Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Protecting the king in battle
yuktasenasya nṛpateḥ parān abhijigīṣataḥ / (3.1) Par.?
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate // (3.2) Par.?
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ / (4.1) Par.?
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ // (4.2) Par.?
panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam / (5.1) Par.?
dūṣayantyarayastacca jānīyācchodhayettathā / (5.2) Par.?
tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate // (5.3) Par.?
ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate / (6.1) Par.?
eka
comp.
∞ uttara
ac.s.n.
mṛtyu
comp.
∞ śata
ac.s.n.
∞ atharvan
n.p.m.
pracakṣ.
3. pl., Pre. ind.
root
tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ // (6.2) Par.?
tatra
indecl.
∞ eka
n.s.m.
kāla
comp.
∞ saṃyuj.
PPP, n.s.m.
root
śeṣa
n.p.m.
āgantu
n.p.m.
smṛ.
PPP, n.p.m.
root
doṣāgantujamṛtyubhyo rasamantraviśāradau / (7.1) Par.?
rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau // (7.2) Par.?
brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata / (8.1) Par.?
purohitamate tasmād varteta bhiṣagātmavān // (8.2) Par.?
saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām / (9.1) Par.?
prajānām api cocchittirnṛpavyasanahetutaḥ // (9.2) Par.?
puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā / (10.1) Par.?
ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ // (10.2) Par.?
tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ / (11.1) Par.?
cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ // (11.2) Par.?
skandhāvāre ca mahati rājagehād anantaram / (12.1) Par.?
bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ // (12.2) Par.?
tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam / (13.1) Par.?
upasarpantyamohena viṣaśalyāmayārditāḥ // (13.2) Par.?
svatantrakuśalo 'nyeṣu śāstrārtheṣvabahiṣkṛtaḥ / (14.1) Par.?
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ // (14.2) Par.?
vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ / (15.1) Par.?
ete pādāścikitsāyāḥ karmasādhanahetavaḥ // (15.2) Par.?
guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak / (16.1) Par.?
vyādhimalpena kālena mahāntam api sādhayet // (16.2) Par.?
vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ / (17.1) Par.?
udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare // (17.2) Par.?
Arzt kann allein heilen
vaidyastu guṇavān ekastārayedāturān sadā / (18.1) Par.?
plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi // (18.2) Par.?
Eigenschaften eines guten Arztes
tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃkṛtī / (19.1) Par.?
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ // (19.2) Par.?
pratyutpannamatir dhīmān vyavasāyī viśāradaḥ / (20.1) Par.?
satyadharmaparo yaś ca sa bhiṣak pāda ucyate // (20.2) Par.?
guter Patient
āyuṣmān sattvavān sādhyo dravyavānātmavān api / (21.1) Par.?
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate // (21.2) Par.?
gute Arneikr¦uter
praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam / (22.1) Par.?
yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam // (22.2) Par.?
doṣaghnam aglānikaram avikāri viparyaye / (23.1) Par.?
samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate // (23.2) Par.?
guter Assistent
snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe / (24.1) Par.?
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ // (24.2) Par.?
Duration=0.067180871963501 secs.