Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam / (1.2) Par.?
pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ // (1.3) Par.?
vāsudevastu harṣeṇa mahatābhipariplutaḥ / (2.1) Par.?
nanāda siṃhavannādaṃ vyathayann iva bhārata / (2.2) Par.?
vinadya ca mahānādaṃ paryaṣvajata phalgunam // (2.3) Par.?
sa vinadya mahānādam abhīśūn saṃniyamya ca / (3.1) Par.?
nanarta harṣasaṃvīto vātoddhūta iva drumaḥ // (3.2) Par.?
tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt / (4.1) Par.?
rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ // (4.2) Par.?
prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam / (5.1) Par.?
abravīd arjuno rājannātihṛṣṭamanā iva // (5.2) Par.?
atiharṣo 'yam asthāne tavādya madhusūdana / (6.1) Par.?
śokasthāne pare prāpte haiḍimbasya vadhena vai // (6.2) Par.?
vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam / (7.1) Par.?
vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt // (7.2) Par.?
naitat kāraṇam alpaṃ hi bhaviṣyati janārdana / (8.1) Par.?
tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara // (8.2) Par.?
yadyetanna rahasyaṃ te vaktum arhasyariṃdama / (9.1) Par.?
dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana // (9.2) Par.?
samudrasyeva saṃkṣobho meror iva visarpaṇam / (10.1) Par.?
tathaital lāghavaṃ manye tava karma janārdana // (10.2) Par.?
vāsudeva uvāca / (11.1) Par.?
atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya / (11.2) Par.?
atīva manasaḥ sadyaḥ prasādakaram uttamam // (11.3) Par.?
śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute / (12.1) Par.?
karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya // (12.2) Par.?
śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha / (13.1) Par.?
ya enam abhitastiṣṭhet kārttikeyam ivāhave // (13.2) Par.?
diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ / (14.1) Par.?
diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace // (14.2) Par.?
yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ / (15.1) Par.?
sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī // (15.2) Par.?
vāsavo vā kubero vā varuṇo vā jaleśvaraḥ / (16.1) Par.?
yamo vā notsahet karṇaṃ raṇe pratisamāsitum // (16.2) Par.?
gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam / (17.1) Par.?
na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham // (17.2) Par.?
tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ / (18.1) Par.?
vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ // (18.2) Par.?
utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te / (19.1) Par.?
prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ // (19.2) Par.?
āśīviṣa iva kruddhaḥ stambhito mantratejasā / (20.1) Par.?
tathādya bhāti karṇo me śāntajvāla ivānalaḥ // (20.2) Par.?
yadā prabhṛti karṇāya śaktir dattā mahātmanā / (21.1) Par.?
vāsavena mahābāho prāptā yāsau ghaṭotkace // (21.2) Par.?
kuṇḍalābhyāṃ nimāyātha divyena kavacena ca / (22.1) Par.?
tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe // (22.2) Par.?
evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit / (23.1) Par.?
ṛte tvā puruṣavyāghra śape satyena cānagha // (23.2) Par.?
brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ / (24.1) Par.?
ripuṣvapi dayāvāṃśca tasmāt karṇo vṛṣā smṛtaḥ // (24.2) Par.?
yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ / (25.1) Par.?
kesarīva vane mardan mattamātaṅgayūthapān / (25.2) Par.?
vimadān rathaśārdūlān kurute raṇamūrdhani // (25.3) Par.?
madhyaṃgata ivādityo yo na śakyo nirīkṣitum / (26.1) Par.?
tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ / (26.2) Par.?
śarajālasahasrāṃśuḥ śaradīva divākaraḥ // (26.3) Par.?
tapānte toyado yadvaccharadhārāḥ kṣaratyasau / (27.1) Par.?
divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān / (27.2) Par.?
so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā // (27.3) Par.?
eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam / (28.1) Par.?
kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya // (28.2) Par.?
jarāsaṃdhaścedirājo mahātmā mahābalaścaikalavyo niṣādaḥ / (29.1) Par.?
ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva // (29.2) Par.?
athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ / (30.1) Par.?
alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī // (30.2) Par.?
Duration=0.15455198287964 secs.