Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat / (1.2) Par.?
rathavegena tīvreṇa kampayann iva medinīm // (1.3) Par.?
tasyāpatata evāśu bhallenāmitrakarśanaḥ / (2.1) Par.?
mādrīsutaḥ śiro yantuḥ saśirastrāṇam achinat // (2.2) Par.?
nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ / (3.1) Par.?
hṛtottamāṅgam āśutvāt sahadevena buddhavān // (3.2) Par.?
yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham / (4.1) Par.?
tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam // (4.2) Par.?
sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ / (5.1) Par.?
yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca // (5.2) Par.?
tad asyāpūjayan karma sve pare caiva saṃyuge / (6.1) Par.?
hatasūtarathenājau vyacarad yad abhītavat // (6.2) Par.?
sahadevastu tān aśvāṃstīkṣṇair bāṇair avākirat / (7.1) Par.?
pīḍyamānāḥ śaraiścāśu prādravaṃste tatastataḥ // (7.2) Par.?
sa raśmiṣu viṣaktatvād utsasarja śarāsanam / (8.1) Par.?
dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat // (8.2) Par.?
chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat / (9.1) Par.?
parīpsaṃstvatsutaṃ karṇastadantaram avāpatat // (9.2) Par.?
vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ / (10.1) Par.?
ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat // (10.2) Par.?
saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ / (11.1) Par.?
tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayostadā // (11.2) Par.?
tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau / (12.1) Par.?
vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ // (12.2) Par.?
abhisaṃśliṣṭayostatra tayor āhavaśauṇḍayoḥ / (13.1) Par.?
abhinnaśarapātatvād gadāyuddham avartata // (13.2) Par.?
gadayā bhīmasenastu karṇasya rathakūbaram / (14.1) Par.?
bibhedāśu tadā rājaṃstad adbhutam ivābhavat // (14.2) Par.?
tato bhīmasya rādheyo gadām ādāya vīryavān / (15.1) Par.?
avāsṛjad rathe tāṃ tu bibheda gadayā gadām // (15.2) Par.?
tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām / (16.1) Par.?
tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ / (16.2) Par.?
pratyavidhyat punaścānyaiḥ sā bhīmaṃ punar āvrajat // (16.3) Par.?
tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ / (17.1) Par.?
papāta sārathiścāsya mumoha gadayā hataḥ // (17.2) Par.?
sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ / (18.1) Par.?
dhvaje śarāsane caiva śarāvāpe ca bhārata // (18.2) Par.?
tataḥ punastu rādheyo hayān asya ratheṣubhiḥ / (19.1) Par.?
ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī // (19.2) Par.?
sa vipannaratho bhīmo nakulasyāpluto ratham / (20.1) Par.?
harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ // (20.2) Par.?
tathā droṇārjunau citram ayudhyetāṃ mahārathau / (21.1) Par.?
ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi // (21.2) Par.?
laghusaṃdhānayogābhyāṃ rathayośca raṇena ca / (22.1) Par.?
mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca // (22.2) Par.?
upāramanta te sarve yodhāsmākaṃ pare tathā / (23.1) Par.?
adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ // (23.2) Par.?
vicitrān pṛtanāmadhye rathamārgān udīryataḥ / (24.1) Par.?
anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ / (24.2) Par.?
parākramaṃ tayor yodhā dadṛśustaṃ suvismitāḥ // (24.3) Par.?
tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat / (25.1) Par.?
āmiṣārthaṃ mahārāja gagane śyenayor iva // (25.2) Par.?
yad yaccakāra droṇastu kuntīputrajigīṣayā / (26.1) Par.?
tat tat pratijaghānāśu prahasaṃstasya pāṇḍavaḥ // (26.2) Par.?
yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe / (27.1) Par.?
tataḥ prāduścakārāstram astramārgaviśāradaḥ // (27.2) Par.?
aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam / (28.1) Par.?
muktaṃ muktaṃ droṇacāpāt tajjaghāna dhanaṃjayaḥ // (28.2) Par.?
astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ / (29.1) Par.?
tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat // (29.2) Par.?
yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā / (30.1) Par.?
tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ // (30.2) Par.?
sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi / (31.1) Par.?
arjunenārjunaṃ droṇo manasaivābhyapūjayat // (31.2) Par.?
mene cātmānam adhikaṃ pṛthivyām api bhārata / (32.1) Par.?
tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ // (32.2) Par.?
vāryamāṇastu pārthena tathā madhye mahātmanām / (33.1) Par.?
yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan // (33.2) Par.?
tato 'ntarikṣe devāśca gandharvāśca sahasraśaḥ / (34.1) Par.?
ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā // (34.2) Par.?
tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam / (35.1) Par.?
śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā // (35.2) Par.?
tatra smāntarhitā vāco vyacaranta punaḥ punaḥ / (36.1) Par.?
droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ / (36.2) Par.?
visṛjyamāneṣvastreṣu jvālayatsu diśo daśa // (36.3) Par.?
naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam / (37.1) Par.?
na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param / (37.2) Par.?
vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam // (37.3) Par.?
ati pāṇḍavam ācāryo droṇaṃ cāpyati pāṇḍavaḥ / (38.1) Par.?
nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit // (38.2) Par.?
yadi rudro dvidhākṛtya yudhyetātmānam ātmanā / (39.1) Par.?
tatra śakyopamā kartum anyatra tu na vidyate // (39.2) Par.?
jñānam ekastham ācārye jñānaṃ yogaśca pāṇḍave / (40.1) Par.?
śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave // (40.2) Par.?
nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ / (41.1) Par.?
icchamānau punar imau hanyetāṃ sāmaraṃ jagat // (41.2) Par.?
ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau / (42.1) Par.?
antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ // (42.2) Par.?
tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ / (43.1) Par.?
saṃtāpayan raṇe pārthaṃ bhūtānyantarhitāni ca // (43.2) Par.?
tataścacāla pṛthivī saparvatavanadrumā / (44.1) Par.?
vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ // (44.2) Par.?
tatastrāso mahān āsīt kurupāṇḍavasenayoḥ / (45.1) Par.?
sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā // (45.2) Par.?
tataḥ pārtho 'pyasaṃbhrāntastad astraṃ pratijaghnivān / (46.1) Par.?
brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat // (46.2) Par.?
yadā na gamyate pāraṃ tayor anyatarasya vā / (47.1) Par.?
tataḥ saṃkulayuddhena tad yuddhaṃ vyākulīkṛtam // (47.2) Par.?
nājñāyata tataḥ kiṃcit punar eva viśāṃ pate / (48.1) Par.?
pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe // (48.2) Par.?
śarajālaiḥ samākīrṇe meghajālair ivāmbare / (49.1) Par.?
na sma saṃpatate kaścid antarikṣacarastadā // (49.2) Par.?
Duration=0.19406604766846 secs.