UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8581
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn / (1.2)
Par.?
vakrānuvakragamanād aṅgāraka iva grahaḥ // (1.3)
Par.?
pārthabāṇahatā rājan narāśvarathakuñjarāḥ / (2.1)
Par.?
vicelur babhramur neduḥ petur mamluś ca māriṣa // (2.2)
Par.?
dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan / (3.1)
Par.?
pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca // (3.2)
Par.?
bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ / (4.1)
Par.?
cichedāmitravīrāṇāṃ samare pratiyudhyatām // (4.2)
Par.?
vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā / (5.1)
Par.?
āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ // (5.2)
Par.?
teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam / (6.1)
Par.?
trailokyavijaye yādṛg daityānāṃ saha vajriṇā // (6.2)
Par.?
tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ / (7.1)
Par.?
ugrāyudhas tatas tasya śiraḥ kāyād apāharat // (7.2)
Par.?
te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan / (8.1)
Par.?
marudbhiḥ preṣitā meghā himavantam ivoṣṇage // (8.2)
Par.?
astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ / (9.1)
Par.?
samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn // (9.2)
Par.?
chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn / (10.1)
Par.?
saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān / (10.2)
Par.?
vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran // (10.3)
Par.?
te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ / (11.1)
Par.?
dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ // (11.2)
Par.?
dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ / (12.1)
Par.?
petur giryagraveśmāni vajravātāgnibhir yathā // (12.2)
Par.?
sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ / (13.1)
Par.?
nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ // (13.2)
Par.?
narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā / (14.1)
Par.?
babhramuś caskhaluḥ petur nedur mamluś ca māriṣa // (14.2)
Par.?
aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ / (15.1)
Par.?
śarair nijaghnivān pārtho mahendra iva dānavān // (15.2)
Par.?
mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ / (16.1)
Par.?
sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate // (16.2)
Par.?
vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ / (17.1)
Par.?
gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam // (17.2)
Par.?
athārjunarathaṃ vīrās tvadīyāḥ samupādravan / (18.1)
Par.?
nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ // (18.2)
Par.?
uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ / (19.1)
Par.?
samabhyadhāvann asyanto vividhaṃ kṣipram āyudham // (19.2)
Par.?
tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ / (20.1)
Par.?
vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ // (20.2)
Par.?
sāśvapattidviparathaṃ mahāśastraugham aplavam / (21.1)
Par.?
sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā // (21.2)
Par.?
athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha / (22.1)
Par.?
saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara // (22.2)
Par.?
tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā / (23.1)
Par.?
ākṣipya śastreṇa balād daityān indra ivāvadhīt // (23.2)
Par.?
ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ / (24.1)
Par.?
vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi // (24.2)
Par.?
āścaryam iti govindo bruvann aśvān acodayat / (25.1)
Par.?
haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan // (25.2)
Par.?
tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye / (26.1)
Par.?
avekṣamāṇo govindaḥ savyasācinam abravīt // (26.2)
Par.?
eṣa pārtha mahāraudro vartate bharatakṣayaḥ / (27.1)
Par.?
pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān // (27.2)
Par.?
paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām / (28.1)
Par.?
mahatām apaviddhāni kalāpān
iṣudhīs tathā // (28.2)
Par.?
jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ / (29.1)
Par.?
tailadhautāṃś ca nārācān nirmuktān iva pannagān // (29.2)
Par.?
hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān / (30.1)
Par.?
ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān // (30.2)
Par.?
varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata / (31.1)
Par.?
suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ // (31.2)
Par.?
jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ / (32.1)
Par.?
jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān // (32.2)
Par.?
daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān / (33.1)
Par.?
ayaskuśāntān patitān musalāni gurūṇi ca // (33.2)
Par.?
śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā / (34.1)
Par.?
cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe // (34.2)
Par.?
nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ / (35.1)
Par.?
jīvanta iva lakṣyante gatasattvās tarasvinaḥ // (35.2)
Par.?
gadāvimathitair gātrair musalair bhinnamastakān / (36.1)
Par.?
gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ // (36.2)
Par.?
manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ / (37.1)
Par.?
nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api // (37.2)
Par.?
śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ / (38.1)
Par.?
gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ // (38.2) Par.?
bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ / (39.1)
Par.?
satalatraiḥ sakeyūrair bhāti bhārata medinī // (39.2)
Par.?
sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ / (40.1)
Par.?
hastihastopamaiś chinnair ūrubhiś ca tarasvinām // (40.2)
Par.?
baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ / (41.1)
Par.?
nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā // (41.2)
Par.?
kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ / (42.1)
Par.?
bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ // (42.2)
Par.?
rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān / (43.1)
Par.?
aśvāṃś ca bahudhā paśya śoṇitena pariplutān // (43.2)
Par.?
yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān / (44.1)
Par.?
nirastajihvān mātaṅgāñ śayānān parvatopamān // (44.2)
Par.?
vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ / (45.1)
Par.?
vāraṇānāṃ paristomān suyuktāmbarakambalān // (45.2)
Par.?
vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā / (46.1)
Par.?
bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ // (46.2)
Par.?
vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi / (47.1)
Par.?
baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ // (47.2)
Par.?
vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān / (48.1)
Par.?
aśvāstaraparistomān rāṅkavān patitān bhuvi // (48.2)
Par.?
cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ / (49.1)
Par.?
chatrāṇi cāpaviddhāni cāmaravyajanāni ca // (49.2)
Par.?
candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ / (50.1)
Par.?
kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ / (50.2)
Par.?
vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām // (50.3)
Par.?
sajīvāṃś ca narān paśya kūjamānān samantataḥ / (51.1)
Par.?
upāsyamānān bahubhir nyastaśastrair viśāṃ pate // (51.2)
Par.?
jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ / (52.1)
Par.?
vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ / (52.2)
Par.?
punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ // (52.3)
Par.?
apare tatra tatraiva paridhāvanti māninaḥ / (53.1)
Par.?
jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam // (53.2)
Par.?
jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna / (54.1)
Par.?
saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ // (54.2)
Par.?
jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam / (55.1)
Par.?
jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata // (55.2)
Par.?
parityajya priyān anye bāndhavān bāndhavapriya / (56.1)
Par.?
vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe // (56.2)
Par.?
paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ / (57.1)
Par.?
bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ // (57.2)
Par.?
etat tavaivānurūpaṃ karmārjuna mahāhave / (58.1)
Par.?
divi vā devarājasya tvayā yat kṛtam āhave // (58.2)
Par.?
evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine / (59.1)
Par.?
gacchann evāśṛṇocchabdaṃ duryodhanabale mahat // (59.2)
Par.?
śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān / (60.1)
Par.?
rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān // (60.2)
Par.?
praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ / (61.1)
Par.?
pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ // (61.2)
Par.?
sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi / (62.1)
Par.?
nyahanad dviṣatāṃ vrātān gatāsūn antako yathā // (62.2)
Par.?
gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ / (63.1)
Par.?
bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ // (63.2)
Par.?
śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ / (64.1)
Par.?
bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān // (64.2)
Par.?
Duration=0.20873808860779 secs.