UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8579
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1)
Par.?
yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ / (1.2)
Par.?
anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me // (1.3)
Par.?
saṃjaya uvāca / (2.1)
Par.?
śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama / (2.2)
Par.?
vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam // (2.3)
Par.?
pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham / (3.1)
Par.?
vyakṣobhayad amitraghno mahāvāta ivārṇavam // (3.2)
Par.?
śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ / (4.1)
Par.?
pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca / (4.2)
Par.?
saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva // (4.3)
Par.?
suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān / (5.1)
Par.?
sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān / (5.2)
Par.?
bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe // (5.3)
Par.?
dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān / (6.1)
Par.?
pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ // (6.2)
Par.?
dvipān hayān rathāṃś caiva sārohān arjuno raṇe / (7.1)
Par.?
śarair anekasāhasrai rājan ninye yamakṣayam // (7.2)
Par.?
taṃ pravīraṃ
pratīyātā nardamānā ivarṣabhāḥ / (8.1)
Par.?
vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ / (8.2)
Par.?
nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ // (8.3)
Par.?
tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam / (9.1)
Par.?
trailokyavijaye yādṛg daityānāṃ saha vajriṇā // (9.2)
Par.?
astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ / (10.1)
Par.?
iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ // (10.2)
Par.?
chinnatriveṇucakrākṣān hatayodhāśvasārathīn / (11.1)
Par.?
vidhvastāyudhatūṇīrān samunmathitaketanān // (11.2)
Par.?
saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān / (12.1)
Par.?
vidhvastabandhurayugān viśastāyudhamaṇḍalān / (12.2)
Par.?
rathān viśakalīkurvan mahābhrāṇīva mārutaḥ // (12.3)
Par.?
vismāpayan prekṣaṇīyaṃ dviṣatāṃ bhayavardhanam / (13.1)
Par.?
mahārathasahasrasya samaṃ karmārjuno 'karot // (13.2)
Par.?
siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ / (14.1)
Par.?
devadundubhayo neduḥ puṣpavarṣāṇi cāpatan / (14.2)
Par.?
keśavārjunayor mūrdhni prāha vāk cāśarīriṇī // (14.3)
Par.?
candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ / (15.1)
Par.?
yau sadā bibhratur vīrau tāv imau keśavārjunau // (15.2)
Par.?
brahmeśānāv ivājayyau vīrāv ekarathe sthitau / (16.1)
Par.?
sarvabhūtavarau vīrau naranārāyaṇāv ubhau // (16.2)
Par.?
ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata / (17.1)
Par.?
aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe // (17.2)
Par.?
atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān / (18.1)
Par.?
seṣuṇā pāṇināhūya hasan drauṇir athābravīt // (18.2)
Par.?
yadi māṃ manyase vīra prāptam arham ivātithim / (19.1)
Par.?
tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me // (19.2)
Par.?
evam ācāryaputreṇa samāhūto yuyutsayā / (20.1)
Par.?
bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam // (20.2)
Par.?
saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām / (21.1)
Par.?
yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja // (21.2)
Par.?
evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam / (22.1)
Par.?
jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare // (22.2)
Par.?
tam āmantryaikamanasā keśavo drauṇim abravīt / (23.1)
Par.?
aśvatthāman sthiro bhūtvā praharāśu sahasva ca // (23.2)
Par.?
nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām / (24.1)
Par.?
sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau // (24.2)
Par.?
yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām / (25.1)
Par.?
tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam // (25.2)
Par.?
ity ukto vāsudevena tathety uktvā dvijottamaḥ / (26.1)
Par.?
vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ // (26.2)
Par.?
tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam / (27.1)
Par.?
cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ // (27.2)
Par.?
sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau / (28.1)
Par.?
tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam // (28.2)
Par.?
tataḥ śarasahasrāṇi prayutāny arbudāni ca / (29.1)
Par.?
sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam // (29.2)
Par.?
iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa / (30.1)
Par.?
bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ // (30.2)
Par.?
karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca / (31.1)
Par.?
rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ // (31.2)
Par.?
