṇaśca vyathitāḥ prādravan diśaḥ // (35.2) Par.?
tatraiko 'strabalaślāghī drauṇir mānī na vivyathe / (36.1) Par.?
vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām // (36.2) Par.?
nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ / (37.1) Par.?
visasarja śarān ghorāṃste 'śvatthāmānam āviśan // (37.2) Par.?
bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ / (38.1) Par.?
te śarā rudhirābhyaktā bhittvā śāradvatīsutam / (38.2) Par.?
viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ // (38.3) Par.?
aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān / (39.1) Par.?
ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ // (39.2) Par.?
ghaṭotkaco 'tividdhastu droṇaputreṇa marmasu / (40.1) Par.?
cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam // (40.2) Par.?
kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam / (41.1) Par.?
aśvatthāmnastu cikṣepa bhaimasenir jighāṃsayā // (41.2) Par.?
vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ / (42.1) Par.?
abhāgyasyeva saṃkalpastanmoghaṃ nyapatad bhuvi // (42.2) Par.?
ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam / (43.1) Par.?
drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram // (43.2) Par.?
ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ / (44.1) Par.?
rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ // (44.2) Par.?
pautreṇa bhīmasenasya śaraiḥ so 'ñjanaparvaṇā / (45.1) Par.?
babhau meghena dhārābhir girir merur ivārditaḥ // (45.2) Par.?
aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ / (46.1) Par.?
dhvajam ekena bāṇena cichedāñjanaparvaṇaḥ // (46.2) Par.?
dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam / (47.1) Par.?
dhanur ekena cicheda caturbhiścaturo hayān // (47.2) Par.?
virathasyodyataṃ hastāddhemabindubhir ācitam / (48.1) Par.?
viśikhena sutīkṣṇena khaḍgam asya dvidhākarot // (48.2) Par.?
gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā / (49.1) Par.?
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat // (49.2) Par.?
tato 'ntarikṣam utpatya kālamegha ivonnadan / (50.1) Par.?
vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt // (50.2) Par.?
tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi / (51.1) Par.?
mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ // (51.2) Par.?
so 'vatīrya punastasthau rathe hemapariṣkṛte / (52.1) Par.?
mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ // (52.2) Par.?
tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam / (53.1) Par.?
jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam // (53.2) Par.?
atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam / (54.1) Par.?
drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ // (54.2) Par.?
prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam / (55.1) Par.?
dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam // (55.2) Par.?
tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / (56.1) Par.?
tvām adya nihaniṣyāmi krauñcam agnisuto yathā // (56.2) Par.?
aśvatthāmovāca / (57.1) Par.?
gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama / (57.2) Par.?
na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum // (57.3) Par.?
kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi / (58.1) Par.?
kiṃ tu roṣānvito jantur hanyād ātmānam apyuta // (58.2) Par.?
saṃjaya uvāca / (59.1) Par.?
śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ / (59.2) Par.?
aśvatthāmānam āyasto bhaimasenir abhāṣata // (59.3) Par.?
kim ahaṃ kātaro drauṇe pṛthagjana ivāhave / (60.1) Par.?
bhīmāt khalvaham utpannaḥ kurūṇāṃ vipule kule // (60.2) Par.?
pāṇḍavānām ahaṃ putraḥ samareṣvanivartinām / (61.1) Par.?
rakṣasām adhirājo 'haṃ daśagrīvasamo bale // (61.2) Par.?
tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / (62.1) Par.?
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // (62.2) Par.?
ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ / (63.1) Par.?
drauṇim abhyadravat kruddho gajendram iva kesarī // (63.2) Par.?
rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / (64.1) Par.?
rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ // (64.2) Par.?
śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat / (65.1) Par.?
tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat // (65.2) Par.?
athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau / (66.1) Par.?
vibhāvarīmukhe vyoma khadyotair iva citritam // (66.2) Par.?
niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā / (67.1) Par.?
ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ // (67.2) Par.?
so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ / (68.1) Par.?
