Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tam āgatam abhiprekṣya bhīmakarmāṇam āhave / (1.2) Par.?
harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te // (1.3) Par.?
tathaiva tava putrāste duryodhanapurogamāḥ / (2.1) Par.?
aplavāḥ plavam āsādya tartukāmā ivārṇavam // (2.2) Par.?
punarjātam ivātmānaṃ manvānāḥ pārthivāstadā / (3.1) Par.?
alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan // (3.2) Par.?
tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe / (4.1) Par.?
karṇarākṣasayor naktaṃ dāruṇapratidarśane // (4.2) Par.?
upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ / (5.1) Par.?
tathaiva tāvakā rājan ghūrṇamānāstatastataḥ // (5.2) Par.?
cukruśur nedam astīti droṇadrauṇikṛpādayaḥ / (6.1) Par.?
tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire // (6.2) Par.?
sarvam āvignam abhavaddhāhābhūtam acetanam / (7.1) Par.?
tava sainyaṃ mahārāja nirāśaṃ karṇajīvite // (7.2) Par.?
duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam / (8.1) Par.?
alāyudhaṃ rākṣasendram āhūyedam athābravīt // (8.2) Par.?
eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ / (9.1) Par.?
kurute karma sumahad yad asyaupayikaṃ mṛdhe // (9.2) Par.?
paśyaitān pārthivāñ śūrānnihatān bhaimaseninā / (10.1) Par.?
nānāśastrair abhihatān pādapān iva dantinā // (10.2) Par.?
tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ / (11.1) Par.?
tavaivānumate vīra taṃ vikramya nibarhaya // (11.2) Par.?
purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ / (12.1) Par.?
māyābalam upāśritya karśayatyarikarśanaḥ // (12.2) Par.?
evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ / (13.1) Par.?
tathetyuktvā mahābāhur ghaṭotkacam upādravat // (13.2) Par.?
tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho / (14.1) Par.?
pratyamitram upāyāntaṃ mardayāmāsa mārgaṇaiḥ // (14.2) Par.?
tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ / (15.1) Par.?
mattayor vāśitāhetor dvipayor iva kānane // (15.2) Par.?
rakṣasā vipramuktastu karṇo 'pi rathināṃ varaḥ / (16.1) Par.?
abhyadravad bhīmasenaṃ rathenādityavarcasā // (16.2) Par.?
tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam / (17.1) Par.?
alāyudhena samare siṃheneva gavāṃ patim // (17.2) Par.?
rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ / (18.1) Par.?
kirañ śaraughān prayayāvalāyudharathaṃ prati // (18.2) Par.?
tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho / (19.1) Par.?
ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat // (19.2) Par.?
taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho / (20.1) Par.?
sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat // (20.2) Par.?
tathaivālāyudho rājañ śilādhautair ajihmagaiḥ / (21.1) Par.?
abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ // (21.2) Par.?
tathā te rākṣasāḥ sarve bhīmasenam upādravan / (22.1) Par.?
nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ // (22.2) Par.?
sa tāḍyamāno balibhir bhīmaseno mahābalaḥ / (23.1) Par.?
pañcabhiḥ pañcabhiḥ sarvāṃstān avidhyacchitaiḥ śaraiḥ // (23.2) Par.?
te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ / (24.1) Par.?
vinedustumulānnādān dudruvuśca diśo daśa // (24.2) Par.?
tāṃstrāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam / (25.1) Par.?
abhidudrāva vegena śaraiścainam avākirat // (25.2) Par.?
taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoccharaiḥ / (26.1) Par.?
alāyudhastu tān astān bhīmena viśikhān raṇe / (26.2) Par.?
cicheda kāṃścit samare tvarayā kāṃścid agrahīt // (26.3) Par.?
sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ / (27.1) Par.?
gadāṃ cikṣepa vegena vajrapātopamāṃ tadā // (27.2) Par.?
tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ / (28.1) Par.?
gadayā tāḍayāmāsa sā gadā bhīmam āvrajat // (28.2) Par.?
sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat / (29.1) Par.?
tān apyasyākaronmoghān rākṣaso niśitaiḥ śaraiḥ // (29.2) Par.?
te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ / (30.1) Par.?
śāsanād rākṣasendrasya nijaghnū rathakuñjarān // (30.2) Par.?
pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ / (31.1) Par.?
na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ // (31.2) Par.?
taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave / (32.1) Par.?
abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ // (32.2) Par.?
paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam / (33.1) Par.?
padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava // (33.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau / (34.1) Par.?
sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ // (34.2) Par.?
nakulaḥ sahadevaśca yuyudhānaśca vīryavān / (35.1) Par.?
itarān rākṣasān ghnantu śāsanāt tava pāṇḍava // (35.2) Par.?
tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām / (36.1) Par.?
vārayasva naravyāghra mahaddhi bhayam āgatam // (36.2) Par.?
evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ / (37.1) Par.?
jagmur vaikartanaṃ karṇaṃ rākṣasāṃścetarān raṇe // (37.2) Par.?
atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ / (38.1) Par.?
dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān // (38.2) Par.?
hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ / (39.1) Par.?
jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata // (39.2) Par.?
so 'vatīrya rathopasthāddhatāśvo hatasārathiḥ / (40.1) Par.?
tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha // (40.2) Par.?
tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām / (41.1) Par.?
gadayā rākṣaso ghoro nijaghāna nanāda ca // (41.2) Par.?
tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham / (42.1) Par.?
bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat // (42.2) Par.?
tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ / (43.1) Par.?
gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam // (43.2) Par.?
gadāvimuktau tau bhūyaḥ samāsādyetaretaram / (44.1) Par.?
muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ // (44.2) Par.?
rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ / (45.1) Par.?
yathāsannam upādāya nijaghnatur amarṣaṇau // (45.2) Par.?
tau vikṣarantau rudhiraṃ samāsādyetaretaram / (46.1) Par.?
mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ // (46.2) Par.?
tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ / (47.1) Par.?
sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat // (47.2) Par.?
Duration=0.19614601135254 secs.