Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata / (1.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate // (1.3) Par.?
atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ / (2.1) Par.?
aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram // (2.2) Par.?
tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān / (3.1) Par.?
abhyadravat sapāñcālān duryodhanapurogamaḥ // (3.2) Par.?
dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt / (4.1) Par.?
sapatnān savyataḥ kurmi savyasācin imān kurūn // (4.2) Par.?
sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ / (5.1) Par.?
droṇakarṇau maheṣvāsau savyataḥ paryavartata // (5.2) Par.?
abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ / (6.1) Par.?
ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat // (6.2) Par.?
bhīma uvāca / (7.1) Par.?
arjunārjuna bībhatso śṛṇu me tattvato vacaḥ / (7.2) Par.?
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ // (7.3) Par.?
asmiṃśced āgate kāle śreyo na pratipatsyase / (8.1) Par.?
asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi // (8.2) Par.?
satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi / (9.1) Par.?
bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru // (9.2) Par.?
saṃjaya uvāca / (10.1) Par.?
sa savyasācī bhīmena coditaḥ keśavena ca / (10.2) Par.?
karṇadroṇāvatikramya samantāt paryavārayat // (10.3) Par.?
tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān / (11.1) Par.?
parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ / (11.2) Par.?
nāśaknuvan vārayituṃ vardhamānam ivānalam // (11.3) Par.?
atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ / (12.1) Par.?
abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam // (12.2) Par.?
teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ / (13.1) Par.?
kadarthīkṛtya rājendra śaravarṣair avākirat // (13.2) Par.?
astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ / (14.1) Par.?
sarvān avidhyanniśitair daśabhir daśabhiḥ śaraiḥ // (14.2) Par.?
uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca / (15.1) Par.?
tamaśca ghoraṃ śabdaśca tadā samabhavanmahān // (15.2) Par.?
na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate / (16.1) Par.?
sainyena rajasā mūḍhaṃ sarvam andham ivābhavat // (16.2) Par.?
naiva te na vayaṃ rājan prajñāsiṣma parasparam / (17.1) Par.?
uddeśena hi tena sma samayudhyanta pārthivāḥ // (17.2) Par.?
virathā rathino rājan samāsādya parasparam / (18.1) Par.?
keśeṣu samasajjanta kavaceṣu bhujeṣu ca // (18.2) Par.?
hatāśvā hatasūtāśca niśceṣṭā rathinastadā / (19.1) Par.?
jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ // (19.2) Par.?
hatān gajān samāśliṣya parvatān iva vājinaḥ / (20.1) Par.?
gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ // (20.2) Par.?
tatastvabhyavasṛtyaiva saṃgrāmād uttarāṃ diśam / (21.1) Par.?
atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ // (21.2) Par.?
tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu / (22.1) Par.?
samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate // (22.2) Par.?
bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā / (23.1) Par.?
droṇaṃ dṛṣṭvārayastresuścelur mamluśca māriṣa // (23.2) Par.?
āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam / (24.1) Par.?
nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā // (24.2) Par.?
kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ / (25.1) Par.?
vismitāścābhavan kecit kecid āsann amarṣitāḥ // (25.2) Par.?
hastair hastāgram apare pratyapiṃṣannarādhipāḥ / (26.1) Par.?
apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // (26.2) Par.?
vyākṣipann āyudhān anye mamṛduścāpare bhujān / (27.1) Par.?
anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ // (27.2) Par.?
pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ / (28.1) Par.?
samasajjanta rājendra samare bhṛśavedanāḥ // (28.2) Par.?
tato virāṭadrupadau droṇaṃ pratiyayū raṇe / (29.1) Par.?
tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam // (29.2) Par.?
drupadasya tataḥ pautrāstraya eva viśāṃ pate / (30.1) Par.?
cedayaśca maheṣvāsā droṇam evābhyayur yudhi // (30.2) Par.?
teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ / (31.1) Par.?
tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi // (31.2) Par.?
tato droṇo 'jayad yuddhe cedikekayasṛñjayān / (32.1) Par.?
matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ // (32.2) Par.?
tatastu drupadaḥ krodhāccharavarṣam avākirat / (33.1) Par.?
droṇaṃ prati mahārāja virāṭaścaiva saṃyuge // (33.2) Par.?
tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ / (34.1) Par.?
drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam // (34.2) Par.?
hate virāṭe drupade kekayeṣu tathaiva ca / (35.1) Par.?
tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca / (35.2) Par.?
hateṣu triṣu vīreṣu drupadasya ca naptṛṣu // (35.3) Par.?
droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ / (36.1) Par.?
śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ // (36.2) Par.?
iṣṭāpūrtāt tathā kṣātrād brāhmaṇyācca sa naśyatu / (37.1) Par.?
droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ // (37.2) Par.?
iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām / (38.1) Par.?
āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā / (38.2) Par.?
pāñcālāstvekato droṇam abhyaghnan pāṇḍavānyataḥ // (38.3) Par.?
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ / (39.1) Par.?
sodaryāśca yathā mukhyāste 'rakṣan droṇam āhave // (39.2) Par.?
rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ / (40.1) Par.?
yatamānāpi pāñcālā na śekuḥ prativīkṣitum // (40.2) Par.?
tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa / (41.1) Par.?
sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha // (41.2) Par.?
drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ / (42.1) Par.?
kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam // (42.2) Par.?
pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet / (43.1) Par.?
viśeṣatastu śapathaṃ śapitvā rājasaṃsadi // (43.2) Par.?
eṣa vaiśvānara iva samiddhaḥ svena tejasā / (44.1) Par.?
śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā // (44.2) Par.?
purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm / (45.1) Par.?
sthitāḥ paśyata me karma droṇam eva vrajāmyaham // (45.2) Par.?
ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ / (46.1) Par.?
dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm // (46.2) Par.?
dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm / (47.1) Par.?
āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat // (47.2) Par.?
naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam / (48.1) Par.?
yathā sūryodaye rājan samutpiñjo 'bhavanmahān // (48.2) Par.?
saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa / (49.1) Par.?
hatāni ca vikīrṇāni śarīrāṇi śarīriṇām // (49.2) Par.?
kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ / (50.1) Par.?
vimukhāḥ pṛṣṭhataścānye tāḍyante pārśvato 'pare // (50.2) Par.?
tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam / (51.1) Par.?
atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata // (51.2) Par.?
Duration=0.27275705337524 secs.