Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe / (1.2) Par.?
bṛhatyau samprajahrāte devāsuracamūpame // (1.3) Par.?
tato gajā rathāś cāśvāḥ pattayaś ca mahāhave / (2.1) Par.?
saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam // (2.2) Par.?
pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ / (3.1) Par.?
uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm // (3.2) Par.?
ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ / (4.1) Par.?
paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām // (4.2) Par.?
vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ / (5.1) Par.?
vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ // (5.2) Par.?
taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā / (6.1) Par.?
garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ // (6.2) Par.?
hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ / (7.1) Par.?
vimānebhyo yathā kṣīṇe puṇye svargasadas tathā // (7.2) Par.?
gadābhir anyair gurvībhiḥ parighair musalair api / (8.1) Par.?
pothitāḥ śataśaḥ petur vīrā vīratarai raṇe // (8.2) Par.?
rathā rathair vinihatā mattā mattair dvipair dvipāḥ / (9.1) Par.?
sādinaḥ sādibhiś caiva tasmin paramasaṃkule // (9.2) Par.?
rathā vararathair nāgair aśvārohāś ca pattibhiḥ / (10.1) Par.?
aśvārohaiḥ padātāś ca nihatā yudhi śerate // (10.2) Par.?
rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ / (11.1) Par.?
rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ // (11.2) Par.?
rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam / (12.1) Par.?
pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat // (12.2) Par.?
tathā tasmin bale śūrair vadhyamāne hate 'pi ca / (13.1) Par.?
asmān abhyāgaman pārthā vṛkodarapurogamāḥ // (13.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ / (14.1) Par.?
sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha // (14.2) Par.?
bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ / (15.1) Par.?
vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ // (15.2) Par.?
āpīḍino raktadantā mattamātaṅgavikramāḥ / (16.1) Par.?
nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ // (16.2) Par.?
baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ / (17.1) Par.?
samānamṛtyavo rājann anīkasthāḥ parasparam // (17.2) Par.?
kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ / (18.1) Par.?
pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ // (18.2) Par.?
athāpare punaḥ śūrāś cedipāñcālakekayāḥ / (19.1) Par.?
karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ // (19.2) Par.?
teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ / (20.1) Par.?
nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca // (20.2) Par.?
tasya sainyasya mahato mahāmātravarair vṛtaḥ / (21.1) Par.?
madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ // (21.2) Par.?
sa nāgapravaro 'tyugro vidhivat kalpito babhau / (22.1) Par.?
udayādryagryabhavanaṃ yathābhyuditabhāskaram // (22.2) Par.?
tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam / (23.1) Par.?
tārodbhāsasya nabhasaḥ śāradasya samatviṣam // (23.2) Par.?
sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ / (24.1) Par.?
caran madhyaṃdinārkābhas tejasā vyadahad ripūn // (24.2) Par.?
taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ / (25.1) Par.?
āhvayāno 'bhidudrāva pramanāḥ pramanastaram // (25.2) Par.?
tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ / (26.1) Par.?
yadṛcchayā drumavator mahāparvatayor iva // (26.2) Par.?
saṃsaktanāgau tau vīrau tomarair itaretaram / (27.1) Par.?
balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ // (27.2) Par.?
vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ / (28.1) Par.?
pragṛhya caiva dhanuṣī jaghnatur vai parasparam // (28.2) Par.?
kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ / (29.1) Par.?
tau janān harṣayitvā ca siṃhanādān pracakratuḥ // (29.2) Par.?
samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau / (30.1) Par.?
vātoddhūtapatākābhyāṃ yuyudhāte mahābalau // (30.2) Par.?
tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ / (31.1) Par.?
śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ // (31.2) Par.?
kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare / (32.1) Par.?
nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan // (32.2) Par.?
sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ / (33.1) Par.?
krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān // (33.2) Par.?
tato bhāskaravarṇābham añjogatimayasmayam / (34.1) Par.?
sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān // (34.2) Par.?
tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ / (35.1) Par.?
daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam // (35.2) Par.?
atha kārmukam ādāya mahājaladanisvanam / (36.1) Par.?
ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ // (36.2) Par.?
sa śaraughārdito nāgo bhīmasenena saṃyuge / (37.1) Par.?
nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ // (37.2) Par.?
tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ / (38.1) Par.?
mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ // (38.2) Par.?
saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ / (39.1) Par.?
vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram // (39.2) Par.?
tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ / (40.1) Par.?
chittvā śarāsanaṃ śatror nāgam āmitram ārdayat // (40.2) Par.?
tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat / (41.1) Par.?
jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu // (41.2) Par.?
purā nāgasya patanād avaplutya sthito mahīm / (42.1) Par.?
bhīmaseno ripor nāgaṃ gadayā samapothayat // (42.2) Par.?
tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam / (43.1) Par.?
udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ // (43.2) Par.?
sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam / (44.1) Par.?
vajraprarugṇam acalaṃ siṃho vajrahato yathā // (44.2) Par.?
nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram / (45.1) Par.?
prādravad vyathitā senā tvadīyā bharatarṣabha // (45.2) Par.?
Duration=0.14806699752808 secs.