Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prādurbhūte tatastasmin astre nārāyaṇe tadā / (1.2) Par.?
prāvāt sapṛṣato vāyur anabhre stanayitnumān // (1.3) Par.?
cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ / (2.1) Par.?
pratisrotaḥ pravṛttāśca gantuṃ tatra samudragāḥ // (2.2) Par.?
śikharāṇi vyadīryanta girīṇāṃ tatra bhārata / (3.1) Par.?
apasavyaṃ mṛgāścaiva pāṇḍuputrān pracakrire // (3.2) Par.?
tamasā cāvakīryanta sūryaśca kaluṣo 'bhavat / (4.1) Par.?
saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat // (4.2) Par.?
devadānavagandharvāstrastā āsan viśāṃ pate / (5.1) Par.?
kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat // (5.2) Par.?
vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ / (6.1) Par.?
tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge / (7.2) Par.?
bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā // (7.3) Par.?
kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe / (8.1) Par.?
ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ / (9.2) Par.?
punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata // (9.3) Par.?
ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge / (10.1) Par.?
nihate vajrahastena yathā vṛtre mahāsure // (10.2) Par.?
nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya / (11.1) Par.?
ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā // (11.2) Par.?
kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ / (12.1) Par.?
vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ // (12.2) Par.?
bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ / (13.1) Par.?
bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ / (13.2) Par.?
yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ // (13.3) Par.?
gajaskandheṣu saṃsyūtā nārācaiścalitāsanāḥ / (14.1) Par.?
śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa // (14.2) Par.?
viśastrakavacāścānye vāhanebhyaḥ kṣitiṃ gatāḥ / (15.1) Par.?
saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ // (15.2) Par.?
krośantastāta putreti palāyanto 'pare bhayāt / (16.1) Par.?
nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ // (16.2) Par.?
putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān / (17.1) Par.?
jalena kledayantyanye vimucya kavacānyapi // (17.2) Par.?
avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam / (18.1) Par.?
punarāvartitaṃ kena yadi jānāsi śaṃsa me // (18.2) Par.?
hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām / (19.1) Par.?
rathanemisvanaścātra vimiśraḥ śrūyate mahān // (19.2) Par.?
ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare / (20.1) Par.?
muhur muhur udīryantaḥ kampayanti hi māmakān // (20.2) Par.?
ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ / (21.1) Par.?
sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama // (21.2) Par.?
manye vajradharasyaiṣa ninādo bhairavasvanaḥ / (22.1) Par.?
droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ // (22.2) Par.?
prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ / (23.1) Par.?
dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam // (23.2) Par.?
ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ / (24.1) Par.?
nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā // (24.2) Par.?
arjuna uvāca / (25.1) Par.?
udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ / (25.2) Par.?
dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ // (25.3) Par.?
yatra te saṃśayo rājannyastaśastre gurau hate / (26.1) Par.?
dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha // (26.2) Par.?
hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam / (27.1) Par.?
vyākhyāsyāmyugrakarmāṇaṃ kurūṇām abhayaṃkaram // (27.2) Par.?
yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam / (28.1) Par.?
brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati // (28.2) Par.?
jātamātreṇa vīreṇa yenoccaiḥśravasā iva / (29.1) Par.?
heṣatā kampitā bhūmir lokāśca sakalāstrayaḥ // (29.2) Par.?
tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā / (30.1) Par.?
aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava // (30.2) Par.?
yo 'dyānātha ivākramya pārṣatena hatastathā / (31.1) Par.?
karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ // (31.2) Par.?
guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat / (32.1) Par.?
tanna jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ // (32.2) Par.?
upacīrṇo gurur mithyā bhavatā rājyakāraṇāt / (33.1) Par.?
dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ // (33.2) Par.?
sarvadharmopapanno 'yaṃ mama śiṣyaśca pāṇḍavaḥ / (34.1) Par.?
nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi // (34.2) Par.?
sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam / (35.1) Par.?
ācārya ukto bhavatā hataḥ kuñjara ityuta // (35.2) Par.?
tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ / (36.1) Par.?
āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ // (36.2) Par.?
sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ / (37.1) Par.?
śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ // (37.2) Par.?
nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān / (38.1) Par.?
rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam // (38.2) Par.?
grastam ācāryaputreṇa kruddhena hatabandhunā / (39.1) Par.?
sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam // (39.2) Par.?
sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ / (40.1) Par.?
so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe // (40.2) Par.?
vikrośamāne hi mayi bhṛśam ācāryagṛddhini / (41.1) Par.?
avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ // (41.2) Par.?
yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ / (42.1) Par.?
tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān // (42.2) Par.?
piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ / (43.1) Par.?
so 'lpakālasya rājyasya kāraṇānnihato guruḥ // (43.2) Par.?
dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate / (44.1) Par.?
visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ // (44.2) Par.?
sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ / (45.1) Par.?
avṛṇīta sadā putrānmām evābhyadhikaṃ guruḥ // (45.2) Par.?
akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ / (46.1) Par.?
na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ // (46.2) Par.?
tasyācāryasya vṛddhasya droho nityopakāriṇaḥ / (47.1) Par.?
kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ // (47.2) Par.?
putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ / (48.1) Par.?
tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ // (48.2) Par.?
sa mayā rājyakāmena hanyamāno 'pyupekṣitaḥ / (49.1) Par.?
tasmād avākśirā rājan prāpto 'smi narakaṃ vibho // (49.2) Par.?
brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim / (50.1) Par.?
ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam // (50.2) Par.?
Duration=0.26130700111389 secs.