Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ekavīravadhe moghā śaktiḥ sūtātmaje yadā / (1.2) Par.?
kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān // (1.3) Par.?
tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ / (2.1) Par.?
ekavīravadhe kasmānna yuddhe jayam ādadhat // (2.2) Par.?
āhūto na nivarteyam iti tasya mahāvratam / (3.1) Par.?
svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ // (3.2) Par.?
tato dvairatham ānīya phalgunaṃ śakradattayā / (4.1) Par.?
na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya // (4.2) Par.?
nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ / (5.1) Par.?
śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn // (5.2) Par.?
yā hyasya paramā śaktir jayasya ca parāyaṇam / (6.1) Par.?
sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace // (6.2) Par.?
kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā / (7.1) Par.?
tathā śaktir amoghā sā moghībhūtā ghaṭotkace // (7.2) Par.?
yathā varāhasya śunaśca yudhyatos tayor abhāve śvapacasya lābhaḥ / (8.1) Par.?
manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai // (8.2) Par.?
ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām / (9.1) Par.?
vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt // (9.2) Par.?
iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe / (10.1) Par.?
ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa / (11.2) Par.?
niyojayāmāsa tadā dvairathe rākṣaseśvaram // (11.3) Par.?
ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ / (12.1) Par.?
amoghāyā vighātārthaṃ rājan durmantrite tava // (12.2) Par.?
tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha / (13.1) Par.?
na rakṣed yadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt // (13.2) Par.?
sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi / (14.1) Par.?
vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum // (14.2) Par.?
taistair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva / (15.1) Par.?
jayatyabhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ // (15.2) Par.?
saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam / (16.1) Par.?
hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ // (16.2) Par.?
dhṛtarāṣṭra uvāca / (17.1) Par.?
virodhī ca kumantrī ca prājñamānī mamātmajaḥ / (17.2) Par.?
yasyaiṣa samatikrānto vadhopāyo jayaṃ prati // (17.3) Par.?
tavāpi samatikrāntam etad gāvalgaṇe katham / (18.1) Par.?
etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ // (18.2) Par.?
saṃjaya uvāca / (19.1) Par.?
duryodhanasya śakuner mama duḥśāsanasya ca / (19.2) Par.?
rātrau rātrau bhavatyeṣā nityam eva samarthanā // (19.3) Par.?
śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam / (20.1) Par.?
preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ // (20.2) Par.?
athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ / (21.1) Par.?
sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām // (21.2) Par.?
kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ / (22.1) Par.?
śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ // (22.2) Par.?
kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ / (23.1) Par.?
kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ // (23.2) Par.?
tasmāt parṇāni śākhāśca skandhaṃ cotsṛjya sūtaja / (24.1) Par.?
kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā // (24.2) Par.?
hanyād yadi hi dāśārhaṃ karṇo yādavanandanam / (25.1) Par.?
kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ // (25.2) Par.?
yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā / (26.1) Par.?
nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta // (26.2) Par.?
sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare / (27.1) Par.?
aprameye hṛṣīkeśe yuddhakāle vyamuhyata // (27.2) Par.?
arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ / (28.1) Par.?
na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe // (28.2) Par.?
anyāṃścāsmai rathodārān upasthāpayad acyutaḥ / (29.1) Par.?
amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho // (29.2) Par.?
tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ / (30.1) Par.?
papraccha rathaśārdūla karṇaṃ prati mahāratham // (30.2) Par.?
ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama / (31.1) Par.?
kimarthaṃ sūtaputreṇa na muktā phalgune tu sā // (31.2) Par.?
vāsudeva uvāca / (32.1) Par.?
duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ / (32.2) Par.?
satataṃ mantrayanti sma duryodhanapurogamāḥ // (32.3) Par.?
karṇa karṇa maheṣvāsa raṇe 'mitaparākrama / (33.1) Par.?
nānyasya śaktir eṣā te moktavyā jayatāṃ vara // (33.2) Par.?
ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt / (34.1) Par.?
sa hi teṣām atiyaśā devānām iva vāsavaḥ // (34.2) Par.?
tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha / (35.1) Par.?
bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ // (35.2) Par.?
tatheti ca pratijñātaṃ karṇena śinipuṃgava / (36.1) Par.?
hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ // (36.2) Par.?
aham eva tu rādheyaṃ mohayāmi yudhāṃ vara / (37.1) Par.?
yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane // (37.2) Par.?
phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ / (38.1) Par.?
na nidrā na ca me harṣo manaso 'sti yudhāṃ vara // (38.2) Par.?
ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava / (39.1) Par.?
mṛtyor āsyāntarānmuktaṃ paśyāmyadya dhanaṃjayam // (39.2) Par.?
na pitā na ca me mātā na yūyaṃ bhrātarastathā / (40.1) Par.?
na ca prāṇāstathā rakṣyā yathā bībhatsur āhave // (40.2) Par.?
trailokyarājyād yat kiṃcid bhaved anyat sudurlabham / (41.1) Par.?
neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam // (41.2) Par.?
ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat / (42.1) Par.?
mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam // (42.2) Par.?
ataśca prahito yuddhe mayā karṇāya rākṣasaḥ / (43.1) Par.?
na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum // (43.2) Par.?
saṃjaya uvāca / (44.1) Par.?
iti sātyakaye prāha tadā devakinandanaḥ / (44.2) Par.?
dhanaṃjayahite yuktastatpriye satataṃ rataḥ // (44.3) Par.?
Duration=0.14789795875549 secs.