Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8002
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
krūram āyodhanaṃ jajñe tasmin rājasamāgame / (1.2) Par.?
rudrasyeva hi kruddhasya nighnatastu paśūn yathā // (1.3) Par.?
hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata / (2.1) Par.?
chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge // (2.2) Par.?
bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ / (3.1) Par.?
sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat // (3.2) Par.?
bāṇapātanikṛttāstu yodhāste kurusattama / (4.1) Par.?
ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave // (4.2) Par.?
vartamāne tathā yuddhe ghore devāsuropame / (5.1) Par.?
abravīt kṣatriyāṃstatra dharmarājo yudhiṣṭhiraḥ / (5.2) Par.?
abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ // (5.3) Par.?
eṣa vai pārṣato vīro bhāradvājena saṃgataḥ / (6.1) Par.?
ghaṭate ca yathāśakti bhāradvājasya nāśane // (6.2) Par.?
yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe / (7.1) Par.?
adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ / (7.2) Par.?
te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata // (7.3) Par.?
yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ / (8.1) Par.?
abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ // (8.2) Par.?
tān samāpatataḥ sarvān bhāradvājo mahārathaḥ / (9.1) Par.?
abhyadravata vegena martavyam iti niścitaḥ // (9.2) Par.?
prayāte satyasaṃdhe tu samakampata medinī / (10.1) Par.?
vavur vātāḥ sanirghātāstrāsayanto varūthinīm // (10.2) Par.?
papāta mahatī colkā ādityānnirgateva ha / (11.1) Par.?
dīpayantīva tāpena śaṃsantīva mahad bhayam // (11.2) Par.?
jajvaluścaiva śastrāṇi bhāradvājasya māriṣa / (12.1) Par.?
rathāḥ svananti cātyarthaṃ hayāścāśrūṇyavāsṛjan // (12.2) Par.?
hataujā iva cāpyāsīd bhāradvājo mahārathaḥ / (13.1) Par.?
ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati / (13.2) Par.?
suyuddhena tataḥ prāṇān utsraṣṭum upacakrame // (13.3) Par.?
tataścaturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ / (14.1) Par.?
nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe // (14.2) Par.?
hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ / (15.1) Par.?
daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ // (15.2) Par.?
so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ / (16.1) Par.?
kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ // (16.2) Par.?
pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī / (17.1) Par.?
aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt // (17.2) Par.?
tataḥ svaratham āropya pāñcālyam arimardanaḥ / (18.1) Par.?
abravīd abhisamprekṣya droṇam asyantam antikāt // (18.2) Par.?
na tvad anya ihācāryaṃ yoddhum utsahate pumān / (19.1) Par.?
tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ // (19.2) Par.?
sa tathokto mahābāhuḥ sarvabhārasahaṃ navam / (20.1) Par.?
abhipatyādade kṣipram āyudhapravaraṃ dṛḍham // (20.2) Par.?
saṃrabdhaśca śarān asyan droṇaṃ durvāraṇaṃ raṇe / (21.1) Par.?
vivārayiṣur ācāryaṃ śaravarṣair avākirat // (21.2) Par.?
tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau / (22.1) Par.?
udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ // (22.2) Par.?
sa mahāstrair mahārāja droṇam ācchādayad raṇe / (23.1) Par.?
nihatya sarvāṇyastrāṇi bhāradvājasya pārṣataḥ // (23.2) Par.?
sa vasātīñ śibīṃścaiva bāhlīkān kauravān api / (24.1) Par.?
rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ // (24.2) Par.?
dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān / (25.1) Par.?
babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ // (25.2) Par.?
tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ / (26.1) Par.?
marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt // (26.2) Par.?
tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham / (27.1) Par.?
śanakair iva rājendra droṇaṃ vacanam abravīt // (27.2) Par.?
yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ / (28.1) Par.?
svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet // (28.2) Par.?
ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ / (29.1) Par.?
tasya ca brāhmaṇo mūlaṃ bhavāṃśca brahmavittamaḥ // (29.2) Par.?
