Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā / (1.2) Par.?
ājaghānorasi śarair daśabhir marmabhedibhiḥ // (1.3) Par.?
prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa / (2.1) Par.?
pañcabhiḥ sāyakair hṛṣṭastiṣṭha tiṣṭheti cābravīt // (2.2) Par.?
tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau / (3.1) Par.?
punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam // (3.2) Par.?
tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge / (4.1) Par.?
sārathiṃ caturaścāśvān karṇo vivyādha sāyakaiḥ // (4.2) Par.?
kārmukapravaraṃ cāsya pracicheda śitaiḥ śaraiḥ / (5.1) Par.?
sārathiṃ cāsya bhallena rathanīḍād apātayat // (5.2) Par.?
dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ / (6.1) Par.?
gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat // (6.2) Par.?
viddhaśca bahubhistena śarair āśīviṣopamaiḥ / (7.1) Par.?
tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata / (7.2) Par.?
āruroha rathaṃ cāpi sahadevasya māriṣa // (7.3) Par.?
karṇasyāpi rathe vāhān anyān sūto nyayojayat / (8.1) Par.?
śaṅkhavarṇānmahāvegān saindhavān sādhuvāhinaḥ // (8.2) Par.?
labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān / (9.1) Par.?
abhyapīḍayad āyastaḥ śarair megha ivācalān // (9.2) Par.?
sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ / (10.1) Par.?
samprādravat susaṃtrastā siṃhenevārditā mṛgī // (10.2) Par.?
patitāsturagebhyaśca gajebhyaśca mahītale / (11.1) Par.?
rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ // (11.2) Par.?
dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe / (12.1) Par.?
bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam // (12.2) Par.?
ūrū cicheda cānyasya gajasthasya viśāṃ pate / (13.1) Par.?
vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa // (13.2) Par.?
nājñāsiṣur dhāvamānā bahavaśca mahārathāḥ / (14.1) Par.?
saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge // (14.2) Par.?
te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha / (15.1) Par.?
tṛṇapraspandanāccāpi sūtaputraṃ sma menire // (15.2) Par.?
api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ / (16.1) Par.?
karṇam evābhyamanyanta tato bhītā dravanti te // (16.2) Par.?
tānyanīkāni bhagnāni dravamāṇāni bhārata / (17.1) Par.?
abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān // (17.2) Par.?
avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ / (18.1) Par.?
nāśaknuvann avasthātuṃ kālyamānā mahātmanā // (18.2) Par.?
karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ / (19.1) Par.?
droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ // (19.2) Par.?
tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam / (20.1) Par.?
apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt // (20.2) Par.?
paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam / (21.1) Par.?
niśīthe dāruṇe kāle tapantam iva bhāskaram // (21.2) Par.?
karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ / (22.1) Par.?
aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat // (22.2) Par.?
yathā visṛjataścāsya saṃdadhānasya cāśugān / (23.1) Par.?
paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam // (23.2) Par.?
yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi / (24.1) Par.?
karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya // (24.2) Par.?
evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt / (25.1) Par.?
bhītaḥ kuntīsuto rājā rādheyasyātivikramāt // (25.2) Par.?
evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ / (26.1) Par.?
bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī // (26.2) Par.?
droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana / (27.1) Par.?
karṇena trāsyamānānām avasthānaṃ na vidyate // (27.2) Par.?
paśyāmi ca tathā karṇaṃ vicarantam abhītavat / (28.1) Par.?
dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ // (28.2) Par.?
naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani / (29.1) Par.?
pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ // (29.2) Par.?
sa bhavān atra yātvāśu yatra karṇo mahārathaḥ / (30.1) Par.?
aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana // (30.2) Par.?
vāsudeva uvāca / (31.1) Par.?
paśyāmi karṇaṃ kaunteya devarājam ivāhave / (31.2) Par.?
vicarantaṃ naravyāghram atimānuṣavikramam // (31.3) Par.?
naitasyānyo 'sti samare pratyudyātā dhanaṃjaya / (32.1) Par.?
ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt // (32.2) Par.?
na tu tāvad ahaṃ manye prāptakālaṃ tavānagha / (33.1) Par.?
samāgamaṃ mahābāho sūtaputreṇa saṃyuge // (33.2) Par.?
dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī / (34.1) Par.?
tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca // (34.2) Par.?
ghaṭotkacastu rādheyaṃ pratyudyātu mahābalaḥ / (35.1) Par.?
sa hi bhīmena balinā jātaḥ suraparākramaḥ // (35.2) Par.?
tasmin astrāṇi divyāni rākṣasānyāsurāṇi ca / (36.1) Par.?
satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ / (36.2) Par.?
vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ // (36.3) Par.?
saṃjaya uvāca / (37.1) Par.?
evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ / (37.2) Par.?
ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ // (37.3) Par.?
kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate / (38.1) Par.?
abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam / (38.2) Par.?
abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām // (38.3) Par.?
tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam / (39.1) Par.?
abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva // (39.2) Par.?
ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka / (40.1) Par.?
prāpto vikramakālo 'yaṃ tava nānyasya kasyacit // (40.2) Par.?
sa bhavānmajjamānānāṃ bandhūnāṃ tvaṃ plavo yathā / (41.1) Par.?
vividhāni tavāstrāṇi santi māyā ca rākṣasī // (41.2) Par.?
paśya karṇena haiḍimba pāṇḍavānām anīkinī / (42.1) Par.?
kālyamānā yathā gāvaḥ pālena raṇamūrdhani // (42.2) Par.?
eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ / (43.1) Par.?
pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān // (43.2) Par.?
kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ / (44.1) Par.?
na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā // (44.2) Par.?
niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ / (45.1) Par.?
ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ // (45.2) Par.?
etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge / (46.1) Par.?
niṣeddhā vidyate nānyastvad ṛte bhīmavikrama // (46.2) Par.?
sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ / (47.1) Par.?
mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca // (47.2) Par.?
etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ / (48.1) Par.?
kathaṃ nastārayed duḥkhāt sa tvaṃ tāraya bāndhavān // (48.2) Par.?
tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ / (49.1) Par.?
saṃgrāme yudhyamānasya satataṃ bhīmanandana // (49.2) Par.?
pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ / (50.1) Par.?
majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa // (50.2) Par.?
rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ / (51.1) Par.?
balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ // (51.2) Par.?
jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe / (52.1) Par.?
pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ // (52.2) Par.?
keśavasya vacaḥ śrutvā bībhatsur api rākṣasam / (53.1) Par.?
abhyabhāṣata kauravya ghaṭotkacam ariṃdamam // (53.2) Par.?
ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ / (54.1) Par.?
matau me sarvasainyeṣu bhīmasenaśca pāṇḍavaḥ // (54.2) Par.?
sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi / (55.1) Par.?
sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ // (55.2) Par.?
jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān / (56.1) Par.?
yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān // (56.2) Par.?
ghaṭotkaca uvāca / (57.1) Par.?
alam evāsmi karṇāya droṇāyālaṃ ca sattama / (57.2) Par.?
anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām // (57.3) Par.?
adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi / (58.1) Par.?
yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati // (58.2) Par.?
na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn / (59.1) Par.?
sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ // (59.2) Par.?
saṃjaya uvāca / (60.1) Par.?
evam uktvā mahābāhur haiḍimbaḥ paravīrahā / (60.2) Par.?
abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan // (60.3) Par.?
tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam / (61.1) Par.?
abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ // (61.2) Par.?
tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi / (62.1) Par.?
garjato rājaśārdūla śakraprahrādayor iva // (62.2) Par.?
Duration=0.25685787200928 secs.