Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duryodhanenaivam ukto drauṇir āhavadurmadaḥ / (1.2) Par.?
pratyuvāca mahābāho yathā vadasi kaurava // (1.3) Par.?
priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me / (2.1) Par.?
tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha / (2.2) Par.?
śaktitastāta yudhyāmastyaktvā prāṇān abhītavat // (2.3) Par.?
ahaṃ karṇaśca śalyaśca kṛpo hārdikya eva ca / (3.1) Par.?
nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama // (3.2) Par.?
te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha / (4.1) Par.?
kṣapayeyur mahābāho na syāma yadi saṃyuge // (4.2) Par.?
yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām / (5.1) Par.?
tejastu teja āsādya praśamaṃ yāti bhārata // (5.2) Par.?
aśakyā tarasā jetuṃ pāṇḍavānām anīkinī / (6.1) Par.?
jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te // (6.2) Par.?
ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ / (7.1) Par.?
kimarthaṃ tava sainyāni na haniṣyanti bhārata // (7.2) Par.?
tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava / (8.1) Par.?
sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase // (8.2) Par.?
ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ / (9.1) Par.?
eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana // (9.2) Par.?
yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān / (10.1) Par.?
pāñcālaiḥ saha yotsyāmi somakaiḥ kekayaistathā / (10.2) Par.?
pāṇḍaveyaiśca saṃgrāme tvatpriyārtham ariṃdama // (10.3) Par.?
adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā / (11.1) Par.?
siṃhenevārditā gāvo vidraviṣyanti sarvataḥ // (11.2) Par.?
adya dharmasuto rājā dṛṣṭvā mama parākramam / (12.1) Par.?
aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ // (12.2) Par.?
āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ / (13.1) Par.?
dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha // (13.2) Par.?
ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata / (14.1) Par.?
na hi te vīra mucyeranmadbāhvantaram āgatāḥ // (14.2) Par.?
evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava / (15.1) Par.?
abhyavartata yuddhāya drāvayan sarvadhanvinaḥ / (15.2) Par.?
cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ // (15.3) Par.?
tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ / (16.1) Par.?
praharadhvam itaḥ sarve mama gātre mahārathāḥ / (16.2) Par.?
sthirībhūtāśca yudhyadhvaṃ darśayanto 'stralāghavam // (16.3) Par.?
evam uktāstu te sarve śastravṛṣṭim apātayan / (17.1) Par.?
drauṇiṃ prati mahārāja jalaṃ jaladharā iva // (17.2) Par.?
tānnihatya śarān drauṇir daśa vīrān apothayat / (18.1) Par.?
pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho // (18.2) Par.?
te hanyamānāḥ samare pāñcālāḥ sṛñjayāstathā / (19.1) Par.?
parityajya raṇe drauṇiṃ vyadravanta diśo daśa // (19.2) Par.?
tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān / (20.1) Par.?
dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi // (20.2) Par.?
tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām / (21.1) Par.?
vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām // (21.2) Par.?
putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ / (22.1) Par.?
drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān // (22.2) Par.?
ācāryaputra durbuddhe kim anyair nihataistava / (23.1) Par.?
samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge / (23.2) Par.?
ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ // (23.3) Par.?
tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān / (24.1) Par.?
marmabhidbhiḥ śaraistīkṣṇair jaghāna bharatarṣabha // (24.2) Par.?
te tu paṅktīkṛtā drauṇiṃ śarā viviśur āśugāḥ / (25.1) Par.?
rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ / (25.2) Par.?
madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam // (25.3) Par.?
so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ / (26.1) Par.?
mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata // (26.2) Par.?
dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya / (27.1) Par.?
yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam // (27.2) Par.?
drauṇir evam athābhāṣya pārṣataṃ paravīrahā / (28.1) Par.?
chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat // (28.2) Par.?
sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ / (29.1) Par.?
drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā // (29.2) Par.?
na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca / (30.1) Par.?
droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate / (30.2) Par.?
tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge // (30.3) Par.?
imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate / (31.1) Par.?
nihatya pitaraṃ te 'dya tatastvām api saṃyuge / (31.2) Par.?
neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam // (31.3) Par.?
yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca / (32.1) Par.?
tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase // (32.2) Par.?
yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ / (33.1) Par.?
sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama // (33.2) Par.?
ityuktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ / (34.1) Par.?
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // (34.2) Par.?
nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata / (35.1) Par.?
chādayāmāsa ca śarair niḥśvasan pannago yathā // (35.2) Par.?
sa chādyamānaḥ samare drauṇinā rājasattama / (36.1) Par.?
sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ // (36.2) Par.?
nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ / (37.1) Par.?
sāyakāṃścaiva vividhān aśvatthāmni mumoca ha // (37.2) Par.?
tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe / (38.1) Par.?
nivārayantau bāṇaughaiḥ parasparam amarṣiṇau / (38.2) Par.?
utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ // (38.3) Par.?
drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam / (39.1) Par.?
dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ // (39.2) Par.?
śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā / (40.1) Par.?
alakṣyau samayudhyetāṃ mahat kṛtvā śaraistamaḥ // (40.2) Par.?
nṛtyamānāviva raṇe maṇḍalīkṛtakārmukau / (41.1) Par.?
parasparavadhe yattau parasparajayaiṣiṇau // (41.2) Par.?
ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca / (42.1) Par.?
sampūjyamānau samare yodhamukhyaiḥ sahasraśaḥ // (42.2) Par.?
tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva / (43.1) Par.?
ubhayoḥ senayor harṣastumulaḥ samapadyata // (43.2) Par.?
siṃhanādaravāścāsan dadhmuḥ śaṅkhāṃśca māriṣa / (44.1) Par.?
vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ // (44.2) Par.?
tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane / (45.1) Par.?
muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat // (45.2) Par.?
tato drauṇir mahārāja pārṣatasya mahātmanaḥ / (46.1) Par.?
dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī / (46.2) Par.?
sūtam aśvāṃśca caturo nihatyābhyadravad raṇe // (46.3) Par.?
pāñcālāṃścaiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ / (47.1) Par.?
vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ // (47.2) Par.?
tataḥ pravivyathe senā pāṇḍavī bharatarṣabha / (48.1) Par.?
dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge // (48.2) Par.?
śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ / (49.1) Par.?
tribhiśca niśitair bāṇair hatvā trīn vai mahārathān // (49.2) Par.?
drauṇir drupadaputrasya phalgunasya ca paśyataḥ / (50.1) Par.?
nāśayāmāsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ // (50.2) Par.?
te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ / (51.1) Par.?
agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ // (51.2) Par.?
sa jitvā samare śatrūn droṇaputro mahārathaḥ / (52.1) Par.?
nanāda sumahānādaṃ tapānte jalado yathā // (52.2) Par.?
sa nihatya bahūñ śūrān aśvatthāmā vyarocata / (53.1) Par.?
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ // (53.2) Par.?
sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ / (54.1) Par.?
vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya // (54.2) Par.?
Duration=0.30842399597168 secs.