Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
senāpatyaṃ tu samprāpya karṇo vaikartanas tadā / (1.2) Par.?
tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ // (1.3) Par.?
yogam ājñāpya senāyā āditye 'bhyudite tadā / (2.1) Par.?
akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
karṇasya matam ājñāya putras te bharatarṣabha / (3.2) Par.?
yogam ājñāpayāmāsa nāndītūryapuraḥsaram // (3.3) Par.?
mahaty apararātre tu tava putrasya māriṣa / (4.1) Par.?
yogo yogeti sahasā prādurāsīn mahāsvanaḥ // (4.2) Par.?
nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām / (5.1) Par.?
saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate // (5.2) Par.?
krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam / (6.1) Par.?
babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā // (6.2) Par.?
tataḥ śvetapatākena bālārkākāravājinā / (7.1) Par.?
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā // (7.2) Par.?
tūṇena śarapūrṇena sāṅgadena varūthinā / (8.1) Par.?
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā // (8.2) Par.?
kārmukeṇopapannena vimalādityavarcasā / (9.1) Par.?
rathenātipatākena sūtaputro vyadṛśyata // (9.2) Par.?
dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam / (10.1) Par.?
vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam // (10.2) Par.?
dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam / (11.1) Par.?
bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ // (11.2) Par.?
na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa / (12.1) Par.?
nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ // (12.2) Par.?
tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa / (13.1) Par.?
karṇo niṣkāsayāmāsa kauravāṇāṃ varūthinīm // (13.2) Par.?
vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ / (14.1) Par.?
pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā // (14.2) Par.?
makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ / (15.1) Par.?
netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ // (15.2) Par.?
droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ / (16.1) Par.?
madhye duryodhano rājā balena mahatā vṛtaḥ // (16.2) Par.?
vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ / (17.1) Par.?
nārāyaṇabalair yukto gopālair yuddhadurmadaḥ // (17.2) Par.?
pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ / (18.1) Par.?
trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ // (18.2) Par.?
anupādas tu yo vāmas tatra śalyo vyavasthitaḥ / (19.1) Par.?
mahatyā senayā sārdhaṃ madradeśasamutthayā // (19.2) Par.?
dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ / (20.1) Par.?
vṛto rathasahasraiś ca dantināṃ ca śatais tathā // (20.2) Par.?
pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā / (21.1) Par.?
citrasenaś ca citraś ca mahatyā senayā vṛtau // (21.2) Par.?
tataḥ prayāte rājendra karṇe naravarottame / (22.1) Par.?
dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam // (22.2) Par.?
paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge / (23.1) Par.?
karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ // (23.2) Par.?
hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ / (24.1) Par.?
phalguśeṣā mahābāho tṛṇais tulyā matā mama // (24.2) Par.?
eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ / (25.1) Par.?
sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ / (25.2) Par.?
carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ // (25.3) Par.?
taṃ hatvādya mahābāho vijayas tava phalguna / (26.1) Par.?
uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ / (26.2) Par.?
evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi // (26.3) Par.?
bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ / (27.1) Par.?
ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm // (27.2) Par.?
vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ / (28.1) Par.?
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ // (28.2) Par.?
madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ / (29.1) Par.?
nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ // (29.2) Par.?
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau / (30.1) Par.?
nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā // (30.2) Par.?
śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ / (31.1) Par.?
yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata // (31.2) Par.?
evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / (32.1) Par.?
tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ // (32.2) Par.?
dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge / (33.1) Par.?
nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ // (33.2) Par.?
tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ / (34.1) Par.?
dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa // (34.2) Par.?
tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ / (35.1) Par.?
sahasaivābhyahanyanta saśabdāś ca samantataḥ // (35.2) Par.?
senayor ubhayo rājan prāvādyanta mahāsvanāḥ / (36.1) Par.?
siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām // (36.2) Par.?
hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam / (37.1) Par.?
rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa // (37.2) Par.?
na droṇavyasanaṃ kaścij jānīte bharatarṣabha / (38.1) Par.?
dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam // (38.2) Par.?
ubhe sene mahāsattve prahṛṣṭanarakuñjare / (39.1) Par.?
yoddhukāme sthite rājan hantum anyonyam añjasā // (39.2) Par.?
tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau / (40.1) Par.?
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau // (40.2) Par.?
nṛtyamāne tu te sene sameyātāṃ parasparam / (41.1) Par.?
tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ // (41.2) Par.?
tataḥ pravavṛte yuddhaṃ naravāraṇavājinām / (42.1) Par.?
rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham // (42.2) Par.?
Duration=0.16085600852966 secs.