Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ / (1.2) Par.?
sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha // (1.3) Par.?
na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam / (2.1) Par.?
nivartiṣye raṇāt sūta satyam etad vaco mama // (2.2) Par.?
tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān / (3.1) Par.?
turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe // (3.2) Par.?
te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ / (4.1) Par.?
yathendraṃ harayo rājan purā daityavadhodyatam // (4.2) Par.?
tam āpatantaṃ samprekṣya sātvataṃ rabhasaṃ raṇe / (5.1) Par.?
somadatto mahābāhur asaṃbhrānto 'bhyavartata // (5.2) Par.?
vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān / (6.1) Par.?
chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā // (6.2) Par.?
asaṃbhrāntaśca samare sātyakiḥ kurupuṃgavam / (7.1) Par.?
chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha // (7.2) Par.?
somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam / (8.1) Par.?
sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ // (8.2) Par.?
tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau / (9.1) Par.?
supuṣpau puṣpasamaye puṣpitāviva kiṃśukau // (9.2) Par.?
rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau / (10.1) Par.?
parasparam avekṣetāṃ dahantāviva locanaiḥ // (10.2) Par.?
rathamaṇḍalamārgeṣu carantāvarimardanau / (11.1) Par.?
ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau // (11.2) Par.?
śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau / (12.1) Par.?
śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau // (12.2) Par.?
suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām / (13.1) Par.?
khadyotair āvṛtau rājan prāvṛṣīva vanaspatī // (13.2) Par.?
sampradīpitasarvāṅgau sāyakaistau mahārathau / (14.1) Par.?
adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau // (14.2) Par.?
tato yudhi mahārāja somadatto mahārathaḥ / (15.1) Par.?
ardhacandreṇa cicheda mādhavasya mahad dhanuḥ // (15.2) Par.?
athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat / (16.1) Par.?
tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ // (16.2) Par.?
athānyad dhanur ādāya sātyakir vegavattaram / (17.1) Par.?
pañcabhiḥ sāyakaistūrṇaṃ somadattam avidhyata // (17.2) Par.?
tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam / (18.1) Par.?
bāhlīkasya raṇe rājan sātyakiḥ prahasann iva // (18.2) Par.?
somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam / (19.1) Par.?
śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot // (19.2) Par.?
sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ / (20.1) Par.?
dhanuścicheda samare kṣurapreṇa śitena ha // (20.2) Par.?
athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām / (21.1) Par.?
ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam // (21.2) Par.?
athānyad dhanur ādāya somadatto mahārathaḥ / (22.1) Par.?
sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ // (22.2) Par.?
somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ / (23.1) Par.?
sātyakiṃ ceṣujālena somadatto 'pīḍayat // (23.2) Par.?
daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam / (24.1) Par.?
somadatto 'pyasaṃbhrāntaḥ śaineyam avadhīccharaiḥ // (24.2) Par.?
tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham / (25.1) Par.?
mumoca parighaṃ ghoraṃ somadattasya vakṣasi // (25.2) Par.?
tam āpatantaṃ vegena parighaṃ ghoradarśanam / (26.1) Par.?
dvidhā cicheda samare prahasann iva kauravaḥ // (26.2) Par.?
sa papāta dvidhā chinna āyasaḥ parigho mahān / (27.1) Par.?
mahīdharasyeva mahacchikharaṃ vajradāritam // (27.2) Par.?
tatastu sātyakī rājan somadattasya saṃyuge / (28.1) Par.?
dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ // (28.2) Par.?
caturbhistu śaraistūrṇaṃ caturasturagottamān / (29.1) Par.?
samīpaṃ preṣayāmāsa pretarājasya bhārata // (29.2) Par.?
sāratheśca śiraḥ kāyād bhallena nataparvaṇā / (30.1) Par.?
jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ // (30.2) Par.?
tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam / (31.1) Par.?
mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam // (31.2) Par.?
sa vimukto balavatā śaineyena śarottamaḥ / (32.1) Par.?
ghorastasyorasi vibho nipapātāśu bhārata // (32.2) Par.?
so 'tividdho balavatā sātvatena mahārathaḥ / (33.1) Par.?
somadatto mahābāhur nipapāta mamāra ca // (33.2) Par.?
taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ / (34.1) Par.?
mahatā śaravarṣeṇa yuyudhānam upādravan // (34.2) Par.?
chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ / (35.1) Par.?
mahatyā senayā sārdhaṃ droṇānīkam upādravat // (35.2) Par.?
tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam / (36.1) Par.?
śarair vidrāvayāmāsa bhāradvājasya paśyataḥ // (36.2) Par.?
sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram / (37.1) Par.?
abhidudrāva vegena krodhasaṃraktalocanaḥ // (37.2) Par.?
tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ / (38.1) Par.?
so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan / (38.2) Par.?
yudhiṣṭhirasya cicheda dhvajaṃ kārmukam eva ca // (38.3) Par.?
sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ / (39.1) Par.?
anyad ādatta vegena kārmukaṃ samare dṛḍham // (39.2) Par.?
tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ / (40.1) Par.?
sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat // (40.2) Par.?
tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ / (41.1) Par.?
niṣasāda rathopasthe droṇo bharatasattama // (41.2) Par.?
pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ / (42.1) Par.?
krodhena mahatāviṣṭo vāyavyāstram avāsṛjat // (42.2) Par.?
asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān / (43.1) Par.?
tad astram astreṇa raṇe stambhayāmāsa bhārata // (43.2) Par.?
tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram / (44.1) Par.?
yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu // (44.2) Par.?
upāramasva yuddhāya droṇād bharatasattama / (45.1) Par.?
gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge // (45.2) Par.?
nānurūpam ahaṃ manye yuddham asya tvayā saha / (46.1) Par.?
yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati // (46.2) Par.?
parivarjya guruṃ yāhi yatra rājā suyodhanaḥ / (47.1) Par.?
bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha // (47.2) Par.?
vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / (48.1) Par.?
muhūrtaṃ cintayitvā tu tato dāruṇam āhavam // (48.2) Par.?
prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ / (49.1) Par.?
vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ // (49.2) Par.?
rathaghoṣeṇa mahatā nādayan vasudhātalam / (50.1) Par.?
parjanya iva gharmānte nādayan vai diśo daśa // (50.2) Par.?
bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ / (51.1) Par.?
droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe // (51.2) Par.?
Duration=0.30491304397583 secs.