śvapākavanmlecchagaṇān hatvā cānyān pṛthagvidhān / (30.1) Par.?
ajñānānmūḍhavad brahman putradāradhanepsayā // (30.2) Par.?
ekasyārthe bahūn hatvā putrasyādharmavid yathā / (31.1) Par.?
svakarmasthān vikarmastho na vyapatrapase katham // (31.2) Par.?
sa cādya patitaḥ śete pṛṣṭenāveditastava / (32.1) Par.?
dharmarājena tad vākyaṃ nātiśaṅkitum arhasi // (32.2) Par.?
evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ / (33.1) Par.?
sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata / (33.2) Par.?
karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca // (33.3) Par.?
saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ / (34.1) Par.?
pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham // (34.2) Par.?
iti tatra mahārāja prākrośad drauṇim eva ca / (35.1) Par.?
utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca / (35.2) Par.?
abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān // (35.3) Par.?
tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ / (36.1) Par.?
khaḍgī rathād avaplutya sahasā droṇam abhyayāt // (36.2) Par.?
hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca / (37.1) Par.?
droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam // (37.2) Par.?
hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan / (38.1) Par.?
droṇo 'pi śastrāṇyutsṛjya paramaṃ sāmyam āsthitaḥ // (38.2) Par.?
tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ / (39.1) Par.?
divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam // (39.2) Par.?
dvau sūryāviti no buddhir āsīt tasmiṃstathā gate / (40.1) Par.?
ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ / (40.2) Par.?
samapadyata cārkābhe bhāradvājaniśākare // (40.3) Par.?
nimeṣamātreṇa ca tajjyotir antaradhīyata / (41.1) Par.?
āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām / (41.2) Par.?
brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite // (41.3) Par.?
vayam eva tadādrākṣma pañca mānuṣayonayaḥ / (42.1) Par.?
yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim // (42.2) Par.?
ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ / (43.1) Par.?
vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ // (43.2) Par.?
anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ / (44.1) Par.?
mahimānaṃ mahārāja yogamuktasya gacchataḥ // (44.2) Par.?
gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ / (45.1) Par.?
nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ / (45.2) Par.?
ācāryaṃ yogam āsthāya brahmalokam ariṃdamam // (45.3) Par.?
vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram / (46.1) Par.?
dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat // (46.2) Par.?
tasya mūrdhānam ālambya gatasattvasya dehinaḥ / (47.1) Par.?
kiṃcid abruvataḥ kāyād vicakartāsinā śiraḥ // (47.2) Par.?
harṣeṇa mahatā yukto bhāradvāje nipātite / (48.1) Par.?
siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave // (48.2) Par.?
ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / (49.1) Par.?
tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat // (49.2) Par.?
uktavāṃśca mahābāhuḥ kuntīputro dhanaṃjayaḥ / (50.1) Par.?
jīvantam ānayācāryaṃ mā vadhīr drupadātmaja // (50.2) Par.?
na hantavyo na hantavya iti te sainikāśca ha / (51.1) Par.?
utkrośann arjunaścaiva sānukrośastam ādravat // (51.2) Par.?
krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ / (52.1) Par.?
dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham // (52.2) Par.?
śoṇitena pariklinno rathād bhūmim ariṃdamaḥ / (53.1) Par.?
lohitāṅga ivādityo durdarśaḥ samapadyata / (53.2) Par.?
evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ // (53.3) Par.?
dhṛṣṭadyumnastu tad rājan bhāradvājaśiro mahat / (54.1) Par.?
tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat // (54.2) Par.?
te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ / (55.1) Par.?
palāyanakṛtotsāhā dudruvuḥ sarvatodiśam // (55.2) Par.?
droṇastu divam āsthāya nakṣatrapatham āviśat / (56.1) Par.?
aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa // (56.2) Par.?
ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca / (57.1) Par.?
vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva / (57.2) Par.?
apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim // (57.3) Par.?
hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ / (58.1) Par.?
abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata // (58.2) Par.?
nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ / (59.1) Par.?
tāvakā nihate droṇe gatāsava ivābhavan // (59.2) Par.?
parājayam athāvāpya paratra ca mahad bhayam / (60.1) Par.?
ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ // (60.2) Par.?
anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ / (61.1) Par.?
nādhyagacchaṃstadā rājan kabandhāyutasaṃkule // (61.2) Par.?
pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ / (62.1) Par.?
bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān // (62.2) Par.?
bhīmasenastato rājan dhṛṣṭadyumnaśca pārṣataḥ / (63.1) Par.?
varūthinyām anṛtyetāṃ pariṣvajya parasparam // (63.2) Par.?
abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam / (64.1) Par.?
bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata / (64.2) Par.?
sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge // (64.3) Par.?
etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ / (65.1) Par.?
bāhuśabdena pṛthivīṃ kampayāmāsa pāṇḍavaḥ // (65.2) Par.?
tasya śabdena vitrastāḥ prādravaṃstāvakā yudhi / (66.1) Par.?
kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ // (66.2) Par.?
pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate / (67.1) Par.?
arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan // (67.2) Par.?
tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ / (68.1) Par.?
hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ // (68.2) Par.?
vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ / (69.1) Par.?
ārtasvareṇa mahatā putraṃ te paryavārayan // (69.2) Par.?
rajasvalā vepamānā vīkṣamāṇā diśo daśa / (70.1) Par.?
aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate // (70.2) Par.?
sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva / (71.1) Par.?
aśaknuvann avasthātum apāyāt tanayastava // (71.2) Par.?
kṣutpipāsāpariśrāntāste yodhāstava bhārata / (72.1) Par.?
ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan // (72.2) Par.?
bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam / (73.1) Par.?
viparyāsaṃ yathā meror vāsavasyeva nirjayam // (73.2) Par.?
amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam / (74.1) Par.?
trastarūpatarā rājan kauravāḥ prādravan bhayāt // (74.2) Par.?
gāndhārarājaḥ śakunistrastas trastataraiḥ saha / (75.1) Par.?
hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ // (75.2) Par.?
varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm / (76.1) Par.?
parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt // (76.2) Par.?
rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm / (77.1) Par.?
madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt // (77.2) Par.?
hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ / (78.1) Par.?
vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan // (78.2) Par.?
bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ / (79.1) Par.?
kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ // (79.2) Par.?
padātigaṇasaṃyuktastrasto rājan bhayārditaḥ / (80.1) Par.?
ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam // (80.2) Par.?
darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ / (81.1) Par.?
duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ // (81.2) Par.?
gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ / (82.1) Par.?
duryodhano mahārāja prāyāt tatra mahārathaḥ // (82.2) Par.?
gajān rathān samāruhya parasyāpi hayāñ janāḥ / (83.1) Par.?
prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ // (83.2) Par.?
nedam astīti puruṣā hatotsāhā hataujasaḥ / (84.1) Par.?
utsṛjya kavacān anye prādravaṃstāvakā vibho // (84.2) Par.?
anyonyaṃ te samākrośan sainikā bharatarṣabha / (85.1) Par.?
tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire // (85.2) Par.?
dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān / (86.1) Par.?
adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan // (86.2) Par.?
dravamāṇe tathā sainye trastarūpe hataujasi / (87.1) Par.?
pratisrota iva grāho droṇaputraḥ parān iyāt // (87.2) Par.?
hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ / (88.1) Par.?
kathaṃcit saṃkaṭānmukto mattadviradavikramaḥ // (88.2) Par.?
dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam / (89.1) Par.?
duryodhanaṃ samāsādya droṇaputro 'bravīd idam // (89.2) Par.?
kim iyaṃ dravate senā trastarūpeva bhārata / (90.1) Par.?
dravamāṇāṃ ca rājendra nāvasthāpayase raṇe // (90.2) Par.?
tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa / (91.1) Par.?
karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ // (91.2) Par.?
anyeṣvapi ca yuddheṣu naiva senādravat tadā / (92.1) Par.?
kaccit kṣemaṃ mahābāho tava sainyasya bhārata // (92.2) Par.?
kasmin idaṃ hate rājan rathasiṃhe balaṃ tava / (93.1) Par.?
etām avasthāṃ samprāptaṃ tanmamācakṣva kaurava // (93.2) Par.?
tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam / (94.1) Par.?
ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ // (94.2) Par.?
bhinnā naur iva te putro nimagnaḥ śokasāgare / (95.1) Par.?
bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam // (95.2) Par.?
tataḥ śāradvataṃ rājā savrīḍam idam abravīt / (96.1) Par.?
śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam // (96.2) Par.?
atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ / (97.1) Par.?
śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ // (97.2) Par.?
kṛpa uvāca / (98.1) Par.?
vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham / (98.2) Par.?
prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ // (98.3) Par.?
tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ / (99.1) Par.?
anyonyam abhigarjantaḥ śastrair dehān apātayan // (99.2) Par.?
tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ / (100.1) Par.?
ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ // (100.2) Par.?
pāṇḍavāḥ kekayā matsyāḥ pāñcālāśca viśeṣataḥ / (101.1) Par.?
saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ // (101.2) Par.?
sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām / (102.1) Par.?
droṇo brahmāstranirdagdhaṃ preṣayāmāsa mṛtyave // (102.2) Par.?
ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / (103.1) Par.?
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // (103.2) Par.?
kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu / (104.1) Par.?
amarṣavaśam āpannāḥ pāñcālā vimukhābhavan // (104.2) Par.?
teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit / (105.1) Par.?
divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ // (105.2) Par.?
sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān / (106.1) Par.?
madhyaṃgata ivādityo duṣprekṣyaste pitābhavat // (106.2) Par.?
te dahyamānā droṇena sūryeṇeva virājatā / (107.1) Par.?
dagdhavīryā nirutsāhā babhūvur gatacetasaḥ // (107.2) Par.?
tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ / (108.1) Par.?
jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt // (108.2) Par.?
naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ / (109.1) Par.?
api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ // (109.2) Par.?
te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ / (110.1) Par.?
yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ // (110.2) Par.?
aśvatthāmni hate naiṣa yudhyed iti matir mama / (111.1) Par.?
hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ // (111.2) Par.?
etannārocayad vākyaṃ kuntīputro dhanaṃjayaḥ / (112.1) Par.?
arocayaṃstu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ // (112.2) Par.?
bhīmasenastu savrīḍam abravīt pitaraṃ tava / (113.1) Par.?
aśvatthāmā hata iti taccābudhyata te pitā // (113.2) Par.?
sa śaṅkamānastanmithyā dharmarājam apṛcchata / (114.1) Par.?
hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ // (114.2) Par.?
tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ / (115.1) Par.?
aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta / (115.2) Par.?
bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ // (115.3) Par.?
upasṛtya tadā droṇam uccair idam abhāṣata / (116.1) Par.?
yasyārthe śastram ādhatse yam avekṣya ca jīvasi / (116.2) Par.?
putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ // (116.3) Par.?
tacchrutvā vimanāstatra ācāryo mahad apriyam / (117.1) Par.?
niyamya divyānyastrāṇi nāyudhyata yathā purā // (117.2) Par.?
taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam / (118.1) Par.?
pāñcālarājasya sutaḥ krūrakarmā samādravat // (118.2) Par.?
taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ / (119.1) Par.?
divyānyastrāṇyathotsṛjya raṇe prāya upāviśat // (119.2) Par.?
tato 'sya keśān savyena gṛhītvā pāṇinā tadā / (120.1) Par.?
pārṣataḥ krośamānānāṃ vīrāṇām achinacchiraḥ // (120.2) Par.?
na hantavyo na hantavya iti te sarvato 'bruvan / (121.1) Par.?
tathaiva cārjuno vāhād avaruhyainam ādravat // (121.2) Par.?
udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ / (122.1) Par.?
jīvantam ānayācāryaṃ mā vadhīr iti dharmavit // (122.2) Par.?
tathāpi vāryamāṇena kauravair arjunena ca / (123.1) Par.?
hata eva nṛśaṃsena pitā tava nararṣabha // (123.2) Par.?
sainikāśca tataḥ sarve prādravanta bhayārditāḥ / (124.1) Par.?
vayaṃ cāpi nirutsāhā hate pitari te 'nagha // (124.2) Par.?
saṃjaya uvāca / (125.1) Par.?
tacchrutvā droṇaputrastu nidhanaṃ pitur āhave / (125.2) Par.?
krodham āhārayat tīvraṃ padāhata ivoragaḥ // (125.3) Par.?
Duration=0.57852411270142 secs.