śūlaprāsāsimusalajalaprasravaṇo mahān // (68.2) Par.?
tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam / (69.1) Par.?
prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe // (69.2) Par.?
tataḥ smayann iva drauṇir vajram astram udīrayat / (70.1) Par.?
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata // (70.2) Par.?
tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi / (71.1) Par.?
aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe // (71.2) Par.?
atha saṃdhāya vāyavyam astram astravidāṃ varaḥ / (72.1) Par.?
vyadhamad droṇatanayo nīlameghaṃ samutthitam // (72.2) Par.?
sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ / (73.1) Par.?
śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ // (73.2) Par.?
sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam / (74.1) Par.?
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam // (74.2) Par.?
siṃhaśārdūlasadṛśair mattadviradavikramaiḥ / (75.1) Par.?
gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api // (75.2) Par.?
vivṛtāsyaśirogrīvair haiḍimbānucaraiḥ saha / (76.1) Par.?
paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ // (76.2) Par.?
nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ / (77.1) Par.?
mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ // (77.2) Par.?
upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ / (78.1) Par.?
viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt // (78.2) Par.?
tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā / (79.1) Par.?
sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ // (79.2) Par.?
nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ / (80.1) Par.?
satyaṃ te pratijānāmi paryāśvāsaya vāhinīm // (80.2) Par.?
duryodhana uvāca / (81.1) Par.?
na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ / (81.2) Par.?
asmāsu ca parā bhaktistava gautaminandana // (81.3) Par.?
saṃjaya uvāca / (82.1) Par.?
aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt / (82.2) Par.?
vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām // (82.3) Par.?
ṣaṣṭyā gajasahasraiśca prayāhi tvaṃ dhanaṃjayam / (83.1) Par.?
karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca // (83.2) Par.?
udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ / (84.1) Par.?
duḥśāsano nikumbhaśca kuṇḍabhedī urukramaḥ // (84.2) Par.?
puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ / (85.1) Par.?
śalyāruṇīndrasenāśca saṃjayo vijayo jayaḥ // (85.2) Par.?
kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ / (86.1) Par.?
ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ // (86.2) Par.?
jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula / (87.1) Par.?
asurān iva devendro jayāśā me tvayi sthitā // (87.2) Par.?
dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān / (88.1) Par.?
jahi mātula kaunteyān asurān iva pāvakiḥ // (88.2) Par.?
evam ukto yayau śīghraṃ putreṇa tava saubalaḥ / (89.1) Par.?
piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān // (89.2) Par.?
atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe / (90.1) Par.?
vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva // (90.2) Par.?
tato ghaṭotkaco bāṇair daśabhir gautamīsutam / (91.1) Par.?
jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ // (91.2) Par.?
sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ / (92.1) Par.?
cacāla rathamadhyastho vātoddhūta iva drumaḥ // (92.2) Par.?
bhūyaścāñjalikenāsya mārgaṇena mahāprabham / (93.1) Par.?
drauṇihastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ // (93.2) Par.?
tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat / (94.1) Par.?
vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ // (94.2) Par.?
tataḥ śāradvatīputraḥ preṣayāmāsa bhārata / (95.1) Par.?
suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati // (95.2) Par.?
tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām / (96.1) Par.?
siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam // (96.2) Par.?
vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ / (97.1) Par.?
dadāha bhagavān vahnir bhūtānīva yugakṣaye // (97.2) Par.?
sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam / (98.1) Par.?
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ // (98.2) Par.?
yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ / (99.1) Par.?
rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān // (99.2) Par.?
teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata / (100.1) Par.?
nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave / (100.2) Par.?
ṛte ghaṭotkacād vīrād rākṣasendrānmahābalāt // (100.3) Par.?
sa punar bharataśreṣṭha krodhād raktāntalocanaḥ / (101.1) Par.?
talaṃ talena saṃhatya saṃdaśya daśanacchadam / (101.2) Par.?
svasūtam abravīt kruddho droṇaputrāya māṃ vaha // (101.3) Par.?
sa yayau ghorarūpeṇa tena jaitrapatākinā / (102.1) Par.?
dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ // (102.2) Par.?
sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ / (103.1) Par.?
aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām // (103.2) Par.?
tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ / (104.1) Par.?
