Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7991
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ / (1.2) Par.?
nanāda vividhānnādān vāhinyāḥ pramukhe sthitaḥ // (1.3) Par.?
tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam / (2.1) Par.?
tāvakānāṃ mahārāja bhayam āsīt sudāruṇam // (2.2) Par.?
alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam / (3.1) Par.?
dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat // (3.2) Par.?
daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau / (4.1) Par.?
dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ // (4.2) Par.?
tataḥ paramanārācair yudhāmanyūttamaujasau / (5.1) Par.?
sātyakiṃ ca rathodāraṃ kampayāmāsa mārgaṇaiḥ // (5.2) Par.?
teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam / (6.1) Par.?
maṇḍalānyeva cāpāni vyadṛśyanta janādhipa // (6.2) Par.?
teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha / (7.1) Par.?
meghānām iva gharmānte babhūva tumulo niśi // (7.2) Par.?
jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ / (8.1) Par.?
śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan // (8.2) Par.?
tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ / (9.1) Par.?
vidhvaṃsayāmāsa raṇe narendra vaikartanaḥ śatrugaṇāvamardī // (9.2) Par.?
tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ / (10.1) Par.?
śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste // (10.2) Par.?
saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ / (11.1) Par.?
kecid visūtā vihayāśca kecid vaikartanenāśu kṛtā babhūvuḥ // (11.2) Par.?
avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan / (12.1) Par.?
tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre // (12.2) Par.?
āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda / (13.1) Par.?
vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ // (13.2) Par.?
tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ / (14.1) Par.?
varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham // (14.2) Par.?
tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja / (15.1) Par.?
suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ // (15.2) Par.?
samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ / (16.1) Par.?
tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam // (16.2) Par.?
atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ / (17.1) Par.?
samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam // (17.2) Par.?
ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa / (18.1) Par.?
tadā prāduścakārogram astram astravidāṃ varaḥ // (18.2) Par.?
tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ / (19.1) Par.?
sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata // (19.2) Par.?
dhṛtarāṣṭra uvāca / (20.1) Par.?
tathā hyantarhite tasmin kūṭayodhini rākṣase / (20.2) Par.?
māmakaiḥ pratipannaṃ yat tanmamācakṣva saṃjaya // (20.3) Par.?
saṃjaya uvāca / (21.1) Par.?
antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva / (21.2) Par.?
kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī hanyāt karṇaṃ samare 'dṛśyamānaḥ // (21.3) Par.?
tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ / (22.1) Par.?
na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe // (22.2) Par.?
na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ / (23.1) Par.?
adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam // (23.2) Par.?
tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena / (24.1) Par.?
saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām // (24.2) Par.?
tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra / (25.1) Par.?
ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām // (25.2) Par.?
tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni / (26.1) Par.?
paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca // (26.2) Par.?
mayūkhinaḥ parighā lohabaddhā gadāścitrāḥ śitadhārāśca śūlāḥ / (27.1) Par.?
gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt // (27.2) Par.?
mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ / (28.1) Par.?
cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi // (28.2) Par.?
tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām / (29.1) Par.?
vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum // (29.2) Par.?
śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām / (30.1) Par.?
śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva // (30.2) Par.?
subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt / (31.1) Par.?
dauryodhanaṃ tad balam ārtarūpam āvartamānaṃ dadṛśe bhramantam // (31.2) Par.?
hāhākṛtaṃ samparivartamānaṃ saṃlīyamānaṃ ca viṣaṇṇarūpam / (32.1) Par.?
te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm // (32.2) Par.?
tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm / (33.1) Par.?
dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa // (33.2) Par.?
śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ / (34.1) Par.?
rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ // (34.2) Par.?
te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ / (35.1) Par.?
nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam // (35.2) Par.?
tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ / (36.1) Par.?
vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ // (36.2) Par.?
huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ / (37.1) Par.?
avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt // (37.2) Par.?
niṣkīrṇāntrā vihatair uttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ / (38.1) Par.?
bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ // (38.2) Par.?
evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ / (39.1) Par.?
māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam // (39.2) Par.?
tasmin ghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇām abhāve / (40.1) Par.?
te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva // (40.2) Par.?
palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe / (41.1) Par.?
tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva // (41.2) Par.?
tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām / (42.1) Par.?
anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā // (42.2) Par.?
nirmaryāde vidrave ghorarūpe sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ / (43.1) Par.?
tāṃ śastravṛṣṭim urasā gāhamānaṃ karṇaṃ caikaṃ tatra rājann apaśyam // (43.2) Par.?
tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya / (44.1) Par.?
hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ // (44.2) Par.?
tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca / (45.1) Par.?
asaṃmohaṃ pūjayanto 'sya saṃkhye saṃpaśyanto vijayaṃ rākṣasasya // (45.2) Par.?
tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna / (46.1) Par.?
te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ // (46.2) Par.?
tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu / (47.1) Par.?
divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam // (47.2) Par.?
tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām / (48.1) Par.?
śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ // (48.2) Par.?
kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe / (49.1) Par.?
yo naḥ saṃgrāmād ghorarūpād vimucyet sa naḥ pārthān samare yodhayeta // (49.2) Par.?
tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena / (50.1) Par.?
mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ // (50.2) Par.?
sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca / (51.1) Par.?
mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ // (51.2) Par.?
sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam / (52.1) Par.?
śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan // (52.2) Par.?
yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya / (53.1) Par.?
yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya // (53.2) Par.?
tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim / (54.1) Par.?
mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya // (54.2) Par.?
tām uttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm / (55.1) Par.?
bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam // (55.2) Par.?
dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra / (56.1) Par.?
vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma // (56.2) Par.?
sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya / (57.1) Par.?
ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī // (57.2) Par.?
yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca / (58.1) Par.?
nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā // (58.2) Par.?
idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya / (59.1) Par.?
tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ // (59.2) Par.?
tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ / (60.1) Par.?
avākśirāḥ stabdhagātro vijihvo ghaṭotkaco mahad āsthāya rūpam // (60.2) Par.?
sa tad rūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta / (61.1) Par.?
hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ // (61.2) Par.?
tato miśrāḥ prāṇadan siṃhanādair bheryaḥ śaṅkhā murajāścānakāśca / (62.1) Par.?
dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ // (62.2) Par.?
tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ / (63.1) Par.?
anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam // (63.2) Par.?
Duration=0.20393586158752 secs.