Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato droṇe hate rājan duryodhanamukhā nṛpāḥ / (1.2) Par.?
bhṛśam udvignamanaso droṇaputram upāgaman // (1.3) Par.?
te droṇam upaśocantaḥ kaśmalābhihataujasaḥ / (2.1) Par.?
paryupāsanta śokārtās tataḥ śāradvatīsutam // (2.2) Par.?
muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ / (3.1) Par.?
rātryāgame mahīpālāḥ svāni veśmāni bhejire // (3.2) Par.?
viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ / (4.1) Par.?
duḥśāsano 'tha śakunir na nidrām upalebhire // (4.2) Par.?
te veśmasv api kauravya pṛthvīśā nāpnuvan sukham / (5.1) Par.?
cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire // (5.2) Par.?
sahitās te niśāyāṃ tu duryodhananiveśane / (6.1) Par.?
atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām // (6.2) Par.?
yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām / (7.1) Par.?
tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ // (7.2) Par.?
cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān / (8.1) Par.?
kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām // (8.2) Par.?
tataḥ prabhāte vimale sthitā diṣṭasya śāsane / (9.1) Par.?
cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā // (9.2) Par.?
te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata / (10.1) Par.?
yogam ājñāpayāmāsur yuddhāya ca viniryayuḥ // (10.2) Par.?
karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ / (11.1) Par.?
vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ // (11.2) Par.?
niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ / (12.1) Par.?
vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ // (12.2) Par.?
tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ / (13.1) Par.?
śibirān niryayū rājan yuddhāya kṛtaniścayāḥ // (13.2) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam / (14.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām // (14.2) Par.?
tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ / (15.1) Par.?
karṇe senāpatau rājann abhūd adbhutadarśanam // (15.2) Par.?
tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ / (16.1) Par.?
paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ // (16.2) Par.?
tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram / (17.1) Par.?
ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale // (17.2) Par.?
janamejaya uvāca / (18.1) Par.?
āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ / (18.2) Par.?
yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ // (18.3) Par.?
sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam / (19.1) Par.?
kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ // (19.2) Par.?
yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ / (20.1) Par.?
tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat // (20.2) Par.?
durmaraṃ bata manye 'haṃ nṛṇāṃ kṛcchre 'pi vartatām / (21.1) Par.?
yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ // (21.2) Par.?
tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca / (22.1) Par.?
droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca // (22.2) Par.?
tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān / (23.1) Par.?
śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija // (23.2) Par.?
etan me sarvam ācakṣva vistareṇa tapodhana / (24.1) Par.?
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // (24.2) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
hate karṇe mahārāja niśi gāvalgaṇis tadā / (25.2) Par.?
dīno yayau nāgapuram aśvair vātasamair jave // (25.3) Par.?
sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ / (26.1) Par.?
jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam // (26.2) Par.?
sa samudvīkṣya rājānaṃ kaśmalābhihataujasam / (27.1) Par.?
vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha // (27.2) Par.?
sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim / (28.1) Par.?
hā kaṣṭam iti coktvā sa tato vacanam ādade // (28.2) Par.?
saṃjayo 'haṃ kṣitipate kaccid āste sukhaṃ bhavān / (29.1) Par.?
svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi // (29.2) Par.?
hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ / (30.1) Par.?
agṛhītāny anusmṛtya kaccin na kuruṣe vyathām // (30.2) Par.?
rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale / (31.1) Par.?
nagṛhītam anusmṛtya kaccin na kuruṣe vyathām // (31.2) Par.?
suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ / (32.1) Par.?
nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām // (32.2) Par.?
tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim / (33.1) Par.?
sudīrgham abhiniḥśvasya duḥkhārta idam abravīt // (33.2) Par.?
gāṅgeye nihate śūre divyāstravati saṃjaya / (34.1) Par.?
droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ // (34.2) Par.?
yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi / (35.1) Par.?
ahany ahani tejasvī nijaghne vasusaṃbhavaḥ // (35.2) Par.?
sa hato yajñasenasya putreṇeha śikhaṇḍinā / (36.1) Par.?
pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ // (36.2) Par.?
bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane / (37.1) Par.?
sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ // (37.2) Par.?
yasya prasādāt kaunteyā rājaputrā mahābalāḥ / (38.1) Par.?
mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ // (38.2) Par.?
taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge / (39.1) Par.?
satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ // (39.2) Par.?
trailokye yasya śāstreṣu na pumān vidyate samaḥ / (40.1) Par.?
taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ // (40.2) Par.?
saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā / (41.1) Par.?
dhanaṃjayena vikramya gamite yamasādanam // (41.2) Par.?
nārāyaṇāstre nihate droṇaputrasya dhīmataḥ / (42.1) Par.?
hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ // (42.2) Par.?
vipradrutān ahaṃ manye nimagnaḥ śokasāgare / (43.1) Par.?
plavamānān hate droṇe sannanaukān ivārṇave // (43.2) Par.?
duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ / (44.1) Par.?
madrarājasya śalyasya drauṇeś caiva kṛpasya ca // (44.2) Par.?
matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya / (45.1) Par.?
viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham // (45.2) Par.?
etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe / (46.1) Par.?
ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ // (46.2) Par.?
saṃjaya uvāca / (47.1) Par.?
pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa / (47.2) Par.?
tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ // (47.3) Par.?
yasmād abhāvī bhāvī vā bhaved artho naraṃ prati / (48.1) Par.?
aprāptau tasya vā prāptau na kaścid vyathate budhaḥ // (48.2) Par.?
dhṛtarāṣṭra uvāca / (49.1) Par.?
na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya / (49.2) Par.?
diṣṭam etat purā manye kathayasva yathecchakam // (49.3) Par.?
Duration=0.18790197372437 secs.