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve // (104.2) Par.?
sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā / (105.1) Par.?
viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā // (105.2) Par.?
drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan / (106.1) Par.?
yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām // (106.2) Par.?
dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa / (107.1) Par.?
mumoca niśitān bāṇān punar drauṇer mahorasi // (107.2) Par.?
dhṛṣṭadyumno 'pyasaṃbhrānto mumocāśīviṣopamān / (108.1) Par.?
suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi // (108.2) Par.?
tato mumoca nārācān drauṇistābhyāṃ sahasraśaḥ / (109.1) Par.?
tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān // (109.2) Par.?
atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ / (110.1) Par.?
yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha // (110.2) Par.?
tato rathasahasreṇa dviradānāṃ śataistribhiḥ / (111.1) Par.?
ṣaḍbhir vājisahasraiśca bhīmastaṃ deśam āvrajat // (111.2) Par.?
tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam / (112.1) Par.?
ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt // (112.2) Par.?
tatrādbhutatamaṃ drauṇir darśayāmāsa vikramam / (113.1) Par.?
aśakyaṃ kartum anyena sarvabhūteṣu bhārata // (113.2) Par.?
nimeṣāntaramātreṇa sāśvasūtarathadvipām / (114.1) Par.?
akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat // (114.2) Par.?
miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca / (115.1) Par.?
yamayor dharmaputrasya vijayasyācyutasya ca // (115.2) Par.?
pragāḍham añjogatibhir nārācair abhitāḍitāḥ / (116.1) Par.?
nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ // (116.2) Par.?
nikṛttair hastihastaiśca vicaladbhir itastataḥ / (117.1) Par.?
rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ // (117.2) Par.?
kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau / (118.1) Par.?
dyaur ivoditacandrārkā grahākīrṇā yugakṣaye // (118.2) Par.?
pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām / (119.1) Par.?
chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm // (119.2) Par.?
kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām / (120.1) Par.?
rathakṣiptamahāvaprāṃ patākāruciradrumām // (120.2) Par.?
śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām / (121.1) Par.?
majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām // (121.2) Par.?
keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām / (122.1) Par.?
nāgendrahayayodhānāṃ śarīravyayasaṃbhavām // (122.2) Par.?
śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm / (123.1) Par.?
yodhārtaravanirghoṣāṃ kṣatajormisamākulām // (123.2) Par.?
prāyād atimahāghoraṃ yamakṣayamahodadhim / (124.1) Par.?
nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat // (124.2) Par.?
punar apyatisaṃkruddhaḥ savṛkodarapārṣatān / (125.1) Par.?
sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ // (125.2) Par.?
jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ / (126.1) Par.?
punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe // (126.2) Par.?
balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān / (127.1) Par.?
śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam // (127.2) Par.?
tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam / (128.1) Par.?
śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha // (128.2) Par.?
jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam / (129.1) Par.?
kuntibhojasutāṃścājau daśabhir daśa jaghnivān // (129.2) Par.?
aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam / (130.1) Par.?
mumocākarṇapūrṇena dhanuṣā śaram uttamam / (130.2) Par.?
yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam // (130.3) Par.?
sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ / (131.1) Par.?
viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate // (131.2) Par.?
taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ / (132.1) Par.?
drauṇeḥ sakāśād rājendra apaninye rathāntaram // (132.2) Par.?
tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa / (133.1) Par.?
parājitya raṇe vīro droṇaputro nanāda ha / (133.2) Par.?
pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata // (133.3) Par.?
atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt / (134.1) Par.?
nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā // (134.2) Par.?
taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi / (135.1) Par.?
rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca // (135.2) Par.?
Duration=0.56379699707031 secs.