Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duryodhano droṇam abhigamyedam abravīt / (1.2) Par.?
amarṣavaśam āpanno janayan harṣatejasī // (1.3) Par.?
na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ / (2.1) Par.?
sapatnā glānamanaso labdhalakṣyā viśeṣataḥ // (2.2) Par.?
tat tu marṣitam asmābhir bhavataḥ priyakāmyayā / (3.1) Par.?
ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ // (3.2) Par.?
sarvathā parihīnāḥ sma tejasā ca balena ca / (4.1) Par.?
bhavatā pālyamānāste vivardhante punaḥ punaḥ // (4.2) Par.?
divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi / (5.1) Par.?
tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ // (5.2) Par.?
na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ / (6.1) Par.?
yudhyamānasya te tulyāḥ satyam etad bravīmi te // (6.2) Par.?
sasurāsuragandharvān imāṃl lokān dvijottama / (7.1) Par.?
sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ // (7.2) Par.?
sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ / (8.1) Par.?
śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām // (8.2) Par.?
evam uddharṣito droṇaḥ kopitaścātmajena te / (9.1) Par.?
samanyur abravīd rājan duryodhanam idaṃ vacaḥ // (9.2) Par.?
sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave / (10.1) Par.?
ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā / (10.2) Par.?
anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ // (10.3) Par.?
yad bhavānmanyate cāpi śubhaṃ vā yadi vāśubham / (11.1) Par.?
tad vai kartāsmi kauravya vacanāt tava nānyathā // (11.2) Par.?
nihatya sarvapāñcālān yuddhe kṛtvā parākramam / (12.1) Par.?
vimokṣye kavacaṃ rājan satyenāyudham ālabhe // (12.2) Par.?
manyase yacca kaunteyam arjunaṃ śrāntam āhave / (13.1) Par.?
tasya vīryaṃ mahābāho śṛṇu satyena kaurava // (13.2) Par.?
taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ / (14.1) Par.?
utsahante raṇe soḍhuṃ kupitaṃ savyasācinam // (14.2) Par.?
khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ / (15.1) Par.?
sāyakair vāritaścāpi varṣamāṇo mahātmanā // (15.2) Par.?
yakṣā nāgāstathā daityā ye cānye balagarvitāḥ / (16.1) Par.?
nihatāḥ puruṣendreṇa taccāpi viditaṃ tava // (16.2) Par.?
gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ / (17.1) Par.?
yūyaṃ tair hriyamāṇāśca mokṣitā dṛḍhadhanvanā // (17.2) Par.?
nivātakavacāścāpi devānāṃ śatravastathā / (18.1) Par.?
surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ // (18.2) Par.?
dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / (19.1) Par.?
vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham // (19.2) Par.?
pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava / (20.1) Par.?
kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate // (20.2) Par.?
taṃ tathābhipraśaṃsantam arjunaṃ kupitastadā / (21.1) Par.?
droṇaṃ tava suto rājan punar evedam abravīt // (21.2) Par.?
ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaśca me / (22.1) Par.?
haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm // (22.2) Par.?
tasya tad vacanaṃ śrutvā bhāradvājo hasann iva / (23.1) Par.?
anvavartata rājānaṃ svasti te 'stviti cābravīt // (23.2) Par.?
ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā / (24.1) Par.?
akṣayaṃ kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham // (24.2) Par.?
taṃ na vittapatir nendro na yamo na jaleśvaraḥ / (25.1) Par.?
nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham // (25.2) Par.?
mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata / (26.1) Par.?
yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān // (26.2) Par.?
tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ / (27.1) Par.?
śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi // (27.2) Par.?
gaccha tvam api kaunteyam ātmārthebhyo hi māciram / (28.1) Par.?
tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi // (28.2) Par.?
imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ / (29.1) Par.?
tvam asya mūlaṃ vairasya tasmād āsādayārjunam // (29.2) Par.?
eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ / (30.1) Par.?
durdyūtadevī gāndhāriḥ prayātvarjunam āhave // (30.2) Par.?
eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ / (31.1) Par.?
devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān // (31.2) Par.?
tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat / (32.1) Par.?
asakṛcchūnyavanmohād dhṛtarāṣṭrasya śṛṇvataḥ // (32.2) Par.?
ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me / (33.1) Par.?
pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ // (33.2) Par.?
iti te katthamānasya śrutaṃ saṃsadi saṃsadi / (34.1) Par.?
anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha // (34.2) Par.?
eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ / (35.1) Par.?
kṣatradharmam avekṣasva ślāghyastava vadho jayāt // (35.2) Par.?
dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam / (36.1) Par.?
kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam // (36.2) Par.?
ityuktvā samare droṇo nyavartata yataḥ pare / (37.1) Par.?
dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā // (37.2) Par.?
Duration=0.22198891639709 secs.