Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 63
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevy uvāca / (1.1) Par.?
sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam / (1.2) Par.?
bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt // (1.3) Par.?
śrīśaṅkara uvāca / (2.1) Par.?
bhogena labhate yogaṃ bhogena kulasādhanam / (2.2) Par.?
bhogena siddhim āpnoti bhogena mokṣam āpnuyāt // (2.3) Par.?
tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā / (3.1) Par.?
bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade // (3.2) Par.?
ādhāre tu yā śaktir bhujagākārarūpiṇī / (4.1) Par.?
ātmā parameśāni tanmadhye vartate sadā // (4.2) Par.?
bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ / (5.1) Par.?
saiva sākṣād guṇamayo nirguṇo jīva ucyate // (5.2) Par.?
jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ / (6.1) Par.?
guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī // (6.2) Par.?
mūlādhārāc ca tāṃ devīm ā jihvāntāṃ vibhāvayet / (7.1) Par.?
śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ // (7.2) Par.?
mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe / (8.1) Par.?
anena manunā devi pratigrāsaṃ samāharet // (8.2) Par.?
pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ / (9.1) Par.?
tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari // (9.2) Par.?
bhujyate kuṇḍalī devī iti cintāparo hi yaḥ / (10.1) Par.?
mantrasiddhir bhavet tasya jñānasiddhir na cānyathā // (10.2) Par.?
evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ / (11.1) Par.?
yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati // (11.2) Par.?
śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam / (12.1) Par.?
bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ // (12.2) Par.?
mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet / (13.1) Par.?
yadaiva kālakūṭaṃ tu samudramathane priye // (13.2) Par.?
tadā cānena manunā tatkṣaṇāt khāditaṃ mayā // (14.1) Par.?
sarpākārā kuṇḍalinī yā devī paramā kalā / (15.1) Par.?
bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam // (15.2) Par.?
iti te kathitaṃ kānte bhojanasya vidhānakam / (16.1) Par.?
etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe // (16.2) Par.?
śrīdevy uvāca / (17.1) Par.?
śṛṇu nātha parānanda parāparakulātmaka / (17.2) Par.?
vada me parameśāna homakuṇḍaṃ tu kīdṛśam // (17.3) Par.?
śrīśiva uvāca / (18.1) Par.?
maṇipūrasya bāhye tu nābhipadmaṃ manoharam / (18.2) Par.?
aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham // (18.3) Par.?
caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam / (19.1) Par.?
sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate // (19.2) Par.?
vartulaṃ bāhujātasya vaiśyasya cārdhacandrakam // (20.1) Par.?
trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari / (21.1) Par.?
evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam // (21.2) Par.?
ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam / (22.1) Par.?
madhyanālaṃ nābhipadme mūlādhāre ca sundari // (22.2) Par.?
ā liṅgāgram adhonālaṃ sadānandamayaṃ śive / (23.1) Par.?
homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam // (23.2) Par.?
yena homaprasādena sākṣād brahmamayo bhavet / (24.1) Par.?
viprasya cāhutihomaṃ vijñātavyaṃ catuṣṭayam // (24.2) Par.?
kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam / (25.1) Par.?
śūdrasyaikāhutir devi muktiś cāpi caturvidhā // (25.2) Par.?
mahāmokṣaṃ brāhmaṇasya sāyujyaṃ kṣatriyasya ca / (26.1) Par.?
sārūpyaṃ corujātasya sālokyaṃ śūdrajātiṣu // (26.2) Par.?
bāhyakuṇḍaṃ bāhyahome eva hi suravandite / (27.1) Par.?
jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ // (27.2) Par.?
bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ / (28.1) Par.?
jñānahome mokṣasiddhir labhate nātra saṃśayaḥ // (28.2) Par.?
iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam / (29.1) Par.?
na vaktavyaṃ paśor agre śapatho me tvayi priye // (29.2) Par.?
śrīdevy uvāca / (30.1) Par.?
madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā / (30.2) Par.?
jātibhedaṃ na kathitam idānīṃ tat prakāśaya // (30.3) Par.?
śrīśaṅkara uvāca / (31.1) Par.?
sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati / (31.2) Par.?
sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ // (31.3) Par.?
brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade / (32.1) Par.?
brāhmaṇaḥ parameśāni yadi pānādikaṃ caret // (32.2) Par.?
tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje // (33.1) Par.?
toye toyaṃ yathā līnaṃ yathā tejasi tejasam / (34.1) Par.?
ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye // (34.2) Par.?
tathaiva madyapānena brāhmaṇo brahmaṇi priye / (35.1) Par.?
līyate nātra saṃdehaḥ paramātmani śailaje // (35.2) Par.?
sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / (36.1) Par.?
sā nārī mānavī madyapāne devi na saṃśayaḥ // (36.2) Par.?
sūkṣmasūtre yathā vahnir dehamadhye tathā śivā / (37.1) Par.?
taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ // (37.2) Par.?
saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ / (38.1) Par.?
madyapānaṃ vinā devi tajjñānaṃ na hi labhyate / (38.2) Par.?
ata eva hi vipreṇa madyapānaṃ sadā caret // (38.3) Par.?
vedamātājapenaiva brāhmaṇo na hi śailaje / (39.1) Par.?
brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate // (39.2) Par.?
devānām amṛtaṃ brahma tad iyaṃ laukikī surā / (40.1) Par.?
suratvaṃ bhogamātreṇa surā tena prakīrtitā // (40.2) Par.?
mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam / (41.1) Par.?
prakuryāt tu dvijenaiva tadā brahmamayī surā // (41.2) Par.?
havir āropamātreṇa vahnir dīpto yathā bhavet / (42.1) Par.?
śāpamocanamātreṇa surā muktipradāyinī // (42.2) Par.?
ata eva hi deveśi brāhmaṇaḥ pānam ācaret / (43.1) Par.?
sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ // (43.2) Par.?
bahu kiṃ kathyate devi sa eva triguṇātmakaḥ // (44.1) Par.?
muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe / (45.1) Par.?
prakāśāt kāyahāniḥ syān nindanīyo na cānyathā // (45.2) Par.?
Duration=0.23721694946289 secs.