Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ // (1.3) Par.?
duṣpraṇītena me tāta manasābhiplutātmanaḥ / (2.1) Par.?
hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati // (2.2) Par.?
kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ / (3.1) Par.?
kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān / (4.2) Par.?
hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ // (4.3) Par.?
tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān / (5.1) Par.?
nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ // (5.2) Par.?
hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā / (6.1) Par.?
ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ // (6.2) Par.?
viviṃśatir mahārāja rājaputro mahābalaḥ / (7.1) Par.?
ānartayodhāñ śataśo nihatya nihato raṇe // (7.2) Par.?
atha putro vikarṇas te kṣatravratam anusmaran / (8.1) Par.?
kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān // (8.2) Par.?
ghorarūpān parikleśān duryodhanakṛtān bahūn / (9.1) Par.?
pratijñāṃ smaratā caiva bhīmasenena pātitaḥ // (9.2) Par.?
vindānuvindāv āvantyau rājaputrau mahābalau / (10.1) Par.?
kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam // (10.2) Par.?
sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai / (11.1) Par.?
vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane // (11.2) Par.?
akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ / (12.1) Par.?
arjunena hato rājan mahāvīryo jayadrathaḥ // (12.2) Par.?
tathā duryodhanasutas tarasvī yuddhadurmadaḥ / (13.1) Par.?
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ // (13.2) Par.?
tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ / (14.1) Par.?
draupadeyena vikramya gamito yamasādanam // (14.2) Par.?
kirātānām adhipatiḥ sāgarānūpavāsinām / (15.1) Par.?
devarājasya dharmātmā priyo bahumataḥ sakhā // (15.2) Par.?
bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā / (16.1) Par.?
dhanaṃjayena vikramya gamito yamasādanam // (16.2) Par.?
tathā kauravadāyādaḥ saumadattir mahāyaśāḥ / (17.1) Par.?
hato bhūriśravā rājañ śūraḥ sātyakinā yudhi // (17.2) Par.?
śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ / (18.1) Par.?
carann abhītavat saṃkhye nihataḥ savyasācinā // (18.2) Par.?
tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ / (19.1) Par.?
duḥśāsano mahārāja bhīmasenena pātitaḥ // (19.2) Par.?
yasya rājan gajānīkaṃ bahusāhasram adbhutam / (20.1) Par.?
sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā // (20.2) Par.?
kosalānām adhipatir hatvā bahuśatān parān / (21.1) Par.?
saubhadreṇa hi vikramya gamito yamasādanam // (21.2) Par.?
bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ / (22.1) Par.?
citrasenas tava suto bhīmasenena pātitaḥ // (22.2) Par.?
madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ / (23.1) Par.?
asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ // (23.2) Par.?
samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ / (24.1) Par.?
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ // (24.2) Par.?
abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ / (25.1) Par.?
dhanaṃjayena vikramya gamito yamasādanam // (25.2) Par.?
nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ / (26.1) Par.?
viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ // (26.2) Par.?
śalyaputras tu vikrāntaḥ sahadevena māriṣa / (27.1) Par.?
hato rukmaratho rājan bhrātā mātulajo yudhi // (27.2) Par.?
rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ / (28.1) Par.?
parākramantau vikrāntau nihatau vīryavattarau // (28.2) Par.?
bhagadattasuto rājan kṛtaprajño mahābalaḥ / (29.1) Par.?
śyenavac caratā saṃkhye nakulena nipātitaḥ // (29.2) Par.?
pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ / (30.1) Par.?
bhīmasenena vikramya gamito yamasādanam // (30.2) Par.?
jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ / (31.1) Par.?
māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā // (31.2) Par.?
putras te durmukho rājan duḥsahaś ca mahārathaḥ / (32.1) Par.?
gadayā bhīmasenena nihatau śūramāninau // (32.2) Par.?
durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ / (33.1) Par.?
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam // (33.2) Par.?
sacivo vṛṣavarmā te sūtaḥ paramavīryavān / (34.1) Par.?
bhīmasenena vikramya gamito yamasādanam // (34.2) Par.?
nāgāyutabalo rājā nāgāyutabalo mahān / (35.1) Par.?
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā // (35.2) Par.?
vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ / (36.1) Par.?
śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ // (36.2) Par.?
abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ / (37.1) Par.?
śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ // (37.2) Par.?
gokule nityasaṃvṛddhā yuddhe paramakovidāḥ / (38.1) Par.?
śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye / (38.2) Par.?
te sarve pārtham āsādya gatā vaivasvatakṣayam // (38.3) Par.?
syālau tava mahārāja rājānau vṛṣakācalau / (39.1) Par.?
tvadarthe saṃparākrāntau nihatau savyasācinā // (39.2) Par.?
ugrakarmā maheṣvāso nāmataḥ karmatas tathā / (40.1) Par.?
