Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmin sutumule yuddhe vartamāne bhayāvahe / (1.2) Par.?
dhṛṣṭadyumno mahārāja droṇam evābhyavartata // (1.3) Par.?
saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ / (2.1) Par.?
abhyavartata droṇasya rathaṃ rukmavibhūṣitam // (2.2) Par.?
dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā / (3.1) Par.?
parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha // (3.2) Par.?
tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam / (4.1) Par.?
putrāste sarvato yattā rarakṣur droṇam āhave // (4.2) Par.?
balārṇavau tatastau tu sameyātāṃ niśāmukhe / (5.1) Par.?
vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva // (5.2) Par.?
tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ / (6.1) Par.?
vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca // (6.2) Par.?
taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge / (7.1) Par.?
cichedānyena bhallena dhanur asya mahāprabham // (7.2) Par.?
dhṛṣṭadyumnastu nirviddho droṇena bharatarṣabha / (8.1) Par.?
utsasarja dhanustūrṇaṃ saṃdaśya daśanacchadam // (8.2) Par.?
tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān / (9.1) Par.?
ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā // (9.2) Par.?
vikṛṣya ca dhanuścitram ākarṇāt paravīrahā / (10.1) Par.?
droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ // (10.2) Par.?
sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe / (11.1) Par.?
bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ // (11.2) Par.?
taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ / (12.1) Par.?
svastyastu samare rājan droṇāyetyabruvan vacaḥ // (12.2) Par.?
taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati / (13.1) Par.?
karṇo dvādaśadhā rājaṃścicheda kṛtahastavat // (13.2) Par.?
sa chinno bahudhā rājan sūtaputreṇa māriṣa / (14.1) Par.?
nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ // (14.2) Par.?
chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ / (15.1) Par.?
dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ // (15.2) Par.?
pañcabhir droṇaputrastu svayaṃ droṇaśca saptabhiḥ / (16.1) Par.?
śalyaśca navabhir bāṇaistribhir duḥśāsanastathā // (16.2) Par.?
duryodhanaśca viṃśatyā śakuniścāpi pañcabhiḥ / (17.1) Par.?
pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ // (17.2) Par.?
sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave / (18.1) Par.?
sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ / (18.2) Par.?
droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam // (18.3) Par.?
te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe / (19.1) Par.?
vivyadhuḥ pañcabhistūrṇam ekaiko rathināṃ varaḥ // (19.2) Par.?
drumasenastu saṃkruddho rājan vivyādha patriṇā / (20.1) Par.?
tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt // (20.2) Par.?
sa tu taṃ prativivyādha tribhistīkṣṇair ajihmagaiḥ / (21.1) Par.?
svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi // (21.2) Par.?
bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam / (22.1) Par.?
unmamātha śiraḥ kāyād drumasenasya vīryavān // (22.2) Par.?
tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe / (23.1) Par.?
mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā // (23.2) Par.?
tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ / (24.1) Par.?
rādheyasyāchinad bhallaiḥ kārmukaṃ citrayodhinaḥ // (24.2) Par.?
na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā / (25.1) Par.?
nikartanam ivātyugro lāṅgūlasya yathā hariḥ // (25.2) Par.?
so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan / (26.1) Par.?
abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam // (26.2) Par.?
dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ / (27.1) Par.?
pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā // (27.2) Par.?
ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam / (28.1) Par.?
mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi // (28.2) Par.?
etasmin eva kāle tu dāśārho vikirañ śarān / (29.1) Par.?
dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata // (29.2) Par.?
tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam / (30.1) Par.?
rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ // (30.2) Par.?
taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ / (31.1) Par.?
paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt // (31.2) Par.?
sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ / (32.1) Par.?
