Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā / (1.2) Par.?
yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ // (1.3) Par.?
tasmin ākruśyati droṇe maharṣitanaye tadā / (2.1) Par.?
nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā // (2.2) Par.?
yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ / (3.1) Par.?
amānuṣāṇi saṃgrāme devair asukarāṇi ca // (3.2) Par.?
tasmin ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ / (4.1) Par.?
nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam // (4.2) Par.?
pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ / (5.1) Par.?
śrutvā kim āhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya // (5.2) Par.?
saṃjaya uvāca / (6.1) Par.?
śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ / (6.2) Par.?
tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate // (6.3) Par.?
arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam / (7.1) Par.?
sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt // (7.2) Par.?
yudhiṣṭhiraśca bhīmaśca yamau kṛṣṇastathāpare / (8.1) Par.?
āsan suvrīḍitā rājan sātyakir idam abravīt // (8.2) Par.?
nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam / (9.1) Par.?
bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyānnarādhamam // (9.2) Par.?
kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate / (10.1) Par.?
gurum ākrośataḥ kṣudra na cādharmeṇa pātyase // (10.2) Par.?
yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ / (11.1) Par.?
yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi // (11.2) Par.?
akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan / (12.1) Par.?
vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā // (12.2) Par.?
kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ / (13.1) Par.?
nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ // (13.2) Par.?
saptāvare tathā pūrve bāndhavāste nipātitāḥ / (14.1) Par.?
yaśasā ca parityaktāstvāṃ prāpya kulapāṃsanam // (14.2) Par.?
uktavāṃścāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham / (15.1) Par.?
tathānto vihitastena svayam eva mahātmanā // (15.2) Par.?
tasyāpi tava sodaryo nihantā pāpakṛttamaḥ / (16.1) Par.?
nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt // (16.2) Par.?
sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila / (17.1) Par.?
śikhaṇḍī rakṣitastena sa ca mṛtyur mahātmanaḥ // (17.2) Par.?
pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ / (18.1) Par.?
tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ // (18.2) Par.?
punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi / (19.1) Par.?
śiraste pātayiṣyāmi gadayā vajrakalpayā // (19.2) Par.?
sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram / (20.1) Par.?
saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva // (20.2) Par.?
śrūyate śrūyate ceti kṣamyate ceti mādhava / (21.1) Par.?
na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi // (21.2) Par.?
kṣamā praśasyate loke na tu pāpo 'rhati kṣamām / (22.1) Par.?
kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate // (22.2) Par.?
sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ / (23.1) Par.?
ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi // (23.2) Par.?
yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā / (24.1) Par.?
vāryamāṇena nihatastataḥ pāpataraṃ nu kim // (24.2) Par.?
vyūhamāno mayā droṇo divyenāstreṇa saṃyuge / (25.1) Par.?
visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam // (25.2) Par.?
ayudhyamānaṃ yastvājau tathā prāyagataṃ munim / (26.1) Par.?
chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet // (26.2) Par.?
nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān / (27.1) Par.?
kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ // (27.2) Par.?
tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ / (28.1) Par.?
yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān // (28.2) Par.?
yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm / (29.1) Par.?
kirañ śarasahasrāṇi tatra tatra prayāmyaham // (29.2) Par.?
sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam / (30.1) Par.?
vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha // (30.2) Par.?
kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama / (31.1) Par.?
pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada // (31.2) Par.?
joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param / (32.1) Par.?
adharottaram etaddhi yanmā tvaṃ vaktum icchasi // (32.2) Par.?
atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam / (33.1) Par.?
gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam // (33.2) Par.?
na caiva mūrkha dharmeṇa kevalenaiva śakyate / (34.1) Par.?
teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam // (34.2) Par.?
vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ / (35.1) Par.?
draupadī ca parikliṣṭā tathādharmeṇa sātyake // (35.2) Par.?
pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā / (36.1) Par.?
sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa // (36.2) Par.?
adharmeṇāpakṛṣṭaśca madrarājaḥ parair itaḥ / (37.1) Par.?
ito 'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ / (37.2) Par.?
bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ // (37.3) Par.?
evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge / (38.1) Par.?
rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata // (38.2) Par.?
durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ / (39.1) Par.?
yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam // (39.2) Par.?
evamādīni vākyāni krūrāṇi paruṣāṇi ca / (40.1) Par.?
śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat // (40.2) Par.?
tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām / (41.1) Par.?
viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ // (41.2) Par.?
tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt / (42.1) Par.?
na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam // (42.2) Par.?
tam āpatantaṃ sahasā mahābalam amarṣaṇam / (43.1) Par.?
pāñcālyāyābhisaṃkruddham antakāyāntakopamam // (43.2) Par.?
codito vāsudevena bhīmaseno mahābalaḥ / (44.1) Par.?
avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat // (44.2) Par.?
dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī / (45.1) Par.?
praskandamānam ādāya jagāma balinaṃ balāt // (45.2) Par.?
sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ / (46.1) Par.?
nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ // (46.2) Par.?
avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā / (47.1) Par.?
uvāca ślakṣṇayā vācā sahadevo viśāṃ pate // (47.2) Par.?
asmākaṃ puruṣavyāghra mitram anyanna vidyate / (48.1) Par.?
param andhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava // (48.2) Par.?
tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ / (49.1) Par.?
kṛṣṇasya ca tathāsmatto mitram anyanna vidyate // (49.2) Par.?
pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām / (50.1) Par.?
nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ // (50.2) Par.?
sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān / (51.1) Par.?
bhavantaśca yathāsmākaṃ bhavatāṃ ca tathā vayam // (51.2) Par.?
sa evaṃ sarvadharmajño mitradharmam anusmaran / (52.1) Par.?
niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava // (52.2) Par.?
pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ / (53.1) Par.?
vayaṃ kṣamayitāraśca kim anyatra śamād bhavet // (53.2) Par.?
praśāmyamāne śaineye sahadevena māriṣa / (54.1) Par.?
pāñcālarājasya sutaḥ prahasann idam abravīt // (54.2) Par.?
muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam / (55.1) Par.?
āsādayatu mām eṣa dharādharam ivānilaḥ // (55.2) Par.?
yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham / (56.1) Par.?
yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge // (56.2) Par.?
kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam / (57.1) Par.?
sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ // (57.2) Par.?
athavā phalgunaḥ sarvān vārayiṣyati saṃyuge / (58.1) Par.?
aham apyasya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ // (58.2) Par.?
manyate chinnabāhuṃ māṃ bhūriśravasam āhave / (59.1) Par.?
utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati // (59.2) Par.?
śṛṇvan pāñcālavākyāni sātyakiḥ sarpavacchvasan / (60.1) Par.?
bhīmabāhvantare sakto visphuratyaniśaṃ balī // (60.2) Par.?
tvarayā vāsudevaśca dharmarājaśca māriṣa / (61.1) Par.?
yatnena mahatā vīrau vārayāmāsatustataḥ // (61.2) Par.?
nivārya parameṣvāsau krodhasaṃraktalocanau / (62.1) Par.?
yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ // (62.2) Par.?
Duration=0.20302200317383 secs.