Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8010
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ / (1.2) Par.?
nyavārayad ameyātmā droṇaputravadhepsayā // (1.3) Par.?
tataste sainikā rājannaiva tatrāvatasthire / (2.1) Par.?
saṃsthāpyamānā yatnena govindenārjunena ca // (2.2) Par.?
eka eva tu bībhatsuḥ somakāvayavaiḥ saha / (3.1) Par.?
matsyair anyaiśca saṃdhāya kauravaiḥ saṃnyavartata // (3.2) Par.?
tato drutam atikramya siṃhalāṅgūlaketanam / (4.1) Par.?
savyasācī maheṣvāsam aśvatthāmānam abravīt // (4.2) Par.?
yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam / (5.1) Par.?
dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te / (5.2) Par.?
yacca bhūyo 'sti tejastat paramaṃ mama darśaya // (5.3) Par.?
sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ / (6.1) Par.?
kālānalasamaprakhyo dviṣatām antako yudhi / (6.2) Par.?
samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam // (6.3) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
ācāryaputro mānārho balavāṃścāpi saṃjaya / (7.2) Par.?
prītir dhanaṃjaye cāsya priyaścāpi sa vāsaveḥ // (7.3) Par.?
na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam / (8.1) Par.?
atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
yuvarāje hate caiva vṛddhakṣatre ca paurave / (9.2) Par.?
iṣvastravidhisampanne mālave ca sudarśane // (9.3) Par.?
dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite / (10.1) Par.?
yudhiṣṭhirasya tair vākyair marmaṇyapi ca ghaṭṭite // (10.2) Par.?
antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho / (11.1) Par.?
abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata // (11.2) Par.?
tasmād anarham aślīlam apriyaṃ drauṇim uktavān / (12.1) Par.?
mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā // (12.2) Par.?
evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa / (13.1) Par.?
pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā / (13.2) Par.?
drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ // (13.3) Par.?
sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān / (14.1) Par.?
devair api sudurdharṣam astram āgneyam ādade // (14.2) Par.?
dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ / (15.1) Par.?
so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam / (15.2) Par.?
sarvataḥ krodham āviśya cikṣepa paravīrahā // (15.3) Par.?
tatastumulam ākāśe śaravarṣam ajāyata / (16.1) Par.?
vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca // (16.2) Par.?
cukruśur dānavāścāpi dikṣu sarvāsu bhairavam / (17.1) Par.?
rudhiraṃ cāpi varṣanto vinedustoyadāmbare // (17.2) Par.?
pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ / (18.1) Par.?
paramaṃ prayatātmāno na śāntim upalebhire // (18.2) Par.?
bhrāntasarvamahābhūtam āvarjitadivākaram / (19.1) Par.?
trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam // (19.2) Par.?
śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā / (20.1) Par.?
niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ // (20.2) Par.?
jalajāni ca sattvāni dahyamānāni bhārata / (21.1) Par.?
na śāntim upajagmur hi tapyamānair jalāśayaiḥ // (21.2) Par.?
diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ / (22.1) Par.?
uccāvacā nipetur vai garuḍānilaraṃhasaḥ // (22.2) Par.?
taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ / (23.1) Par.?
pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ // (23.2) Par.?
dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ / (24.1) Par.?
nadanto bhairavānnādāñ jaladopamanisvanān // (24.2) Par.?
apare pradrutāstatra dahyamānā mahāgajāḥ / (25.1) Par.?
tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ // (25.2) Par.?
drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa / (26.1) Par.?
aśvavṛndānyadṛśyanta rathavṛndāni cābhibho / (26.2) Par.?
apatanta rathaughāśca tatra tatra sahasraśaḥ // (26.3) Par.?
tat sainyaṃ bhagavān agnir dadāha yudhi bhārata / (27.1) Par.?
yugānte sarvabhūtāni saṃvartaka ivānalaḥ // (27.2) Par.?
dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave / (28.1) Par.?
prahṛṣṭāstāvakā rājan siṃhanādān vinedire // (28.2) Par.?
tatastūryasahasrāṇi nānāliṅgāni bhārata / (29.1) Par.?
tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ // (29.2) Par.?
kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ / (30.1) Par.?
tamasā saṃvṛte loke nādṛśyata mahāhave // (30.2) Par.?
naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam / (31.1) Par.?
yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā // (31.2) Par.?
arjunastu mahārāja brāhmam astram udairayat / (32.1) Par.?
sarvāstrapratighātāya vihitaṃ padmayoninā // (32.2) Par.?
tato muhūrtād iva tat tamo vyupaśaśāma ha / (33.1) Par.?
pravavau cānilaḥ śīto diśaśca vimalābhavan // (33.2) Par.?
tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām / (34.1) Par.?
anabhijñeyarūpāṃ ca pradagdhām astramāyayā // (34.2) Par.?
tato vīrau maheṣvāsau vimuktau keśavārjunau / (35.1) Par.?
sahitau saṃpradṛśyetāṃ nabhasīva tamonudau // (35.2) Par.?
sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ / (36.1) Par.?
prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ // (36.2) Par.?
tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha / (37.1) Par.?
pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata // (37.2) Par.?
hatāviti tayor āsīt senayor ubhayor matiḥ / (38.1) Par.?
tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau // (38.2) Par.?
tāvakṣatau pramuditau dadhmatur vārijottamau / (39.1) Par.?
dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan // (39.2) Par.?
vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ / (40.1) Par.?
muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa // (40.2) Par.?
cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ / (41.1) Par.?
niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā // (41.2) Par.?
tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ / (42.1) Par.?
dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt // (42.2) Par.?
tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam / (43.1) Par.?
āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha // (43.2) Par.?
taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha / (44.1) Par.?
sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat // (44.2) Par.?
bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet / (45.1) Par.?
astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ // (45.2) Par.?
adharottaram etad vā lokānāṃ vā parābhavaḥ / (46.1) Par.?
yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ // (46.2) Par.?
nāsurāmaragandharvā na piśācā na rākṣasāḥ / (47.1) Par.?
na sarpayakṣapatagā na manuṣyāḥ kathaṃcana // (47.2) Par.?
utsahante 'nyathā kartum etad astraṃ mayeritam / (48.1) Par.?
tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat // (48.2) Par.?
kenemau martyadharmāṇau nāvadhīt keśavārjunau / (49.1) Par.?
etat prabrūhi bhagavanmayā pṛṣṭo yathātatham // (49.2) Par.?
vyāsa uvāca / (50.1) Par.?
mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt / (50.2) Par.?
tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu // (50.3) Par.?
yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ / (51.1) Par.?
ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt // (51.2) Par.?
sa tapastīvram ātasthe mainākaṃ girim āsthitaḥ / (52.1) Par.?
ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ // (52.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca / (53.1) Par.?
aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ // (53.2) Par.?
athāparaṃ tapastaptvā dvistato 'nyat punar mahat / (54.1) Par.?
dyāvāpṛthivyor vivaraṃ tejasā samapūrayat // (54.2) Par.?
sa tena tapasā tāta brahmabhūto yadābhavat / (55.1) Par.?
tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim // (55.2) Par.?
dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram / (56.1) Par.?
aṇīyasām aṇīyāṃsaṃ bṛhadbhyaśca bṛhattaram // (56.2) Par.?
rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param / (57.1) Par.?
gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam // (57.2) Par.?
durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam / (58.1) Par.?
divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam // (58.2) Par.?
pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim / (59.1) Par.?
subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim // (59.2) Par.?
śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ / (60.1) Par.?
ekībhūtaṃ tapasāṃ saṃnidhānaṃ vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ // (60.2) Par.?
jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca / (61.1) Par.?
nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim // (61.2) Par.?
yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ / (62.1) Par.?
sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa / (62.2) Par.?
dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam // (62.3) Par.?
akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim / (63.1) Par.?
tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam // (63.2) Par.?
varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum / (64.1) Par.?
ajam īśānam avyagraṃ kāraṇātmānam acyutam // (64.2) Par.?
abhivādyātha rudrāya sadyo 'ndhakanipātine / (65.1) Par.?
padmākṣastaṃ virūpākṣam abhituṣṭāva bhaktimān // (65.2) Par.?
tvat sambhūtā bhūtakṛto vareṇya goptāro 'dya bhuvanaṃ pūrvadevāḥ / (66.1) Par.?
āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim // (66.2) Par.?
surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān / (67.1) Par.?
pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva / (67.2) Par.?
aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam // (67.3) Par.?
rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī / (68.1) Par.?
kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam // (68.2) Par.?
adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ / (69.1) Par.?
evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti // (69.2) Par.?
divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ / (70.1) Par.?
daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam / (70.2) Par.?
bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā // (70.3) Par.?
bhaktaṃ ca māṃ bhajamānaṃ bhajasva mā rīriṣo mām ahitāhitena / (71.1) Par.?
ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram // (71.2) Par.?
astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya / (72.1) Par.?
sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām // (72.2) Par.?
tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk / (73.1) Par.?
arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ // (73.2) Par.?
nīlakaṇṭha uvāca / (74.1) Par.?
matprasādānmanuṣyeṣu devagandharvayoniṣu / (74.2) Par.?
aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi // (74.3) Par.?
na ca tvā prasahiṣyanti devāsuramahoragāḥ / (75.1) Par.?
na piśācā na gandharvā na narā na ca rākṣasāḥ // (75.2) Par.?
na suparṇāstathā nāgā na ca viśve viyonijāḥ / (76.1) Par.?
na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati // (76.2) Par.?
na śastreṇa na vajreṇa nāgninā na ca vāyunā / (77.1) Par.?
nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā // (77.2) Par.?
kaścit tava rujaṃ kartā matprasādāt kathaṃcana / (78.1) Par.?
api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ // (78.2) Par.?
vyāsa uvāca / (79.1) Par.?
evam ete varā labdhāḥ purastād viddhi śauriṇā / (79.2) Par.?
sa eṣa devaścarati māyayā mohayañ jagat // (79.3) Par.?
tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim / (80.1) Par.?
tulyam etena devena taṃ jānīhyarjunaṃ sadā // (80.2) Par.?
tāvetau pūrvadevānāṃ paramopacitāv ṛṣī / (81.1) Par.?
lokayātrāvidhānārthaṃ saṃjāyete yuge yuge // (81.2) Par.?
tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso 'pi ca / (82.1) Par.?
tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate // (82.2) Par.?
sa bhavān devavat prājño jñātvā bhavamayaṃ jagat / (83.1) Par.?
avākarṣastvam ātmānaṃ niyamaistatpriyepsayā // (83.2) Par.?
śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham / (84.1) Par.?
ījivāṃstvaṃ japair homair upahāraiśca mānada // (84.2) Par.?
sa tathā pūjyamānaste pūrvadevo 'pyatūtuṣat / (85.1) Par.?
puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān // (85.2) Par.?
janmakarmatapoyogāstayostava ca puṣkalāḥ / (86.1) Par.?
tābhyāṃ liṅge 'rcito devastvayārcāyāṃ yuge yuge // (86.2) Par.?
sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum / (87.1) Par.?
ātmayogāśca tasmin vai śāstrayogāśca śāśvatāḥ // (87.2) Par.?
evaṃ devā yajanto hi siddhāśca paramarṣayaḥ / (88.1) Par.?
prārthayanti paraṃ loke sthānam eva ca śāśvatam // (88.2) Par.?
sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ / (89.1) Par.?
kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ // (89.2) Par.?
sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum / (90.1) Par.?
tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ // (90.2) Par.?
saṃjaya uvāca / (91.1) Par.?
tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ / (91.2) Par.?
namaścakāra rudrāya bahu mene ca keśavam // (91.3) Par.?
hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye / (92.1) Par.?
varūthinīm abhipretya avahāram akārayat // (92.2) Par.?
tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate / (93.1) Par.?
kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite // (93.2) Par.?
yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm / (94.1) Par.?
brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ // (94.2) Par.?
Duration=0.33786511421204 secs.