Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hate droṇe maheṣvāse tava putrā mahārathāḥ / (1.2) Par.?
babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ // (1.3) Par.?
avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate / (2.1) Par.?
aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam // (2.2) Par.?
tān dṛṣṭvā vyathitākārān sainyāni tava bhārata / (3.1) Par.?
ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ // (3.2) Par.?
śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ / (4.1) Par.?
prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam // (4.2) Par.?
tāni baddhāny aniṣṭāni lambamānāni bhārata / (5.1) Par.?
adṛśyanta mahārāja nakṣatrāṇi yathā divi // (5.2) Par.?
tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam / (6.1) Par.?
svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt // (6.2) Par.?
bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi / (7.1) Par.?
pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam // (7.2) Par.?
tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate / (8.1) Par.?
yudhyamānāś ca samare yodhā vadhyanti sarvataḥ // (8.2) Par.?
jayo vāpi vadho vāpi yudhyamānasya saṃyuge / (9.1) Par.?
bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ // (9.2) Par.?
paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi / (10.1) Par.?
pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam // (10.2) Par.?
yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ / (11.1) Par.?
nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā // (11.2) Par.?
yena nāgāyutaprāṇo bhīmaseno mahābalaḥ / (12.1) Par.?
mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ // (12.2) Par.?
yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ / (13.1) Par.?
amoghayā raṇe śaktyā nihato bhairavaṃ nadan // (13.2) Par.?
tasya duṣpāravīryasya satyasaṃdhasya dhīmataḥ / (14.1) Par.?
bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge // (14.2) Par.?
droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ / (15.1) Par.?
pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ // (15.2) Par.?
sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ / (16.1) Par.?
śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam // (16.2) Par.?
evam ukte mahārāja karṇo vaikartano nṛpaḥ / (17.1) Par.?
siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ // (17.2) Par.?
sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām / (18.1) Par.?
kekayānāṃ videhānām akarot kadanaṃ mahat // (18.2) Par.?
tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt / (19.1) Par.?
agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ // (19.2) Par.?
sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ / (20.1) Par.?
hatvā sahasraśo yodhān arjunena nipātitaḥ // (20.2) Par.?
Duration=0.10959100723267 secs.