Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate / (1.2) Par.?
karṇo vaikartano yuddhe vārayāmāsa bhārata // (1.3) Par.?
sahadevastu rādheyaṃ viddhvā navabhir āśugaiḥ / (2.1) Par.?
punar vivyādha daśabhir niśitair nataparvabhiḥ // (2.2) Par.?
taṃ karṇaḥ prativivyādha śatena nataparvaṇām / (3.1) Par.?
sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat // (3.2) Par.?
tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān / (4.1) Par.?
karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat // (4.2) Par.?
tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ / (5.1) Par.?
sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam // (5.2) Par.?
virathaḥ sahadevastu khaḍgaṃ carma samādade / (6.1) Par.?
tad apyasya śaraiḥ karṇo vyadhamat prahasann iva // (6.2) Par.?
tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām / (7.1) Par.?
preṣayāmāsa samare vaikartanarathaṃ prati // (7.2) Par.?
tām āpatantīṃ sahasā sahadevapraveritām / (8.1) Par.?
vyaṣṭambhayaccharaiḥ karṇo bhūmau cainām apātayat // (8.2) Par.?
gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ / (9.1) Par.?
śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ // (9.2) Par.?
sasaṃbhramastatastūrṇam avaplutya rathottamāt / (10.1) Par.?
sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam / (10.2) Par.?
rathacakraṃ tato gṛhya mumocādhirathiṃ prati // (10.3) Par.?
tam āpatantaṃ sahasā kālacakram ivodyatam / (11.1) Par.?
śarair anekasāhasrair achinat sūtanandanaḥ // (11.2) Par.?
tasmiṃstu vitathe cakre kṛte tena mahātmanā / (12.1) Par.?
vāryamāṇaśca viśikhaiḥ sahadevo raṇaṃ jahau // (12.2) Par.?
tam abhidrutya rādheyo muhūrtād bharatarṣabha / (13.1) Par.?
abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate // (13.2) Par.?
mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha / (14.1) Par.?
sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ // (14.2) Par.?
athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ / (15.1) Par.?
eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha / (15.2) Par.?
tatra gacchasva mādreya gṛhaṃ vā yadi manyase // (15.3) Par.?
evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ / (16.1) Par.?
prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva // (16.2) Par.?
vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā / (17.1) Par.?
kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ // (17.2) Par.?
sahadevastato rājan vimanāḥ śarapīḍitaḥ / (18.1) Par.?
karṇavākśalyataptaśca jīvitānniravidyata // (18.2) Par.?
āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ / (19.1) Par.?
janamejayasya samare tvarāyukto mahārathaḥ // (19.2) Par.?
virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam / (20.1) Par.?
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam // (20.2) Par.?
tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ / (21.1) Par.?
yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā // (21.2) Par.?
madrarājo mahārāja virāṭaṃ vāhinīpatim / (22.1) Par.?
ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām // (22.2) Par.?
prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ / (23.1) Par.?
punaścaiva trisaptatyā bhūyaścaiva śatena ha // (23.2) Par.?
tasya madrādhipo hatvā caturo rathavājinaḥ / (24.1) Par.?
sūtaṃ dhvajaṃ ca samare rathopasthād apātayat // (24.2) Par.?
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / (25.1) Par.?
tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñ śarān // (25.2) Par.?
śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam / (26.1) Par.?
rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ // (26.2) Par.?
śatānīkam athāyāntaṃ madrarājo mahāmṛdhe / (27.1) Par.?
viśikhair bahubhir viddhvā tato ninye yamakṣayam // (27.2) Par.?
tasmiṃstu nihate vīre virāṭo rathasattamaḥ / (28.1) Par.?
āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam // (28.2) Par.?
tato visphārya nayane krodhād dviguṇavikramaḥ / (29.1) Par.?
madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ // (29.2) Par.?
tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām / (30.1) Par.?
ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim // (30.2) Par.?
so 'tividdho mahārāja rathopastha upāviśat / (31.1) Par.?
kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha / (31.2) Par.?
sārathistam apovāha samare śaravikṣatam // (31.3) Par.?
tataḥ sā mahatī senā prādravanniśi bhārata / (32.1) Par.?
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā // (32.2) Par.?
tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau / (33.1) Par.?
prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ // (33.2) Par.?
tau tu pratyudyayau rājan rākṣasendro hyalambusaḥ / (34.1) Par.?
aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham // (34.2) Par.?
turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ / (35.1) Par.?
lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam / (35.2) Par.?
kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat // (35.3) Par.?
raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā / (36.1) Par.?
dhvajenocchritatuṇḍena gṛdhrarājena rājatā // (36.2) Par.?
sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ / (37.1) Par.?
rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ / (37.2) Par.?
kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani // (37.3) Par.?
atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe / (38.1) Par.?
draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha // (38.2) Par.?
tam arjunaḥ śatenaiva patriṇām abhyatāḍayat / (39.1) Par.?
navabhiśca śitair bāṇaiścicheda dhvajam ucchritam // (39.2) Par.?
sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam / (40.1) Par.?
dhanur ekena cicheda caturbhiścaturo hayān / (40.2) Par.?
virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat // (40.3) Par.?
athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha / (41.1) Par.?
pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt // (41.2) Par.?
taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau / (42.1) Par.?
kirañ śaragaṇān rājannaravāraṇavājiṣu // (42.2) Par.?
vadhyamānā mahārāja pāṇḍavena yaśasvinā / (43.1) Par.?
sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ // (43.2) Par.?
teṣu tūtsādyamāneṣu phalgunena mahātmanā / (44.1) Par.?
samprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate // (44.2) Par.?
Duration=0.1995849609375 secs.