śālvarājo mahārāja bhīmasenena pātitaḥ // (40.2) Par.?
oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe / (41.1) Par.?
parākramantau mitrārthe gatau vaivasvatakṣayam // (41.2) Par.?
tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate / (42.1) Par.?
nihato gadayā rājan bhīmasenena saṃyuge // (42.2) Par.?
tathā rājā maheṣvāso jalasaṃdho mahābalaḥ / (43.1) Par.?
sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe // (43.2) Par.?
alāyudho rākṣasendraḥ kharabandhurayānagaḥ / (44.1) Par.?
ghaṭotkacena vikramya gamito yamasādanam // (44.2) Par.?
rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ / (45.1) Par.?
kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā // (45.2) Par.?
mālavā madrakāś caiva draviḍāś cogravikramāḥ / (46.1) Par.?
yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ // (46.2) Par.?
māvellakās tuṇḍikerāḥ sāvitrīputrakāñcalāḥ / (47.1) Par.?
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa // (47.2) Par.?
pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca / (48.1) Par.?
rathavrajāś ca nihatā hatāś ca varavāraṇāḥ // (48.2) Par.?
sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ / (49.1) Par.?
kālena mahatā yattāḥ kule ye ca vivardhitāḥ // (49.2) Par.?
te hatāḥ samare rājan pārthenākliṣṭakarmaṇā / (50.1) Par.?
anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ // (50.2) Par.?
ete cānye ca bahavo rājānaḥ sagaṇā raṇe / (51.1) Par.?
hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi / (51.2) Par.?
evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame // (51.3) Par.?
mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ / (52.1) Par.?
yathā kṛṣṇena nihato muro raṇanipātitaḥ / (52.2) Par.?
kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā // (52.3) Par.?
sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ / (53.1) Par.?
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam // (53.2) Par.?
tathārjunena nihato dvairathe yuddhadurmadaḥ / (54.1) Par.?
sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ // (54.2) Par.?
jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ / (55.1) Par.?
tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase // (55.2) Par.?
ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ / (56.1) Par.?
tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam // (56.2) Par.?
putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā / (57.1) Par.?
ahitānīva cīrṇāni teṣāṃ te phalam āgatam // (57.2) Par.?
dhṛtarāṣṭra uvāca / (58.1) Par.?
ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ / (58.2) Par.?
nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya // (58.3) Par.?
saṃjaya uvāca / (59.1) Par.?
kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ / (59.2) Par.?
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ // (59.3) Par.?
samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca / (60.1) Par.?
satyajit satyasaṃdhena droṇena nihato raṇe // (60.2) Par.?
tathā virāṭadrupadau vṛddhau sahasutau nṛpau / (61.1) Par.?
parākramantau mitrārthe droṇena nihatau raṇe // (61.2) Par.?
yo bāla eva samare saṃmitaḥ savyasācinā / (62.1) Par.?
keśavena ca durdharṣo baladevena cābhibhūḥ // (62.2) Par.?
sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ / (63.1) Par.?
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ / (63.2) Par.?
aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ // (63.3) Par.?
taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam / (64.1) Par.?
dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe // (64.2) Par.?
bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ / (65.1) Par.?
duḥśāsanena vikramya gamito yamasādanam // (65.2) Par.?
maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau / (66.1) Par.?
parākramantau mitrārthe droṇena vinipātitau // (66.2) Par.?
aṃśumān bhojarājas tu sahasainyo mahārathaḥ / (67.1) Par.?
bhāradvājena vikramya gamito yamasādanam // (67.2) Par.?
citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat / (68.1) Par.?
citramārgeṇa vikramya karṇena nihatau yudhi // (68.2) Par.?
vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi / (69.1) Par.?
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ // (69.2) Par.?
janamejayo gadāyodhī pārvatīyaḥ pratāpavān / (70.1) Par.?
durmukhena mahārāja tava putreṇa pātitaḥ // (70.2) Par.?
rocamānau naravyāghrau rocamānau grahāv iva / (71.1) Par.?
droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ // (71.2) Par.?
nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate / (72.1) Par.?
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam // (72.2) Par.?
purujit kuntibhojaś ca mātulaḥ savyasācinaḥ / (73.1) Par.?
saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ // (73.2) Par.?
abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ / (74.1) Par.?
vasudānasya putreṇa nyāsito deham āhave // (74.2) Par.?
amitaujā yudhāmanyur uttamaujāś ca vīryavān / (75.1) Par.?
nihatya śataśaḥ śūrān parair vinihatau raṇe // (75.2) Par.?
kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa / (76.1) Par.?
droṇena parameṣvāsau gamitau yamasādanam // (76.2) Par.?
śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ / (77.1) Par.?
lakṣmaṇena hato rājaṃs tava pautreṇa bhārata // (77.2) Par.?
sucitraś citradharmā ca pitāputrau mahārathau / (78.1) Par.?
pracarantau mahāvīryau droṇena nihatau raṇe // (78.2) Par.?
vārdhakṣemir mahārāja kṛtvā kadanam āhave / (79.1) Par.?
bāhlikena mahārāja kauraveṇa nipātitaḥ // (79.2) Par.?
dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ / (80.1) Par.?
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam // (80.2) Par.?
tathā satyadhṛtis tāta kṛtvā kadanam āhave / (81.1) Par.?
pāṇḍavārthe parākrānto gamito yamasādanam // (81.2) Par.?
putras tu śiśupālasya suketuḥ pṛthivīpate / (82.1) Par.?
nihatya śātravān saṃkhye droṇena nihato yudhi // (82.2) Par.?
tathā satyadhṛtir vīro madirāśvaś ca vīryavān / (83.1) Par.?
sūryadattaś ca vikrānto nihato droṇasāyakaiḥ // (83.2) Par.?
śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī / (84.1) Par.?
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam // (84.2) Par.?
tathaiva yudhi vikrānto māgadhaḥ paravīrahā / (85.1) Par.?
bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī // (85.2) Par.?
vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge / (86.1) Par.?
bhāradvājena vikramya gamito yamasādanam // (86.2) Par.?
ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ / (87.1) Par.?
hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi // (87.2) Par.?
dhṛtarāṣṭra uvāca / (88.1) Par.?
hatapravīre sainye 'smin māmake vadatāṃ vara / (88.2) Par.?
ahatāñ śaṃsa me sūta ye 'tra jīvanti kecana // (88.3) Par.?
eteṣu nihateṣv adya ye tvayā parikīrtitāḥ / (89.1) Par.?
ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ // (89.2) Par.?
saṃjaya uvāca / (90.1) Par.?
yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni / (90.2) Par.?
divyāni rājan nihitāni caiva droṇena vīradvijasattamena // (90.3) Par.?
mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ / (91.1) Par.?
sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe // (91.2) Par.?
ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ / (92.1) Par.?
svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe // (92.2) Par.?
śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī / (93.1) Par.?
dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya // (93.2) Par.?
ārtāyaniḥ samare duṣprakampyaḥ senāgraṇīḥ prathamas tāvakānām / (94.1) Par.?
svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī // (94.2) Par.?
tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt / (95.1) Par.?
durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe // (95.2) Par.?
ājāneyaiḥ saindhavaiḥ pārvatīyair nadījakāmbojavanāyubāhlikaiḥ / (96.1) Par.?
gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe // (96.2) Par.?
tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra / (97.1) Par.?
vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai // (97.2) Par.?
duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ / (98.1) Par.?
rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ // (98.2) Par.?
sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā / (99.1) Par.?
padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ // (99.2) Par.?
tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ / (100.1) Par.?
vyavasthitau citrasenena sārdhaṃ hṛṣṭātmānau samare yoddhukāmau // (100.2) Par.?
hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca / (101.1) Par.?
śalaś ca satyavrataduḥśalau ca vyavasthitā balino yoddhukāmāḥ // (101.2) Par.?
kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ / (102.1) Par.?
patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe // (102.2) Par.?
vīraḥ śrutāyuś ca śrutāyudhaś ca citrāṅgadaś citravarmā sa vīraḥ / (103.1) Par.?
vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ // (103.2) Par.?
karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ / (104.1) Par.?
athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra / (104.2) Par.?
balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe // (104.3) Par.?
etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ / (105.1) Par.?
vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya // (105.2) Par.?
dhṛtarāṣṭra uvāca / (106.1) Par.?
ākhyātā jīvamānā ye parebhyo 'nye yathātatham / (106.2) Par.?
itīdam abhigacchāmi vyaktam arthābhipattitaḥ // (106.3) Par.?
vaiśaṃpāyana uvāca / (107.1) Par.?
evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ / (107.2) Par.?
hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam / (107.3) Par.?
śrutvā vyāmoham agamacchokavyākulitendriyaḥ // (107.4) Par.?
muhyamāno 'bravīccāpi muhūrtaṃ tiṣṭha saṃjaya / (108.1) Par.?
vyākulaṃ me manas tāta śrutvā sumahad apriyam / (108.2) Par.?
naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ // (108.3) Par.?
Duration=0.4497389793396 secs.