Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 61
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kailāsaśikhare ramye nānāratnopaśobhite / (1.1) Par.?
papraccha parayā bhaktyā bhairavaṃ parameśvaram // (1.2) Par.?
śrīcaṇḍikovāca / (2.1) Par.?
tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ / (2.2) Par.?
kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim // (2.3) Par.?
kenopāyena deveśa svarṇarūpyādi labhyate / (3.1) Par.?
tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet // (3.2) Par.?
yan noktaṃ sarvatantreṣu tad vadasva dayānidhe // (4.1) Par.?
śrīśaṅkara uvāca / (5.1) Par.?
śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet / (5.2) Par.?
mattejasā pāradena kiṃ ratnaṃ na hi labhyate // (5.3) Par.?
tathā sāmudrakeṇaiva suśubhralavaṇena ca / (6.1) Par.?
sambalasya prakāraṃ hi śṛṇu devi prayatnataḥ // (6.2) Par.?
cīnatantrānusāreṇa pūjayet siddhakālikām / (7.1) Par.?
athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām / (7.2) Par.?
kālītantroktavidhinā saptāhaṃ japapūjanam // (7.3) Par.?
satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam / (8.1) Par.?
evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau // (8.2) Par.?
ānīya bahuyatnena sambalaṃ toladvayam / (9.1) Par.?
vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam / (9.2) Par.?
bījatrayaṃ cāṣṭaśataṃ prajapet sambalopari // (9.3) Par.?
aśītitolakaṃ mānaṃ kṛṣṇadhenusamudbhavam / (10.1) Par.?
dugdham ānīya yatnena cāṣṭottaraśataṃ japet // (10.2) Par.?
vastrayuktena sūtreṇa dugdhamadhye vinikṣipet / (11.1) Par.?
uttāpaṃ janayed dhīmān mandamandena vahninā // (11.2) Par.?
binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā / (12.1) Par.?
tadaivottolya tad dravyaṃ toyamadhye vinikṣipet // (12.2) Par.?
tataḥ parīkṣā kartavyā pradadyāt pāvakopari / (13.1) Par.?
nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ // (13.2) Par.?
tatraiva prajapen mantraṃ sarvavandyanavātmakam / (14.1) Par.?
ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam // (14.2) Par.?
sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet / (15.1) Par.?
yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ // (15.2) Par.?
guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet / (16.1) Par.?
satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam // (16.2) Par.?
śrīcaṇḍikovāca / (17.1) Par.?
kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ / (17.2) Par.?
tatprakāraṃ mahādeva kṛpayā vada śaṅkara // (17.3) Par.?
śrīśaṅkara uvāca / (18.1) Par.?
ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam / (18.2) Par.?
vahniyogena girije lājarūpaṃ cakāra ha // (18.3) Par.?
āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret / (19.1) Par.?
tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike // (19.2) Par.?
etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi / (20.1) Par.?
tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje // (20.2) Par.?
śrīcaṇḍikovāca / (21.1) Par.?
gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara / (21.2) Par.?
tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati // (21.3) Par.?
śrīśaṅkara uvāca / (22.1) Par.?
śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam / (22.2) Par.?
bindunādasamāyuktaṃ gandham ādāya saṃlikhet // (22.3) Par.?
uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi / (23.1) Par.?
prajapet sādhakaśreṣṭho durgandhādivināśanam // (23.2) Par.?
Duration=0.21590209007263 secs.