Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataste prādravan sarve tvaritā yuddhadurmadāḥ / (1.2) Par.?
amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati // (1.3) Par.?
te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ / (2.1) Par.?
sādibhiśca gajaiścaiva parivavruḥ sma sātvatam // (2.2) Par.?
athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ / (3.1) Par.?
siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim // (3.2) Par.?
te 'bhyavarṣañ śaraistīkṣṇaiḥ sātyakiṃ satyavikramam / (4.1) Par.?
tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ // (4.2) Par.?
tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā / (5.1) Par.?
pratyagṛhṇānmahābāhuḥ pramuñcan viśikhān bahūn // (5.2) Par.?
tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ / (6.1) Par.?
nicakarta śirāṃsyugraiḥ śaraiḥ saṃnataparvabhiḥ // (6.2) Par.?
hastihastān hayagrīvān bāhūn api ca sāyudhān / (7.1) Par.?
kṣurapraiḥ pātayāmāsa tāvakānāṃ sa mādhavaḥ // (7.2) Par.?
patitaiścāmaraiścaiva śvetachatraiśca bhārata / (8.1) Par.?
babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho // (8.2) Par.?
teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata / (9.1) Par.?
babhūva tumulaḥ śabdaḥ pretānām iva krandatām // (9.2) Par.?
tena śabdena mahatā pūritāsīd vasuṃdharā / (10.1) Par.?
rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā // (10.2) Par.?
dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam / (11.1) Par.?
śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam // (11.2) Par.?
sutastavābravīd rājan sārathiṃ rathināṃ varaḥ / (12.1) Par.?
yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ // (12.2) Par.?
tena saṃcodyamānastu tatastāṃsturagottamān / (13.1) Par.?
sūtaḥ saṃcodayāmāsa yuyudhānarathaṃ prati // (13.2) Par.?
tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ / (14.1) Par.?
śīghrahastaścitrayodhī yuyudhānam upādravat // (14.2) Par.?
tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ / (15.1) Par.?
duryodhanaṃ dvādaśabhir mādhavaḥ pratyavidhyata // (15.2) Par.?
duryodhanastena tathā pūrvam evārditaḥ śaraiḥ / (16.1) Par.?
śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ // (16.2) Par.?
tataḥ samabhavad yuddham ākulaṃ bharatarṣabha / (17.1) Par.?
pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam // (17.2) Par.?
śaineyastu raṇe kruddhastava putraṃ mahāratham / (18.1) Par.?
sāyakānām aśītyā tu vivyādhorasi bhārata // (18.2) Par.?
tato 'sya vāhān samare śarair ninye yamakṣayam / (19.1) Par.?
sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā // (19.2) Par.?
hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate / (20.1) Par.?
mumoca niśitān bāṇāñ śaineyasya rathaṃ prati // (20.2) Par.?
śarān pañcāśatastāṃstu śaineyaḥ kṛtahastavat / (21.1) Par.?
cicheda samare rājan preṣitāṃstanayena te // (21.2) Par.?
athāpareṇa bhallena muṣṭideśe mahad dhanuḥ / (22.1) Par.?
cicheda rabhaso yuddhe tava putrasya māriṣa // (22.2) Par.?
viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ / (23.1) Par.?
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ // (23.2) Par.?
duryodhane parāvṛtte śaineyastava vāhinīm / (24.1) Par.?
drāvayāmāsa viśikhair niśāmadhye viśāṃ pate // (24.2) Par.?
śakuniścārjunaṃ rājan parivārya samantataḥ / (25.1) Par.?
rathair anekasāhasrair gajaiścaiva sahasraśaḥ / (25.2) Par.?
tathā hayasahasraiśca tumulaṃ sarvato 'karot // (25.3) Par.?
te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati / (26.1) Par.?
arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ // (26.2) Par.?
tānyarjunaḥ sahasrāṇi rathavāraṇavājinām / (27.1) Par.?
pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam // (27.2) Par.?
tatastu samare śūraḥ śakuniḥ saubalastadā / (28.1) Par.?
vivyādha niśitair bāṇair arjunaṃ prahasann iva // (28.2) Par.?
punaścaiva śatenāsya saṃrurodha mahāratham / (29.1) Par.?
tam arjunastu viṃśatyā vivyādha yudhi bhārata // (29.2) Par.?
athetarānmaheṣvāsāṃstribhistribhir avidhyata / (30.1) Par.?
saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ / (30.2) Par.?
avadhīt tāvakān yodhān vajrapāṇir ivāsurān // (30.3) Par.?
bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ / (31.1) Par.?
samāstīrṇā dharā tatra babhau puṣpair ivācitā // (31.2) Par.?
sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ / (32.1) Par.?
ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ // (32.2) Par.?
tam ulūkastathā viddhvā vāsudevam atāḍayat / (33.1) Par.?
nanāda ca mahānādaṃ pūrayan vasudhātalam // (33.2) Par.?
arjunastu drutaṃ gatvā śakuner dhanur ācchinat / (34.1) Par.?
ninye ca caturo vāhān yamasya sadanaṃ prati // (34.2) Par.?
tato rathād avaplutya saubalo bharatarṣabha / (35.1) Par.?
ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate // (35.2) Par.?
tāvekaratham ārūḍhau pitāputrau mahārathau / (36.1) Par.?
pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau // (36.2) Par.?
tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ / (37.1) Par.?
vidrāvayaṃstava camūṃ śataśo vyadhamaccharaiḥ // (37.2) Par.?
anilena yathābhrāṇi vicchinnāni samantataḥ / (38.1) Par.?
vicchinnāni tathā rājan balānyāsan viśāṃ pate // (38.2) Par.?
tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi / (39.1) Par.?
pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam // (39.2) Par.?
utsṛjya vāhān samare codayantastathāpare / (40.1) Par.?
saṃbhrāntāḥ paryadhāvanta tasmiṃstamasi dāruṇe // (40.2) Par.?
vijitya samare yodhāṃstāvakān bharatarṣabha / (41.1) Par.?
dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau // (41.2) Par.?
dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ / (42.1) Par.?
cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha // (42.2) Par.?
tannidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ / (43.1) Par.?
ādade 'nyad dhanuḥ śūro vegavat sāravattaram // (43.2) Par.?
dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ / (44.1) Par.?
sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge // (44.2) Par.?
taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ / (45.1) Par.?
vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ // (45.2) Par.?
vadhyamāne bale tasmiṃstava putrasya māriṣa / (46.1) Par.?
prāvartata nadī ghorā śoṇitaughataraṅgiṇī // (46.2) Par.?
ubhayoḥ senayor madhye narāśvadvipavāhinī / (47.1) Par.?
yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati // (47.2) Par.?
drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān / (48.1) Par.?
atyarājata tejasvī śakro devagaṇeṣviva // (48.2) Par.?
atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau / (49.1) Par.?
yamau ca yuyudhānaśca pāṇḍavaśca vṛkodaraḥ // (49.2) Par.?
jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ / (50.1) Par.?
siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ // (50.2) Par.?
paśyatastava putrasya karṇasya ca madotkaṭāḥ / (51.1) Par.?
tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate // (51.2) Par.?
Duration=0.19231605529785 secs.