Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yatra vaikartanaḥ karṇo rākṣasaśca ghaṭotkacaḥ / (1.2) Par.?
niśīthe samasajjetāṃ tad yuddham abhavat katham // (1.3) Par.?
kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ / (2.1) Par.?
rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca // (2.2) Par.?
kiṃpramāṇā hayāstasya rathaketur dhanustathā / (3.1) Par.?
kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam / (3.2) Par.?
pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya // (3.3) Par.?
saṃjaya uvāca / (4.1) Par.?
lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ / (4.2) Par.?
ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ // (4.3) Par.?
ākarṇād dāritāsyaśca tīkṣṇadaṃṣṭraḥ karālavān / (5.1) Par.?
sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ // (5.2) Par.?
nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ / (6.1) Par.?
mahākāyo mahābāhur mahāśīrṣo mahābalaḥ // (6.2) Par.?
vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ / (7.1) Par.?
sthūlasphig gūḍhanābhiśca śithilopacayo mahān // (7.2) Par.?
tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā / (8.1) Par.?
urasā dhārayanniṣkam agnimālāṃ yathācalaḥ // (8.2) Par.?
tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam / (9.1) Par.?
toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata // (9.2) Par.?
kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām / (10.1) Par.?
dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham // (10.2) Par.?
kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam / (11.1) Par.?
ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham // (11.2) Par.?
sarvāyudhavaropetam āsthito dhvajamālinam / (12.1) Par.?
aṣṭacakrasamāyuktaṃ meghagambhīranisvanam // (12.2) Par.?
tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ / (13.1) Par.?
kāmavarṇajavā yuktā balavanto 'vahan hayāḥ // (13.2) Par.?
rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ / (14.1) Par.?
raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe / (14.2) Par.?
sa tena sahitastasthāvaruṇena yathā raviḥ // (14.3) Par.?
saṃsakta iva cābhreṇa yathādrir mahatā mahān / (15.1) Par.?
divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ / (15.2) Par.?
raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ // (15.3) Par.?
vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan / (16.1) Par.?
vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam // (16.2) Par.?
rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ / (17.1) Par.?
tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt // (17.2) Par.?
tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ / (18.1) Par.?
aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ // (18.2) Par.?
tena vitrāsyamānāni tava sainyāni bhārata / (19.1) Par.?
samakampanta sarvāṇi sindhor iva mahormayaḥ // (19.2) Par.?
tam āpatantaṃ samprekṣya virūpākṣaṃ vibhīṣaṇam / (20.1) Par.?
utsmayann iva rādheyastvaramāṇo 'bhyavārayat // (20.2) Par.?
tataḥ karṇo 'bhyayād enam asyann asyantam antikāt / (21.1) Par.?
mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham // (21.2) Par.?
sa saṃnipātastumulastayor āsīd viśāṃ pate / (22.1) Par.?
karṇarākṣasayo rājann indraśambarayor iva // (22.2) Par.?
tau pragṛhya mahāvege dhanuṣī bhīmanisvane / (23.1) Par.?
prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ // (23.2) Par.?
tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ / (24.1) Par.?
nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī // (24.2) Par.?
tau nakhair iva śārdūlau dantair iva mahādvipau / (25.1) Par.?
rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ // (25.2) Par.?
saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān / (26.1) Par.?
dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām // (26.2) Par.?
tau tu vikṣatasarvāṅgau rudhiraughapariplutau / (27.1) Par.?
vyabhrājetāṃ yathā vāriprasrutau gairikācalau // (27.2) Par.?
tau śarāgravibhinnāṅgau nirbhindantau parasparam / (28.1) Par.?
nākampayetām anyonyaṃ yatamānau mahādyutī // (28.2) Par.?
tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat / (29.1) Par.?
prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe // (29.2) Par.?
tasya saṃdadhatastīkṣṇāñ śarāṃścāsaktam asyataḥ / (30.1) Par.?
dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan / (30.2) Par.?
ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa // (30.3) Par.?
tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ / (31.1) Par.?
karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ / (31.2) Par.?
prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ // (31.3) Par.?
śūlamudgaradhāriṇyā śailapādapahastayā / (32.1) Par.?
rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ // (32.2) Par.?
tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ / (33.1) Par.?
bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam // (33.2) Par.?
ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ / (34.1) Par.?
prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam // (34.2) Par.?
tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ / (35.1) Par.?
ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ // (35.2) Par.?
āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ / (36.1) Par.?
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā // (36.2) Par.?
tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ / (37.1) Par.?
putrāśca tava yodhāśca vyathitā vipradudruvuḥ // (37.2) Par.?
tatraiko 'strabalaślāghī karṇo mānī na vivyathe / (38.1) Par.?
vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām // (38.2) Par.?
māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ / (39.1) Par.?
visasarja śarān ghorān sūtaputraṃ ta āviśan // (39.2) Par.?
tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave / (40.1) Par.?
viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ // (40.2) Par.?
sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān / (41.1) Par.?
ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ // (41.2) Par.?
ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu / (42.1) Par.?
cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam // (42.2) Par.?
kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam / (43.1) Par.?
cikṣepādhiratheḥ kruddho bhaimasenir jighāṃsayā // (43.2) Par.?
praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ / (44.1) Par.?
abhāgyasyeva saṃkalpastanmogham apatad bhuvi // (44.2) Par.?
ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam / (45.1) Par.?
karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram // (45.2) Par.?
sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ / (46.1) Par.?
ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ // (46.2) Par.?
ghaṭotkacena kruddhena gadā hemāṅgadā tadā / (47.1) Par.?
kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat // (47.2) Par.?
tato 'ntarikṣam utpatya kālamegha ivonnadan / (48.1) Par.?
pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt // (48.2) Par.?
tato māyāvinaṃ karṇo bhīmasenasutaṃ divi / (49.1) Par.?
mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ // (49.2) Par.?
tasya sarvān hayān hatvā saṃchidya śatadhā ratham / (50.1) Par.?
abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān // (50.2) Par.?
na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram / (51.1) Par.?
so 'dṛśyata muhūrtena śvāvicchalalito yathā // (51.2) Par.?
na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam / (52.1) Par.?
dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam // (52.2) Par.?
sa tu karṇasya tad divyam astram astreṇa śātayan / (53.1) Par.?
māyāyuddhena māyāvī sūtaputram ayodhayat // (53.2) Par.?
so 'yodhayat tadā karṇaṃ māyayā lāghavena ca / (54.1) Par.?
alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan // (54.2) Par.?
bhaimasenir mahāmāyo māyayā kurusattama / (55.1) Par.?
pracakāra mahāmāyāṃ mohayann iva bhārata // (55.2) Par.?
sa sma kṛtvā virūpāṇi vadanānyaśubhānanaḥ / (56.1) Par.?
agrasat sūtaputrasya divyānyastrāṇi māyayā // (56.2) Par.?
punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe / (57.1) Par.?
gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata / (57.2) Par.?
hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ // (57.3) Par.?
atha dehair navair anyair dikṣu sarvāsvadṛśyata / (58.1) Par.?
punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ // (58.2) Par.?
vyadṛśyata mahābāhur maināka iva parvataḥ / (59.1) Par.?
aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ / (59.2) Par.?
sāgarormir ivoddhūtastiryag ūrdhvam avartata // (59.3) Par.?
vasudhāṃ dārayitvā ca punar apsu nyamajjata / (60.1) Par.?
adṛśyata tadā tatra punar unmajjito 'nyataḥ // (60.2) Par.?
so 'vatīrya punastasthau rathe hemapariṣkṛte / (61.1) Par.?
kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ // (61.2) Par.?
gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ / (62.1) Par.?
prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate // (62.2) Par.?
tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi / (63.1) Par.?
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // (63.2) Par.?
ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam / (64.1) Par.?
utpapātāntarikṣaṃ ca jahāsa ca suvisvaram / (64.2) Par.?
karṇam abhyāhanaccaiva gajendram iva kesarī // (64.3) Par.?
rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / (65.1) Par.?
rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ / (65.2) Par.?
śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat // (65.3) Par.?
dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha / (66.1) Par.?
ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ // (66.2) Par.?
so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ / (67.1) Par.?
śūlaprāsāsimusalajalaprasravaṇo mahān // (67.2) Par.?
tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam / (68.1) Par.?
prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe // (68.2) Par.?
smayann iva tataḥ karṇo divyam astram udīrayat / (69.1) Par.?
tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata // (69.2) Par.?
tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi / (70.1) Par.?
aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat // (70.2) Par.?
atha saṃdhāya vāyavyam astram astravidāṃ varaḥ / (71.1) Par.?
vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā // (71.2) Par.?
sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ / (72.1) Par.?
jaghānāstraṃ mahārāja ghaṭotkacasamīritam // (72.2) Par.?
tataḥ prahasya samare bhaimasenir mahābalaḥ / (73.1) Par.?
prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham // (73.2) Par.?
sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam / (74.1) Par.?