āsīt samāgamo ghoro balivāsavayor iva // (32.2) Par.?
trāsayaṃstalaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ / (33.1) Par.?
rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata // (33.2) Par.?
kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī / (34.1) Par.?
sūtaputro mahārāja sātyakiṃ pratyayodhayat // (34.2) Par.?
vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api / (35.1) Par.?
karṇaḥ śaraśataiścāpi śaineyaṃ pratyavidhyata // (35.2) Par.?
tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ / (36.1) Par.?
abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam // (36.2) Par.?
tāvakāśca mahārāja karṇaputraśca daṃśitaḥ / (37.1) Par.?
sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ // (37.2) Par.?
astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho / (38.1) Par.?
avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare // (38.2) Par.?
tena bāṇena nirviddho vṛṣaseno viśāṃ pate / (39.1) Par.?
nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān // (39.2) Par.?
tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ / (40.1) Par.?
putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat // (40.2) Par.?
pīḍyamānastu karṇena yuyudhāno mahārathaḥ / (41.1) Par.?
vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ // (41.2) Par.?
sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ / (42.1) Par.?
sahastāvāpadhanuṣī tayościcheda sātvataḥ // (42.2) Par.?
tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare / (43.1) Par.?
yuyudhānam avidhyetāṃ samantānniśitaiḥ śaraiḥ // (43.2) Par.?
vartamāne tu saṃgrāme tasmin vīravarakṣaye / (44.1) Par.?
atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ // (44.2) Par.?
śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam / (45.1) Par.?
sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ // (45.2) Par.?
eṣa sarvāñ śibīn hatvā mukhyaśaśca nararṣabhān / (46.1) Par.?
pauravāṃśca maheṣvāsān gāṇḍīvaninado mahān // (46.2) Par.?
śrūyate rathaghoṣaśca vāsavasyeva nardataḥ / (47.1) Par.?
karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ // (47.2) Par.?
eṣā vidīryate rājan bahudhā bhāratī camūḥ / (48.1) Par.?
viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit // (48.2) Par.?
vāteneva samuddhūtam abhrajālaṃ vidīryate / (49.1) Par.?
savyasācinam āsādya bhinnā naur iva sāgare // (49.2) Par.?
dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ / (50.1) Par.?
viddhānāṃ śataśo rājañ śrūyate ninado mahān / (50.2) Par.?
niśīthe rājaśārdūla stanayitnor ivāmbare // (50.3) Par.?
hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān / (51.1) Par.?
śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati // (51.2) Par.?
ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ / (52.1) Par.?
iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān // (52.2) Par.?
eṣa pāñcālarājasya putro droṇena saṃgataḥ / (53.1) Par.?
sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ // (53.2) Par.?
sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam / (54.1) Par.?
asaṃśayaṃ mahārāja dhruvo no vijayo bhavet // (54.2) Par.?
saubhadravad imau vīrau parivārya mahārathau / (55.1) Par.?
prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau // (55.2) Par.?
savyasācī puro 'bhyeti droṇānīkāya bhārata / (56.1) Par.?
saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ // (56.2) Par.?
tatra gacchantu bahavaḥ pravarā rathasattamāḥ / (57.1) Par.?
yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam // (57.2) Par.?
te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam / (58.1) Par.?
yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ // (58.2) Par.?
karṇasya matam ājñāya putraste prāha saubalam / (59.1) Par.?
yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam // (59.2) Par.?
vṛtaḥ sahasrair daśabhir gajānām anivartinām / (60.1) Par.?
rathaiśca daśasāhasrair vṛto yāhi dhanaṃjayam // (60.2) Par.?
duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ / (61.1) Par.?
ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ // (61.2) Par.?
jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula / (62.1) Par.?
nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata // (62.2) Par.?
devānām iva devendre jayāśā me tvayi sthitā / (63.1) Par.?
jahi mātula kaunteyān asurān iva pāvakiḥ // (63.2) Par.?
evam ukto yayau pārthān putreṇa tava saubalaḥ / (64.1) Par.?
mahatyā senayā sārdhaṃ tava putraistathā vibho // (64.2) Par.?
priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān / (65.1) Par.?
tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha // (65.2) Par.?
prayāte saubale rājan pāṇḍavānām anīkinīm / (66.1) Par.?
balena mahatā yuktaḥ sūtaputrastu sātvatam // (66.2) Par.?
abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn / (67.1) Par.?
tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan // (67.2) Par.?
mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata / (68.1) Par.?
dhṛṣṭadyumnena śūreṇa pāñcālaiśca mahātmanaḥ // (68.2) Par.?
Duration=0.30364799499512 secs.