UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8572
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ / (1.2)
Par.?
narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt // (1.3)
Par.?
prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat / (2.1)
Par.?
tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ // (2.2)
Par.?
vaiśaṃpāyana uvāca / (3.1)
Par.?
śrutvā karṇasya nidhanam aśraddheyam ivādbhutam / (3.2)
Par.?
bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā // (3.3)
Par.?
cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ / (4.1)
Par.?
parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ // (4.2)
Par.?
divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ / (5.1)
Par.?
saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ // (5.2)
Par.?
mahīviyaddigīśānāṃ sarvanāśam ivādbhutam / (6.1)
Par.?
karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ // (6.2)
Par.?
saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ / (7.1)
Par.?
nedam astīti saṃcintya karṇasya nidhanaṃ prati // (7.2)
Par.?
prāṇinām etad ātmatvāt syād apīti vināśanam / (8.1)
Par.?
śokāgninā dahyamāno dhamyamāna ivāśayaḥ // (8.2)
Par.?
vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ / (9.1)
Par.?
vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ // (9.2)
Par.?
dhṛtarāṣṭra uvāca / (10.1)
Par.?
saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ / (10.2)
Par.?
vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ // (10.3)
Par.?
vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate / (11.1)
Par.?
śatror api mahendrasya vajrasaṃhanano yuvā // (11.2)
Par.?
yasya jyātalaśabdena śaravṛṣṭiraveṇa ca / (12.1)
Par.?
rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge // (12.2)
Par.?
yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam / (13.1)
Par.?
duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ // (13.2)
Par.?
sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge / (14.1)
Par.?
nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ // (14.2)
Par.?
yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam / (15.1)
Par.?
na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ // (15.2)
Par.?
śārṅgagāṇḍīvadhanvānau sahitāv aparājitau / (16.1)
Par.?
ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge // (16.2)
Par.?
iti yaḥ satataṃ mandam avocal lobhamohitam / (17.1)
Par.?
duryodhanam
apādīnaṃ rājyakāmukam āturam // (17.2)
Par.?
yaś cājaiṣīd atibalān amitrān api durjayān / (18.1)
Par.?
gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān // (18.2)
Par.?
pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān / (19.1)
Par.?
suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān // (19.2)
Par.?
vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā / (20.1)
Par.?
yo jitvā samare vīraś cakre balibhṛtaḥ purā // (20.2)
Par.?
uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ / (21.1)
Par.?
varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ // (21.2)
Par.?
yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ / (22.1)
Par.?
arautsīt pārthivaṃ kṣatram ṛte kauravayādavān // (22.2)
Par.?
taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā / (23.1)
Par.?
śokārṇave nimagno 'ham aplavaḥ sāgare yathā // (23.2)
Par.?
īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya / (24.1)
Par.?
vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam // (24.2)
Par.?
jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam / (25.1)
Par.?
ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam // (25.2)
Par.?
viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe / (26.1)
Par.?
na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya // (26.2)
Par.?
saṃjaya uvāca / (27.1)
Par.?
śriyā kulena yaśasā tapasā ca śrutena ca / (27.2)
Par.?
tvām adya santo manyante yayātim iva nāhuṣam // (27.3)
Par.?
śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva / (28.1)
Par.?
paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ // (28.2)
Par.?
dhṛtarāṣṭra uvāca / (29.1)
Par.?
daivam eva paraṃ manye dhik pauruṣam anarthakam / (29.2)
Par.?
yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge // (29.3)
Par.?
hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān / (30.1)
Par.?
pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ // (30.2)
Par.?
mohayitvā raṇe pārthān vajrahasta ivāsurān / (31.1)
Par.?
sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ // (31.2)
Par.?
śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ / (32.1)
Par.?
cintā me vardhate tīvrā mumūrṣā cāpi jāyate // (32.2)
Par.?
karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca / (33.1)
Par.?
aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya // (33.2)
Par.?
vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / (34.1)
Par.?
yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate // (34.2)
Par.?
āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā / (35.1)
Par.?
yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ // (35.2)
Par.?
dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya / (36.1)
Par.?
adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām / (36.2)
Par.?
kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ // (36.3)
Par.?
aham eva purā bhūtvā sarvalokasya satkṛtaḥ / (37.1)
Par.?
paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum / (37.2)
Par.?
duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya // (37.3)
Par.?
tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ / (38.1)
Par.?
nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi // (38.2)
Par.?
sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya / (39.1)
Par.?
yuddhe vinihataḥ śūro visṛjan sāyakān bahūn // (39.2)
Par.?
ko hi me jīvitenārthas tam ṛte puruṣarṣabham / (40.1)
Par.?
rathād atiratho nūnam apatat sāyakārditaḥ // (40.2)
Par.?
parvatasyeva śikharaṃ vajrapātavidāritam / (41.1)
Par.?
śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ / (41.2)
Par.?
mātaṅga iva mattena mātaṅgena nipātitaḥ // (41.3)
Par.?
yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam / (42.1)
Par.?
so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām // (42.2)
Par.?
sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ / (43.1)
Par.?
śete vinihato vīraḥ śakreṇeva yathā balaḥ // (43.2)
Par.?
paṅgor ivādhvagamanaṃ daridrasyeva kāmitam / (44.1)
Par.?
duryodhanasya cākūtaṃ tṛṣitasyeva
piplukāḥ // (44.2)
Par.?
anyathā cintitaṃ kāryam anyathā tat tu jāyate / (45.1)
Par.?
aho nu balavad daivaṃ kālaś ca duratikramaḥ // (45.2)
Par.?
palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ / (46.1)
Par.?
kaccin na nihataḥ sūta putro duḥśāsano mama // (46.2)
Par.?
kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge / (47.1)
Par.?
kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ // (47.2)
Par.?
yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā / (48.1)
Par.?
duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham // (48.2)
Par.?
śaratalpe śayānena bhīṣmeṇa sumahātmanā / (49.1)
Par.?
pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam // (49.2)
Par.?
jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha / (50.1)
Par.?
abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ // (50.2)
Par.?
praśamāddhi bhavecchāntir madantaṃ yuddham astu ca / (51.1)
Par.?
bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha // (51.2)
Par.?
akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ / (52.1)
Par.?
tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ // (52.2)
Par.?
ahaṃ tu nihatāmātyo hataputraś ca saṃjaya / (53.1)
Par.?
dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ // (53.2)
Par.?
yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya / (54.1)
Par.?
visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ // (54.2)
Par.?
chinnapakṣatayā tasya gamanaṃ nopapadyate / (55.1)
Par.?
tathāham api samprāpto lūnapakṣa iva dvijaḥ // (55.2)
Par.?
kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ / (56.1)
Par.?
kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ // (56.2)
Par.?
duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ / (57.1)
Par.?
sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ // (57.2)
Par.?
tasmin hate maheṣvāse karṇe yudhi kirīṭinā / (58.1)
Par.?
ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya // (58.2)
Par.?
kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe / (59.1)
Par.?
uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ // (59.2)
Par.?
bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ / (60.1)
Par.?
pātayāmāsa samare sarvaśastrabhṛtāṃ varam // (60.2)
Par.?
tathā draupadinā droṇo nyastasarvāyudho yudhi / (61.1)
Par.?
yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ / (61.2)
Par.?
nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya // (61.3)
Par.?
antareṇa hatāv etau chalena ca viśeṣataḥ / (62.1)
Par.?
aśrauṣam aham etad vai bhīṣmadroṇau nipātitau // (62.2)
Par.?
bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam / (63.1)
Par.?
nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te // (63.2)
Par.?
karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca / (64.1)
Par.?
katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat // (64.2)
Par.?
yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām / (65.1)
Par.?
prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ // (65.2)
Par.?
yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ / (66.1)
Par.?
aśeta nihataḥ patrī candaneṣv arisūdanaḥ // (66.2)
Par.?
bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān / (67.1)
Par.?
jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata // (67.2)
Par.?
yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ / (68.1)
Par.?
saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ // (68.2)
Par.?
yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam / (69.1)
Par.?
virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat // (69.2)
Par.?
sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ / (70.1)
Par.?
kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā // (70.2)
Par.?
yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam / (71.1)
Par.?
ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān // (71.2)
Par.?
etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ / (72.1)
Par.?
nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe // (72.2)
Par.?
rathasaṅgo na cet tasya dhanur vā na vyaśīryata / (73.1)
Par.?
na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ // (73.2)
Par.?
ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ / (74.1)
Par.?
vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave / (74.2)
Par.?
jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam // (74.3)
Par.?
dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm / (75.1)
Par.?
astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam / (75.2)
Par.?
na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane // (75.3)
Par.?
na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye / (76.1)
Par.?
iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ // (76.2)
Par.?
yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ / (77.1)
Par.?
trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ // (77.2)
Par.?
yasya vīryavato vīryaṃ samāśritya mahātmanaḥ / (78.1)
Par.?
mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt // (78.2)
Par.?
tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām / (79.1)
Par.?
dāsabhāryeti pāñcālīm abravīt kurusaṃsadi // (79.2)
Par.?
yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan / (80.1)
Par.?
apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata // (80.2)
Par.?
yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ / (81.1) Par.?
svabāhubalam āśritya muhūrtam api saṃjaya // (81.2)
Par.?
tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ / (82.1)
Par.?
pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ // (82.2)
Par.?
na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ / (83.1)
Par.?
pumān ādhiratheḥ kaścit pramukhe sthātum arhati // (83.2)
Par.?
api syān medinī hīnā somasūryaprabhāṃśubhiḥ / (84.1)
Par.?
na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ // (84.2)
Par.?
yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca / (85.1)
Par.?
vāsudevasya durbuddhiḥ pratyākhyānam arocayat // (85.2)
Par.?
sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam / (86.1)
Par.?
duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ // (86.2)
Par.?
hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā / (87.1)
Par.?
jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt // (87.2)
Par.?
durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge / (88.1)
Par.?
prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ // (88.2)
Par.?
parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān / (89.1)
Par.?
vidrutān rathino dṛṣṭvā manye śocati putrakaḥ // (89.2)
Par.?
aneyaś cābhimānena bālabuddhir amarṣaṇaḥ / (90.1)
Par.?
hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt // (90.2)
Par.?
bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge / (91.1)
Par.?
rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt // (91.2)
Par.?
saha gāndhārarājena sabhāyāṃ yad abhāṣata / (92.1)
Par.?
karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt // (92.2)
Par.?
dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān / (93.1)
Par.?
śakuniḥ saubalas tāta hate karṇe kim abravīt // (93.2)
Par.?
kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ / (94.1)
Par.?
karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata // (94.2)
Par.?
brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate / (95.1)
Par.?
dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ // (95.2)
Par.?
yuvā rūpeṇa sampanno darśanīyo mahāyaśāḥ / (96.1)
Par.?
aśvatthāmā hate karṇe kim abhāṣata saṃjaya // (96.2)
Par.?
ācāryatvaṃ dhanurvede gataḥ paramatattvavit / (97.1)
Par.?
kṛpaḥ śāradvatas tāta hate karṇe kim abravīt // (97.2)
Par.?
madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ / (98.1)
Par.?
diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ // (98.2)
Par.?
ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ / (99.1)
Par.?
vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya // (99.2)
Par.?
karṇe tu nihate vīre rathavyāghre nararṣabhe / (100.1)
Par.?
kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ // (100.2)
Par.?
madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ / (101.1)
Par.?
vaikartanasya sārathye tan mamācakṣva saṃjaya // (101.2)
Par.?
ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge / (102.1)
Par.?
vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ // (102.2)
Par.?
ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt / (103.1)
Par.?
kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ // (103.2)
Par.?
pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham / (104.1)
Par.?
sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam // (104.2)
Par.?
sa ca sarpamukho divyo maheṣupravaras tadā / (105.1)
Par.?
vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya // (105.2)
Par.?
māmakasyāsya sainyasya hṛtotsedhasya saṃjaya / (106.1)
Par.?
avaśeṣaṃ na paśyāmi kakude mṛdite sati // (106.2)
Par.?
tau hi vīrau maheṣvāsau madarthe kurusattamau / (107.1)
Par.?
bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me // (107.2)
Par.?
na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam / (108.1)
Par.?
yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam // (108.2)
Par.?
droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha / (109.1)
Par.?
saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya // (109.2)
Par.?
yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat / (110.1)
Par.?
yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām // (110.2)
Par.?
Duration=0.47479796409607 secs.