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam // (74.2) Par.?
siṃhaśārdūlasadṛśair mattadviradavikramaiḥ / (75.1) Par.?
gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā // (75.2) Par.?
nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ / (76.1) Par.?
vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam / (76.2) Par.?
dṛṣṭvā karṇo maheṣvāso yodhayāmāsa rākṣasam // (76.3) Par.?
ghaṭotkacastataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ / (77.1) Par.?
nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān // (77.2) Par.?
bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat / (78.1) Par.?
karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ // (78.2) Par.?
athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat / (79.1) Par.?
vyakarṣata balāt karṇa indrāyudham ivocchritam // (79.2) Par.?
tataḥ karṇo mahārāja preṣayāmāsa sāyakān / (80.1) Par.?
suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati // (80.2) Par.?
tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām / (81.1) Par.?
siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam // (81.2) Par.?
vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ / (82.1) Par.?
dadāha bhagavān vahnir bhūtānīva yugakṣaye // (82.2) Par.?
sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ / (83.1) Par.?
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ // (83.2) Par.?
teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa / (84.1) Par.?
nainaṃ nirīkṣitum api kaścicchaknoti pārthiva // (84.2) Par.?
ṛte ghaṭotkacād rājan rākṣasendrānmahābalāt / (85.1) Par.?
bhīmavīryabalopetāt kruddhād vaivasvatād iva // (85.2) Par.?
tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata / (86.1) Par.?
maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ // (86.2) Par.?
talaṃ talena saṃhatya saṃdaśya daśanacchadam / (87.1) Par.?
ratham āsthāya ca punar māyayā nirmitaṃ punaḥ // (87.2) Par.?
yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ / (88.1) Par.?
sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha // (88.2) Par.?
sa yayau ghorarūpeṇa rathena rathināṃ varaḥ / (89.1) Par.?
dvairathaṃ sūtaputreṇa punar eva viśāṃ pate // (89.2) Par.?
sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ / (90.1) Par.?
aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām // (90.2) Par.?
tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ / (91.1) Par.?
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve // (91.2) Par.?
sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā / (92.1) Par.?
viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ // (92.2) Par.?
karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā / (93.1) Par.?
yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim // (93.2) Par.?
evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ / (94.1) Par.?
tato mumoca nārācān sūtaputraḥ paraṃtapaḥ // (94.2) Par.?
aśakyaṃ kartum anyena sarvabhūteṣu mānada / (95.1) Par.?
yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane // (95.2) Par.?
sa hanyamāno nārācair dhārābhir iva parvataḥ / (96.1) Par.?
gandharvanagarākāraḥ punar antaradhīyata // (96.2) Par.?
evaṃ sa vai mahāmāyo māyayā lāghavena ca / (97.1) Par.?
astrāṇi tāni divyāni jaghāna ripusūdanaḥ // (97.2) Par.?
nihanyamāneṣvastreṣu māyayā tena rakṣasā / (98.1) Par.?
asaṃbhrāntastataḥ karṇastad rakṣaḥ pratyayudhyata // (98.2) Par.?
tataḥ kruddho mahārāja bhaimasenir mahābalaḥ / (99.1) Par.?
cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān // (99.2) Par.?
tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ / (100.1) Par.?
agnijihvāśca bhujagā vihagāścāpy ayomukhāḥ // (100.2) Par.?
sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ / (101.1) Par.?
nagarādrivanaprakhyastatraivāntaradhīyata // (101.2) Par.?
rākṣasāśca piśācāśca yātudhānāḥ śalāvṛkāḥ / (102.1) Par.?
te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan / (102.2) Par.?
athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā // (102.3) Par.?
udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ / (103.1) Par.?
teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ // (103.2) Par.?
pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm / (104.1) Par.?
ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ // (104.2) Par.?
te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ / (105.1) Par.?
vasudhām anvapadyanta paśyatastasya rakṣasaḥ // (105.2) Par.?
sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ / (106.1) Par.?
eṣa te vidadhe mṛtyum ityuktvāntaradhīyata // (106.2) Par.?
Duration=0.44296002388 secs.