śarajālena mahatā viddhvā keśavapāṇḍavau / (32.1)
Par.?
nanāda mudito drauṇir mahāmeghaughanisvanaḥ // (32.2)
Par.?
tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt / (33.1)
Par.?
paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati // (33.2)
Par.?
vadhaprāptau manyate nau praveśya śaraveśmani / (34.1)
Par.?
eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca // (34.2)
Par.?
aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā / (35.1)
Par.?
vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ // (35.2)
Par.?
tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān / (36.1)
Par.?
dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ // (36.2)
Par.?
ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā / (37.1)
Par.?
te te tat taccharair vyāptaṃ menire ''tmānam eva ca // (37.2)
Par.?
te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ / (38.1)
Par.?
krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe // (38.2)
Par.?
bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām / (39.1)
Par.?
chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ // (39.2)
Par.?
paścāt tu śailavat petus te gajāḥ saha sādibhiḥ / (40.1)
Par.?
vajrivajrapramathitā yathaivādricayās tathā // (40.2)
Par.?
gandharvanagarākārān vidhivat kalpitān rathān / (41.1)
Par.?
vinītajavanāny uktān āsthitān yuddhadurmadān // (41.2)
Par.?
śarair viśakalīkurvann amitrān abhyavīvṛṣat / (42.1)
Par.?
alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ // (42.2)
Par.?
dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam / (43.1)
Par.?
vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ // (43.2)
Par.?
punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ / (44.1)
Par.?
nirbibheda mahāvegais tvaran vajrīva parvatam // (44.2)
Par.?
tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ / (45.1)
Par.?
yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat // (45.2)
Par.?
tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat / (46.1)
Par.?
aśvatthāmābhirūpāya gṛhān atithaye yathā // (46.2) Par.?
atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt / (47.1)
Par.?
apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam // (47.2)
Par.?
tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ / (48.1)
Par.?
nakṣatram abhito vyomni śukrāṅgirasayor iva // (48.2)
Par.?
saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ / (49.1)
Par.?
lokatrāsakarāv āstāṃ vimārgasthau grahāv iva // (49.2)
Par.?
tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam / (50.1)
Par.?
sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ // (50.2)
Par.?
atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam / (51.1)
Par.?
saraśmijālanikarau yugāntārkāv ivāsatuḥ // (51.2)
Par.?
tato 'rjunaḥ sarvatodhāram astram avāsṛjad vāsudevābhiguptaḥ / (52.1)
Par.?
drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ // (52.2)
Par.?
sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā / (53.1)
Par.?
bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta // (53.2)
Par.?
drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ / (54.1)
Par.?
taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat // (54.2)
Par.?
dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram / (55.1)
Par.?
chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni // (55.2)
Par.?
carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva / (56.1)
Par.?
cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām // (56.2)
Par.?
sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ / (57.1)
Par.?
pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ // (57.2)
Par.?
padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni / (58.1)
Par.?
bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram // (58.2)
Par.?
atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ / (59.1)
Par.?
kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan // (59.2)
Par.?
teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn / (60.1)
Par.?
dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi // (60.2)
Par.?
teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ / (61.1)
Par.?
pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam // (61.2)
Par.?
tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau / (62.1)
Par.?
pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte // (62.2)
Par.?
tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ / (63.1)
Par.?
bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ // (63.2)
Par.?
nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī / (64.1)
Par.?
hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca // (64.2)
Par.?
saṃdhāya nārācavarān daśāśu drauṇis tvarann ekam ivotsasarja / (65.1)
Par.?
teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ // (65.2)
Par.?
tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau / (66.1)
Par.?
samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye // (66.2)
Par.?
athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam / (67.1)
Par.?
kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān // (67.2)
Par.?
tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa / (68.1)
Par.?
chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram // (68.2)
Par.?
āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya / (69.1)
Par.?
jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ // (69.2)
Par.?
pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ / (70.1)
Par.?
mantrauṣadhikriyādānair vyādhau dehād ivāhṛte // (70.2)
Par.?
saṃśaptakān abhimukhau prayātau keśavārjunau / (71.1)
Par.?
vātoddhūtapatākena syandanenaughanādinā // (71.2)
Par.?
Duration=0.52450799942017 secs.