Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjunasya vacaḥ śrutvā nocustatra mahārathāḥ / (1.2) Par.?
apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam // (1.3) Par.?
tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata / (2.1) Par.?
utsmayann iva kaunteyam arjunaṃ bharatarṣabha // (2.2) Par.?
munir yathāraṇyagato bhāṣase dharmasaṃhitam / (3.1) Par.?
nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ // (3.2) Par.?
kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu / (4.1) Par.?
kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam // (4.2) Par.?
sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ / (5.1) Par.?
avipaścid yathā vākyaṃ vyāharannādya śobhase // (5.2) Par.?
parākramaste kaunteya śakrasyeva śacīpateḥ / (6.1) Par.?
na cātivartase dharmaṃ velām iva mahodadhiḥ // (6.2) Par.?
na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam / (7.1) Par.?
amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase // (7.2) Par.?
diṣṭyā tāta manaste 'dya svadharmam anuvartate / (8.1) Par.?
ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta // (8.2) Par.?
yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ / (9.1) Par.?
draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ // (9.2) Par.?
vanaṃ pravrājitāścāsma valkalājinavāsasaḥ / (10.1) Par.?
anarhamāṇāstaṃ bhāvaṃ trayodaśa samāḥ paraiḥ // (10.2) Par.?
etānyamarṣasthānāni marṣitāni tvayānagha / (11.1) Par.?
kṣatradharmaprasaktena sarvam etad anuṣṭhitam // (11.2) Par.?
tam adharmam apākraṣṭum ārabdhaḥ sahitastvayā / (12.1) Par.?
sānubandhān haniṣyāmi kṣudrān rājyaharān aham // (12.2) Par.?
tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam / (13.1) Par.?
ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase // (13.2) Par.?
svadharmaṃ necchase jñātuṃ mithyā vacanam eva te / (14.1) Par.?
bhayārditānām asmākaṃ vācā marmāṇi kṛntasi // (14.2) Par.?
vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana / (15.1) Par.?
vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam // (15.2) Par.?
adharmam etad vipulaṃ dhārmikaḥ sanna budhyase / (16.1) Par.?
yat tvam ātmānam asmāṃśca praśaṃsyānna praśaṃsasi / (16.2) Par.?
yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi // (16.3) Par.?
svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam / (17.1) Par.?
dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān // (17.2) Par.?
āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm / (18.1) Par.?
giriprakāśān kṣitijān bhañjeyam anilo yathā // (18.2) Par.?
sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha / (19.1) Par.?
droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama // (19.2) Par.?
atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ / (20.1) Par.?
aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave // (20.2) Par.?
tataḥ pāñcālarājasya putraḥ pārtham athābravīt / (21.1) Par.?
saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ // (21.2) Par.?
bībhatso viprakarmāṇi viditāni manīṣiṇām / (22.1) Par.?
yājanādhyāpane dānaṃ tathā yajñapratigrahau // (22.2) Par.?
ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ / (23.1) Par.?
hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase // (23.2) Par.?
apakrāntaḥ svadharmācca kṣatradharmam upāśritaḥ / (24.1) Par.?
amānuṣeṇa hantyasmān astreṇa kṣudrakarmakṛt // (24.2) Par.?
tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam / (25.1) Par.?
māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim // (25.2) Par.?
tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā / (26.1) Par.?
kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate // (26.2) Par.?
na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā / (27.1) Par.?
ghātayiṣyati kauravyān paritrātum aśaknuvan // (27.2) Par.?
yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam / (28.1) Par.?
tadartham aham utpannaḥ pāñcālyasya suto 'nalāt // (28.2) Par.?
yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe / (29.1) Par.?
taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya // (29.2) Par.?
yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ / (30.1) Par.?
sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama // (30.2) Par.?
vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam / (31.1) Par.?
jānan dharmārthatattvajñaḥ kim arjuna vigarhase // (31.2) Par.?
nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ / (32.1) Par.?
tanmābhinandyaṃ bībhatso kimarthaṃ nābhinandase // (32.2) Par.?
kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam / (33.1) Par.?
bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi // (33.2) Par.?
yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān / (34.1) Par.?
chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ // (34.2) Par.?
tacca me kṛntate marma yanna tasya śiro mayā / (35.1) Par.?
niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā // (35.2) Par.?
avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna / (36.1) Par.?
kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ // (36.2) Par.?
sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava / (37.1) Par.?
yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā // (37.2) Par.?
pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ / (38.1) Par.?
mayā śatrau hate kasmāt pāpe dharmaṃ na manyase // (38.2) Par.?
nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna / (39.1) Par.?
śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava // (39.2) Par.?
Duration=0.13838195800781 secs.